________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वर्गवर्गः १ ]
[ 'उल्का स्यान्निर्गतज्वाला, भूतिर्भसितभस्मनी । क्षारो रक्षा च दावस्तु दवो वनहुताशनः ] ॥ ४धर्मराजः पितृपतिः समवर्ती परेतराट् । कृतान्तो यमुनाभ्राता शमनो यमराज् यमः ॥ ५८ ॥ कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः । " राक्षसः कौणपः क्रव्यात् क्रव्यादोऽलप आशरः ।। ५९ ।। रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः । यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६० ॥ 'प्रचेता वरुणः पाशी यादसाम्पतिरप्पतिः । श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥ पृषदश्वो गन्धवहो गन्धवाहाऽनिलाशुगाः ।
समीर मारुत - मरुज्जगत्प्राण-समीरणाः
॥ ६२ ॥
रत्नप्रभाव्याख्यासमेतः
नभस्वद्-वात- पवन पवमान
प्रभञ्जनाः ।
[' प्रकम्पनो महावातो झञ्झावातः सर्वाष्टिक : ] 'प्राणोऽपानः समानश्चोदानव्यानौ च शरीरस्था इमे, १० रंहस्तरसी तु रयः जवोऽथ " शीघ्रं त्वरितं लघु क्षिप्रमरं सत्वरं चपलं तूर्णमविलम्बितमाशु
वायवः ॥ ६३ ॥
स्यदः । द्रुतम् ॥ ६४ ॥
च ।
For Private and Personal Use Only
(१) उल्काया द्वे नामनी । [ उल्का के २ नाम ।] ( २ ) भस्मनः पञ्च नामानि । [ भस्म के ५ नाम । ] ( ३ ) वनाग्नेस्त्रीणि नामानि । [ दावाग्नि के ३ नाम । ] ( ४ ) यमराजस्य चतुर्दश नामानि । [ यमराज के १४ नाम । ] ( ५ ) राक्षसा - नाम पचदश नामानि । [ राक्षसों के १५ नाम ] । ( ६ ) वरुणस्य पञ्च नामानि । [ वरुण के ५ नाम । ] ( ७ ) वायोविंशति नामानि । [ वायु के २० नाम । ] ( ८ ) सवृष्टिकस्य महावातस्य त्रीणि नामानि । [ झञ्झावात के ३ नाम । ] ( ९ ) शरीरस्थवायूनां पञ्च नामानि । तेषां स्थानानि यथा
हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ।
उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ॥
१३
-
[ शरीर में स्थित वायुओं के ५ नाम । ] ( १० ) वेगस्य पञ्च नामानि । [ वेग के ५ नाम । ] ( ११ ) शीघ्रस्यैकादश नामानि । [ शीघ्रता के ११ नाम । ]