________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वर्गवर्गः १]
रत्नप्रभाव्याख्यासमेतः
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । जम्भभेदी हरिहयः स्वारानमुचिसूदनः ॥४३॥ सङ्क्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः। आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥ 'पुलोमजा शचीन्द्राणी नगरी त्वमरावती। हय उच्चैःश्रवाः, सूतो मातलिनन्दनं वनम् ॥ ४५ ॥ स्यात् प्रासादो वैजयन्तो जयन्तः पाकशाशनिः । 'ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः ॥४६॥ 'ह्लादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः ।
शतकोटि स्वरुः शम्बो दम्भोलिरशनियोः ॥४७॥ १°व्योमयानं विमानोऽस्त्री "नारदाद्याः सुरर्षयः । १२स्यात्सुधर्मा देवसभा १३पीयूषममृतं सुधा ॥४८॥ १४मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीपिका।। १५मेरुः सुमेरुहेमाद्री . रत्नसानुः सुरालयः ॥ ४९ ॥ १६ पञ्चैते देवतरवो मन्दारः पारिजातकः ।
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५० ॥ (१) इन्द्रस्य भार्यायाः त्रीणिः नामानि । [ इन्द्र की स्त्री के ३ नाम । ] (२) इन्द्रनगर्या एकं नाम । [ इन्द्र की नगरी का नाम । ] ( ३ ) इन्द्रस्याश्वस्य नामकम् । [ इन्द्र के घोड़े का नाम । ] ( ४ ) इन्द्रस्य सारथेमिकम् । [ इन्द्र के सारथी का नाम । 1(५) इन्द्रस्योद्यानस्यैकं नाम । [ इन्द्र के बगीचा का नाम ।] (६) इन्द्रप्रासादस्यकम् । [ इन्द्र के महल का नाम । ] (७) इन्द्रपुत्रस्य नामकम् । [ इन्द्र के पुत्र का नाम । ] (८) इन्द्रगजस्य चत्वारि नामानि । [ इन्द्र के हाथी के ४ नाम । ] (९) वज्रस्य नामानि दश । [ वज्र के १० नाम । ] ( १० ) द्वे नामनी विमानस्य । [ विमान के २ नाम।] (११) नारद, भारत, पर्वत, तुम्बुरु, देवल प्रभृतीनामेकं नाम। [ नारद आदि देव ऋषियों का नाम । (१२) देवसभाया नामैकम् । [ देवसभा का नाम । ] (१३) अमृतस्य त्रीणि नामानि । [ अमृत के ३ नाम । ] ( १४ ) स्वर्गगङ्गायाः चत्वारि नामानि। [ स्वर्गगङ्गा के ४ नाम । ] (१५ ) सुमेरुपर्वतस्य पञ्चनामानि । [सुमेरु पर्वत के ५ नाम] ( १६ ) पञ्च देववृक्षविशेषाः । [५ देववृक्ष ।]
For Private and Personal Use Only