________________
Shri Mahavir Jain Aradhana Kendra
दिग्वगं : ३ ]
'निधिर्ना
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
शेवधिर्भेदाः २ पद्मशङ्कादयो निधेः ॥ ७१ ॥ इति स्वर्गवर्गः ।
-
२. अथ व्योमवर्गः
उद्योfaat द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १ ॥ वियद् विष्णुपदं वा तु पुंस्याकाश-विहायसी । [ विहायसोऽपि नाकोऽपि द्युरपि स्यात् स्वरव्ययम् । तारापथोsन्तरिक्ष मेघाध्वा च महाबिलम् ] ॥
इति व्योमवर्गः ।
Ge
३. अथ दिग्वर्गः
४ दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः । "प्राच्यवाचीप्रतीच्यस्ताः पूर्व-दक्षिण-पश्चिमाः ॥ १ ॥
( १ ) द्वे नामनी निधे: । [ निधि ( खजाना ) के २ नाम | ] ( २ ) निधिविशेषस्य नव भेदा: । [ निधि के ९ भेद होते हैं । ] शब्दार्णवे निधिभेदा:'पद्मोऽस्त्रियां महापद्मः शङ्खो मकर-कच्छपौ । मुकुन्द - कुन्द- नीलाश्च खर्वश्च निवयो
नव' ॥
---
१५
नौ निधियों के नाम- १ - पद्म, २ – महापद्म, ३ - शङ्ख, ४ --- मकर, ५--कच्छप, ६--मुकुन्द, ७-- कुन्द ८--नील और ९ -- खर्व ]
इति स्वर्गवर्गः ।
( ३ ) आकाशस्य चतुर्विंशति नामानि । [ आकाश के २४ नाम । ] इति व्योमवर्गः ।
904
For Private and Personal Use Only
( ४ ) दिशः पञ्च नामानि । [ दिशा के ५ नाम ] ( ५ ) पूर्वादिदिशामेकैकं नाम । [ पूर्व आदि दिशाओं के १-१ नाम । ]