Page #1
--------------------------------------------------------------------------
________________ zrInyAyasindhu: praNetA : AcAryazrIvijayanemisUriH Education International Fon Five & Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ शासनसम्राट्-शताब्दीग्रन्थमाला-पुष्पम् - 2 ॥ OM अह~ नमः ॥ / / परमकारुणिकगीतार्थत्वादिगुणोपेतनिजचरणविद्याप्रतिभातिशयादिगुणसंस्मारितातीतयुगप्रधान गुरुवर्यश्रीवृद्धिचन्द्रापरनामश्रीवृद्धिविजयसद्गुरुभ्यो नमः । / भव्यभव्यानुग्रहविहितानेकग्रन्थसन्दर्भसकलसूरिसार्वभौमशासनसम्राट तपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिसन्दृब्धः । ॥ श्रीन्यायसिन्धुः ॥ ACHARYA SRI KAILASSAGARSURI GYANMANDIR SHREE MAHAVIR JAN ARAGHAHA KENDRA Koba,ङन्धिनगर्-302007. Ph.: (079) 23276252,23276204-05 Fax : (079)23278249 प्रकाशिका : श्रीजैनग्रन्थप्रकाशनसमितिः, खम्भात वि.सं. 2064 I.sa. 2007 .
Page #3
--------------------------------------------------------------------------
________________ SHRI NYAYASINDHU BY ACHARYA SRIVIJAYNEMISOORIJI (JAIN NYAYA) सम्पादनम् : कीर्तित्रयी (c) सर्वेऽधिकाराः स्वायत्ताः प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात । / प्रथमा आवृत्तिः वि.सं. 1980 द्वितीया आवृत्तिः वि.सं. 2064, I.sa. 2007 प्रतयः 500 मूल्यम् : रू. 120/ आवरणम् : नैनेश सरैया, सूरत । प्राप्तिस्थानम् : (1) सरस्वती पुस्तक भंडार 112, हाथीखाना, रतनपोळ, अमदावाद-380001 (2) श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर 12, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465 मुद्रणम् : 'क्रिष्ना ग्राफिक्स', 966, नारणपुरा जूना गाम, अमदावाद-380013 दूरभाष : 079 - 27494393
Page #4
--------------------------------------------------------------------------
________________ शताब्दी समर्चना पूज्यपाद शासनसम्राट वालवहाचारी आचार्यमहाराज श्रीविजयनेमिसूरीश्वरजी महाराजसाहेवना आचार्यपद-शताव्दीवर्पनो अवसर आव्यो अने पूज्यपाद शासनसम्राटश्री द्वारा रचित ग्रंथोना पुनः प्रकाशननी, वर्षोथी अंतरमां सेवेली भावना फरी जागृत थई गई, अने आ स्वरूपे पूज्यश्रीनी भक्ति करवानो ऽभाव पूज्यपाद गुरुभगवंत श्रीविजयशीलचंद्रसूरीश्वरजी महाराजसाहेवनी सत्प्रेरणाथी वधु प्रवळ वन्यो. आम तो नव्यन्यायनी शैलीमा पूज्यश्रीना रचेला स्वतंत्र ग्रंथो के टीका ग्रंथोनुं संपादन ए अमारा गजा उपरांतनुं साहस ज गणाय. छतां पण पूज्यश्रीनी भक्ति स्वरूपे स्वीकारेलुं आ साहस पण अमारा माटे ज्ञाननी नवी दिशा उघाडनाएं वनशे एवी श्रन्द्रा छे. आ भावना-अन्वये शासनसम्राट्शताव्दी-ग्रंथमालाना प्रथम पुष्परूपे हमणां ज सप्तभङ्गीप्रभानु पुनः प्रकाशन कार्य सम्पन्न थयु. ए पछीना पुष्प तरीके न्यायसिन्धु-ग्रंथय् प्रकाशन कार्य पण पूर्ण थयेल छे जे अमारा माटे आनंदनो विषय छे. आ ग्रंथ पण सप्तभङ्गीप्रभानी जेम पूज्यश्रीनी स्वतंत्र रचना ज छे. __ आ ग्रंथमा जैनदर्शनमान्य प्रमाण - नय अने निक्षेपना स्वरूपनुं वर्णन पूज्यश्रीए नव्यन्यायनी शैलीमां विशद रीते कर्यु छे. तेमां सर्वप्रथम, ज्ञान, स्वरूपदर्शन, तेना साकार, निराकार, सविकल्पक, निर्विकल्पक व. भेदोनुं निरूपण; ते अंगेनी वौद्धादि दर्शनोनी मान्यताओ दर्शावीने स्याद्वादशैलीओ तेनुं खंडन करवामां आव्युं छे. त्यारवाद, न्यायदर्शनमान्य इन्द्रियप्रमाण दर्शावीने जैनदर्शनमान्य इन्द्रियोना स्वरूपनुं वर्णन कर्यु छे. अने कापिलादि दर्शन सम्मत ज्ञानना एकान्त स्वतस्त्व/परतस्त्वनुं निरूपण तथा खंडन करीने स्याद्बादमान्य ज्ञानना स्वतस्त्व-परतस्त्वनी स्थापना करी छे. ते पछी, वेदोंने अपौरुपेय (नित्य) माननारा तथा सर्वज्ञने नहि माननारा मीमांसकोनो मत दर्शावीने तेमां दोपदर्शन कराववापूर्वक खंडन करीने विस्तारथी सर्वज्ञनी सिद्धि करी छे. त्यारवाद, वेदान्तमान्य माया - अविद्या - जगतनुं ब्रह्मात्मकत्व व. पदार्थोनुं निरूपण तथा खंडन कर्यु छे अने जैनदर्शन सम्मत उत्पाद-व्यय-धौव्यरूप सत्ता ज नामान्तरे अन्यदर्शनमान्य माया छे ते सिद्ध कर्यु छे. ते पछी, नैयायिक सम्मत आत्माना नित्यत्व-विभुत्व तथा जगतनुं ईश्वरकर्तृकत्व व. सिद्धान्तोनी विशद चर्चा करीने तेमां दोपो दर्शाव्या छे. ते पछी, चार्वाक-सांख्यादि मतोनुं विस्तृत निरूपण तथा तेआनुं खंडन कर्यु छे. अन जैनदर्शनमां अन्य दर्शनो कई रीते समावेश पामे छे ते दर्शाववामां आव्युं छे. अने ते रीते स्याद्वाद साथे तेओनुं सख्य स्थापित कर्यु छे. त्यारवाद, अन्यदर्शनसम्मत प्रमाणोनी संख्या, कथन तथा जैनदर्शनमान्य प्रत्यक्ष तथा परोक्ष प्रमाणनी चर्चा विस्तारथी करवामां आवी छे. तेमां पारमार्थिक प्रत्यक्षप्रमाणरूप केवलज्ञान तथा केवलदर्शन युगपत् होय के
Page #5
--------------------------------------------------------------------------
________________ क्रमशः होय - वगेरे चर्चा विविध जैनाचार्योना मत दर्शावीने करी छे. ते पछी शक्तिवादनी चर्चा मीमांसक-नैयायिकादिना मत-मतान्तरो दर्शावीने करवामां आवी छे. ते पछी, व्यावहारिक प्रत्यक्ष तथा तदन्तर्गत अवग्रह-ईहा-अपाय-धारणादि मतिज्ञानना भेदोनुं वर्णन कर्यु छे, अने परोक्षप्रमाणना स्मृति-प्रत्यभिज्ञा व. पांच भेदोनुं वर्णन तथा तेओनुं प्रामाण्य सिन्द्र कर्यु छे. साथे ज अन्यदर्शनसम्मत उपमानादि प्रमाणोनो प्रत्यभिज्ञा व. मां समावेश कर्यो छे अने स्मृति-प्रत्यभिज्ञा व. ने नहि स्वीकारता वौद्धादि मतो- खंडन कर्यु छे. तथा, अनुमानप्रमाणनी चर्चामां हेतुओना भेदो तथा स्वरूपनुं वर्णन कर्यु छे. ते पछी, अभावोनुं वर्णन - तेना चार भेदो व. नुं निरूपण विस्तारथी कर्यु छे अने नैयायिकादि भावातिरिक्त अभावने माने छे तेनुं खंडन कर्यु छे, अने अभाव पण भावस्वरूप ज छे एम स्थापित कर्यु छे. त्यार बाद आगमप्रमाण, विशद निरूपण कर्यु छे तथा तदन्तर्गत शब्दने गुणस्वरूप मानता नैयायिकोर्नु खंडन करी तेनुं पौद्गलिकत्व सिद्ध कर्यु छे. ते पछी, सप्तभङ्गीमां सकलादेश, विकलादेश, प्रमाणसप्तभङ्गी, नयसप्तभङ्गी व. नी विस्तृत चर्चा करी छे. ते पछी, प्रमाणाभासनी चर्चा करीने प्रमाणनी चर्चा समाप्त करी छे. त्यार बाद, नयनुं निरूपण करतां नयना भेदोनुं वर्णन तथा बौद्धादि दर्शनोनो विविध नयोमा समावेश दर्शाव्यो छे. अने द्रव्यार्थिक-पर्यायार्थिक नयोनी संख्या विशे जैनाचार्योना मतो दर्शाव्या छे. ते पछी निक्षेपर्नु संक्षिप्त वर्णन करीने ग्रंथ समाप्त कर्यो छे. कुल 1338 श्लोकोमा पथरायेला आ ग्रंथनो मोटो भाग प्रमाणविषयक चर्चामा रोकायेलो छे. नयनी चर्चा संक्षेपमां करेल छे अने निक्षेप तो मात्र वे ज श्लोकमां वर्णव्यो छे. विशेषमां, ग्रंथना प्रारंभे आ ग्रंथनी विस्तृत विषयानुक्रमणिका आपी पूज्यश्रीओ ग्रंथनो विषयवोध जिज्ञासुओ माटे सुलभ करी आप्यो छे. ग्रंथना प्रान्तभागे श्लोकोनो अकारादिक्रम तथा विशेषनामोनी सूचि अने उद्धरण परिशिष्टरूपे मूकवामां आव्यां छे. आ ग्रंथनी रचना वि.सं. 1966मां थयेली छे अने तेनुं प्रथम प्रकाशन वि.सं. 1980मां थयेनुं छे. प्रान्ते, आ सम्पादनमा अमारा मतिमान्द्यने लीधे ग्रन्थकारना आशयविरुद्ध कोई सम्पादन थई गयुं होय तो ते माटे अमो 'मिथ्यादुष्कृत' आपीओ छीओ. वि.सं. 2064 कारतक सुद-1 (शासनसम्राट जन्मदिन) कीर्तित्रयी (मुनिरत्न-धर्म-कल्याणकीर्तिविजयाः) अमदावाद
Page #6
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ "षड्दर्शन जिन अंग भणीजे" (आनन्दघनजी महाराज)
Page #7
--------------------------------------------------------------------------
________________ : आर्थिक सौजन्य : पू. साध्वीजी श्रीप्रवीणाश्रीजीम.नां शिष्या पू. साध्वीजी श्रीदक्षयशाश्रीजीम.नां शिष्या पू. साध्वीजी श्रीधृतियशाश्रीजीम.नी प्रेरणाथी श्रीपुरुषादानीय पार्श्वनाथ जैन श्वे. मू. पू. संघ, देवकीनन्दननां श्राविका बहेनो तरफथी.
Page #8
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुविषयानुक्रमणिका ॥ 11-12 13-15 विषयः मङ्गलाचरणम्-आद्यन्ततीर्थङ्करगुरूणां रभरणलक्षणम् ग्रन्थतत्कर्तृनामोट्टनमभिधेयसूचनं च लक्षणमानाभ्यां ज्ञानस्य प्रथमतो निरूपणे बीजमुपदर्शितम् ज्ञानरय स्वरूपतटस्थलक्षणद्वयोपदर्शनम् तटस्थस्वरूपलक्षणविशेषोपदर्शनम् ज्ञानस्वरूपे विषयघटितत्वं परमतेनोपदर्श्य स्वप्रकाशकत्वमावेदितम सूर्यदृष्टान्तेन ज्ञाने रवपरप्रकाशकत्वनिष्टङ्कनम् परप्रकाशेऽनवस्थापादनं गौरवप्रदर्शनं च जनकस्यैव विषयत्वमित्यरयाऽपाकरणम् इन्द्रियसन्निकृष्टार्थस्यैव विषयत्वमित्यस्याऽपाकरणम् लौकिकविषयत्वस्येन्द्रिययोग्यतावच्छेदकत्वखण्डनम् इन्द्रियार्थसन्निकर्षस्य प्रत्यक्षजनकत्वमपाकृत्य योग्यत्वस्य तत्त्वमुपपादितम् जैनरवप्रकाशवादे प्रभाकरमताद विशेषोपदर्शनेन तदोषपरिहार: परप्रकाशे ज्ञानज्ञानस्याऽसम्भवोपपादनम् रवप्रकाशेऽर्थ प्रवृत्त्युपपादनं परकीयदोषोन्मूलनं च वेदान्तिमताज्जैनमते स्वप्रकाशे विशेषोपदर्शनम् साङ्ख्यमताद् विशेषोपवर्णनम् बौद्धमताद् विशेषप्रदर्शनम् परप्रकाशवादिभ्यो वैशेषिकादिभ्यो वैलक्षण्योपदर्शनम् स्वसंवेदनात्मकं स्वमेव रवरिमन प्रमाणमिति निगमितम प्रमाणस्य लक्षणम् स्वमतव्यवस्थापने परमतखण्डनरयाऽऽवश्यकत्वमुपदर्शितम् निर्विकल्पकस्यैव प्रामाण्यं न तु सविकल्पकस्येत्यभ्युपगच्छतो बौद्धस्य प्रक्रियायां सविकल्पक द्वारा निर्विकल्पस्य प्रामाण्योपदर्शनम् तन्मतेऽनुमानस्य प्रामाण्यप्रदर्शनम् पारमार्थिकसांव्यवहारिकप्रामाण्ययोर्लक्षणं तन्मतेन जैनोक्त प्रमाणलक्षणस्य निर्विकल्पके डव्याप्त्युपदर्शनम् बौद्धोक्ताव्याप्तेर्लक्षणफलोपदर्शनेन बाधतया दोषे पर्यवसानमावेद्याऽपाकरणम तत्रैव प्रमाणत्वेन स्वपरव्यवसायित्वानुमाने पक्षैकदेशे निर्विकल्पके प्रत्यक्षादिना बाधस्योद्धार: तत्र स्वसंवेदने निर्विकल्पक साधकत्वस्याऽपाकरणम् अनुमानस्य निर्विकल्पकसाधकत्वापाकरणं तदुक्तव्याप्त्याद्यसिद्धयुपपादनेन प्रत्यक्षानुमानव्यतिरिक्त प्रमाणस्याऽभ्युपगमादेच न तत्साधक त्वम् 18-19 20-24 25-27 28-31 32-33 34-35 36-37 45-46 48-50 52-54 55-60 61
Page #9
--------------------------------------------------------------------------
________________ 62 63-67 68 69-70 72-73 74-75 77-79 81-83 84 88-91 बौद्धाभ्युपगतपारमार्थिक प्रामाण्यलक्षणखण्डनम सविकल्पद्वाराऽर्थोपदर्शकतया निर्विकल्पस्य प्रामाण्यमिति बौद्धसम्मतस्योमूलनम् वस्तुनः कस्याऽपि प्रत्यक्षबुद्धौ विशेषणतया भानासम्भवेन न सविकल्पकप्रत्यक्षतासम्भव इति न तथा तस्य प्रामाण्यमिति बौद्धपूर्वपक्षः । तत्र प्रत्यक्षेऽर्थे शब्दस्य विशेषणतया भानापाकरणम् अर्थे जातेर्विशेषणतया भानखण्डनम् अवयविनो द्रव्यस्य चाऽतिरिक्त स्याउनभ्युपगमेन ताभ्यां वैशिष्ट्यभानस्य व्युदसनम् संयोगविभागाभ्यां कर्मणा च वैशिष्ट्यमानस्याऽपाकरणम् पूर्वत्वादीनामुपाधीनां विशेषणत्वापाकरणम् दण्डादेविशेषणतया भानस्य विध्वंसनम् वस्तुमात्रस्य स्वात्मप्रतिष्ठितत्वेन भूतलाश्रितघटादिबुद्धेर्निरासः सन्निकर्षासम्भवेन देशादितो विशिष्टबुद्ध्यसम्भवः, असन्निकृष्टे तदभ्युपगमे दोषप्रदर्शनं च विशिष्टबुद्धेः कल्पनामात्रत्वोट्टङ्कनेन बौद्धपूर्वपक्षनिगमनम् बौद्धमतखण्डनारम्भः प्रत्यक्षेऽर्थे शब्दवैशिष्ट्यभाने बौद्धोक्त दूषणस्योन्मूलनम् प्रत्यक्षे जातिविषयकत्वव्यवस्थापनम् अनुगतबुद्धेरपोहावगाहित्वस्य बौद्धसम्मतस्य खण्डनम् नाऽऽयातीत्यादिना बौद्धोक्तस्य दोषनिकरस्य नैयायिकसम्मतायां जातावेव सम्भवो न तु जैनसम्मतायामित्यस्य व्यवस्थापनम् जात्यादिविशिष्टबुद्धौ कथञ्चित्तादात्म्यस्यैव संसर्गतया भानं न तु समवायादेरित्यस्य व्यवस्थापनम् तत्र संयोगस्य नैयायिकसम्मतस्याऽपाकरणम् तत्र समवायरय खण्डनम् कथञ्चित्तादात्म्येन जातिविशिष्टबुद्धिनिगमनेन जात्या न विशिष्टबुद्धिरिति वदतो बौद्धस्य शिक्षणम् प्रत्यक्षेऽवयविनो वैशिष्ट्यभानस्योपपादनम् बौद्धोक्तदूषणजालो नैयायिक सम्मतमेवाऽवयविनमाक्रामतीत्यस्योपदर्शनम् स्वमते चलनाचलनाद्यनन्तधर्मकत्वेनाऽवयविनो निष्टङ्कनम् परमाणुपुञ्जेनैव घटाद्यवयविबुद्धिरिति बौद्धमतस्य खण्डनम् गुणव्यतिरिक्तं द्रव्यं नाऽस्तीत्यस्य बौद्धमतस्य खण्डनम् बौद्धोक्तदोषनिकरस्याऽतिरिक्त संयोगे सञ्चारणेन स्वसम्मतपर्यायात्मकसंयोगेन विशिष्टबुद्धरुपपादनम् विभागेन कर्मणा च वैशिष्ट्यस्य प्रत्यक्षे स्वमतेन भानमपपादितम क्षणिकाक्षणिकत्वपक्षे जैनसिद्धान्ते क्रियासम्भवोपदर्शनम् एकान्तक्षणिकत्वस्यैकान्तस्थैर्यस्य चाडसम्भवोपदर्शनम् यत्सत्तत्क्षणिकमिति बौद्धमतमुपपाद्य न्यायमतेन प्रतिबन्धा निराकृतम् तार्किकस्य प्रतिबन्दिबलाद् बौद्धमतखण्डनं न युक्तं किन्तु बौद्धोक्तदोषकदम्बकस्य स्वरूपसहकारिशक्त्यादिकरम्बितेऽर्थेऽवकाश एव नास्तीत्युपदर्शितम् 92-96 97-99 100-106 107-110 111 0 113 114-115 116 117-118 119-123 124-125 126 127 128-135 136-137
Page #10
--------------------------------------------------------------------------
________________ 138 139-141 142-145 146-151 152-153 154-155 156-160 161-162 263 164-172 173-174 176-177 178-179 जैनराद्धान्ते संयोगादिवैशिष्ट्यावगाहिप्रत्यक्षनिगमनम् केवलवर्तमानस्य प्रत्यक्षे भानमिति बौद्धमतस्योमूलनम् पूर्वापरयोः प्रत्यक्षे न भानमित्यस्य खण्डनेन तद्विशिष्टबुद्धेर्निगमनं, सान्निध्यस्य न प्रत्यक्षे नियामकत्वं किन्तु प्रतिनियतयोग्यत्वस्यैवेति दर्शितं च पूर्वापरयोः प्रत्यक्षेडभाने सुगतस्य सर्वज्ञत्वानुपपत्तिरुपदर्शितदण्डादिविशिष्टतया शबलात्मकवस्तुनः प्रत्यक्षस्य प्रतिनियतवचसोल्लेखे बीजमुपदर्शितम् बौद्धाभिमतस्य स्वात्मप्रतिष्ठितत्वस्य जैनमताश्रयणेन युक्तत्वमुपपादितम् वरतूनामन्यसमाश्रितत्वे बौद्धोक्तदूषणस्योद्धार: तत्र शब्दाश्रयतया निरंशमाकाशमभ्युपगच्छतो नैयायिकस्य मतमाशय शब्दस्य पौद्गलिकत्वव्यवस्थापनेन निराकृतम् श्रोत्रस्याऽऽकाशरूपत्वखण्डनम् चक्षुषः प्राप्यकारित्वखण्डनम् चक्षुषस्तैजसत्वापाकरणं विरतरतः तत्रैव तमसः पौद्गलिकत्वप्रदर्शनम् जगतो भिन्नाश्रितत्वनिगमनेन ततः सविकल्पकबुद्धथुपसंहरणम् तदाधारस्य तदाधेयविशिष्टत्वाविशिष्टत्वानेकान्तोपपादनेन सन्निकर्षस्य प्रत्यक्षे सर्वत्राऽनियामकत्वेन चाऽऽवृतदेशस्याऽपि विशिष्टप्रत्यक्षे भानमुपपादितम् योग्यत्वबलात् प्रतिनियतस्यैव पूर्वापरादेः प्रत्यक्ष भानमिति न सर्वस्य सर्वज्ञत्वापत्तिरित्युपदर्शितम् ॥ इति सविकल्पकवादपरिसमाप्तिः ॥ ज्ञाने साकारत्ववादिनां बौद्धानां पूर्वपक्षः तत्र सौत्रान्तिकयोगचारयोर्विशेषोपदर्शनम् स्याद्वादिनो बौद्धमतप्रतिविधानम् तत्र सौत्रान्तिकाभ्युपगतस्य विषयव्यवस्थाहेतोनिगतस्य साकारत्वस्य खण्डनम् वस्तुस्वभावस्य प्रतिकर्मव्यवस्थाहेतुत्वमुपपादितम्, तदनभ्युपगमे दोषश्चोपदर्शितः साकारत्वस्य विषयव्यवस्थाहेतुत्वेऽनवस्थादिदोषोपदर्शनम् सौत्रान्तिकस्य साकारत्वाभ्युपगमे बाह्यासिद्धेरापादनम् बाआकारयोर्बिम्बप्रतिबिम्बभावेनाऽनुमेयानुमापकभावस्याऽपाकरणम् नैयायिकोऽपि स्वभावविशेषमशरणीकृत्य विषयव्यवस्थां कर्तुं न शक्त इत्युपदर्शितम् साकारवृत्त्यभ्युपगन्तुर्वेदान्तिनोऽपि विषयव्यवस्थायां स्वभावस्यैव शरणीकरणीयत्वमिति तन्मते दोषोपदर्शनेन निष्टङ्गितम् बौद्धमतखण्डनातिदेशः साङ्ख्यमते स्वमते साकारानाकारयोरुपयोगयोरुपदर्शनम् अर्थाभिधानप्रत्ययानां समानशब्दाभिधेयत्वादेवाऽर्थशब्दाभिलाप्यत्वं ज्ञानेन तु साकारतयेति निष्टडितम् स्वमते समानशब्दाभिधेयत्वेन ज्ञानार्थयोः कथञ्चिदभेदोपदर्शनम् अनाकारविज्ञानाभ्युपगन्तृवैभाषिकमतखण्डनम् 180-183 184 185 186 187-188 189-190 191-192 193-196 197 198-199 200 201-202 203-204 205 206-207
Page #11
--------------------------------------------------------------------------
________________ 208-209 210-211 212-214 215 216 217-218 219 220-222 223 224 बाह्यापलापिनः साकारविज्ञानाभ्युपगन्तुर्योगाचारस्य मतं खण्डितम् तत्राऽभिन्नोपलम्भविषयत्वाज्ञानार्थयोरभेद इति तन्मतमाशङ्कयाऽपाकृतम् ज्ञानार्थयोरभेदे चित्राकारज्ञानानुपपत्तिः, तत्रातिरिक्तचित्राकारताया अपाकरणं च यथार्थक्रियासार्याद् बाह्ययोर्भेदस्तथा प्रतिभाससाज्ज्ञिआनाकारयोरपि भेदरतत्रेति दर्शितम् ज्ञानार्थयोरभेदे ज्ञानं घट इत्याद्यापत्तिर्दर्शिता ज्ञानस्य तादात्म्यं विषयत्वनियामकमिति विज्ञानवाभिमतमपाकृतम सादृश्यस्य ज्ञानाद्यतिरिक्तत्वं व्यवस्थापितम् अर्थापलापे ज्ञानानां मिथोभेदप्रतीतेरनुपपत्तिः, गुरुशिष्यादिव्यवस्थानुपपतिः, मुक्ति रिति ज्ञानादेव मुक्तयापत्तिश्च दर्शिताः अर्थ विनाऽपि वासनाबलाज्ज्ञानानां भेद इत्यस्याऽपाकरणम् ज्ञानमात्रस्य स्वप्नोपमत्वमपाकृतम् ग्राहात्वादर्थस्य मिथ्यात्वे ज्ञानस्य तत्त्वापत्तिरुपदर्शिता विज्ञानवादिनः कथायामप्रवेश उपपादितः वाद्यादीनां वैज्ञानिकं सत्त्वमाशचाडपाकृतम् ज्ञानार्थयोः सदसतोस्तन्मतेऽभेदान्पपत्तिर्दर्शिता बाह्यवादे भेदाभेदादिविकल्पेनाऽर्थरयाऽज्ञानेन ग्रहणं न सम्भवतीत्याशोदाव्य व्युदरता विज्ञानवादिनस्तादात्म्यस्य ग्राह्यत्वनियामकत्वे ज्ञाने क्षणिकताद्यनुमानवैयर्थ्यतदसम्भवादेरुपदर्शनम् तन्मतेडण्वात्मकरय ज्ञानस्याऽसिद्धिः प्रतिपादिता ज्ञानं विनाऽप्यर्थस्य सत्त्वं प्रतिपाद्य दृष्टिसृष्टिखण्डनम् ज्ञानाभावस्याऽर्थाभावासाधकत्वमुपपादितम् बाह्यमपलपतो योगाचारस्य वेदान्तिमताश्रयणमर्थत आपादितम् विरुद्धधर्माध्यासादेकरय वेदान्त्यभ्युपगतस्याऽऽत्मनोऽसम्भवश्चेत् क्षणिकविज्ञानमप्येकं तदा न सम्भवतीत्युपपादितम् एकस्य धर्मद्वयानभ्युपगमे एकस्याऽऽलयप्रवृत्तिविज्ञानद्वयोपादानत्वानुपपत्तिः क्षणिकविज्ञानवादे बन्धमोक्षव्यवस्थानुपपत्तिरावेदिता उदयनाचार्यसम्मतिश्च माध्यमिकस्य शून्यवादिनः प्रश्न: तत्र आत्मादीनां विचारासहत्वं प्रतिज्ञातम् वस्तुत आत्मादीनामभावेऽपि संवृतिसत्त्वाद् व्यवहारोपपादनम् अनवस्थायाः संवृतिसत्त्वस्य शून्यत्वे पर्यवसानं सूचितम् ग्राह्यस्याऽखण्डरूपत्वाद्यपाकरणम् कारणं तदन्यो वा ज्ञानस्य विषयो न सम्भवतीति विकल्पनिकरेणाऽऽवेदितम मानाधीनाया व्यवस्थाया असम्भव आवेदितः ज्ञाने प्रमाभ्रमरूपविशेषनिराकरणम् ज्ञाने भ्रमत्वसाधकस्य बाधितगोचरत्वस्योन्मूलनम् ज्ञानार्थयोरन्योन्यस्मिन् फलकारित्वतदभावयोर्दोषोपदर्शनम् 225 226 227-228 229 230-233 234-238 239 240 241-242 243 244-247 248 249 250 251 252 253 254 255-257 258 259 260-272 273-275 ___10
Page #12
--------------------------------------------------------------------------
________________ 276-278 279 280-281 282 ज्ञाने प्रामाण्यस्य भ्रमत्वस्य चाऽसिद्धिरुपपाद्य शून्यत्वनिगमनम् शून्यवादिमतखण्डनम् तत्र जगदलीकत्वसाधक विचारस्य सत्त्वासत्त्वयोर्दोषोपदर्शनम् शून्यत्वस्य तत्साधकप्रमाभावाभावयोरसिद्व्युपदर्शनम् जगतो ज्ञानानधीनं सत्त्वमुपदर्शितम् । ज्ञानस्य जैनमते स्वसंविदितत्वेन संवृतिसत्त्वपक्षदोषोद्धार: शून्यत्ववादिनो ग्राह्यखण्डनस्य खण्डनम् तत्र घटादे: स्थूलत्वाणुत्वाद्युपदर्शनम् क्षयोपशमविशेषादेविषयत्वनियामकत्वमावेदितम कारणखण्डनयुक्ते रपाकरणम् मानावस्थायाः परिहार: जाग्रत्स्वप्नबोधयोर्वैलक्षण्योपदर्शनम् स्वप्नेडप्रथननिराकरणेनाऽन्यथाप्रथनरय व्यवस्थापनम् न्यायसाठ्यजैमिनीयेष्वन्यथाप्रथनं वेदान्ते त्वनिर्वचनप्रथनं स्वप्ने प्रदर्शितम स्वप्ने सत्ख्याति: सदृष्टान्तमुपवर्णिता भ्रमानभ्युपगन्तृप्रभाकरमतमुपदर्शितम् भ्रमाणां वैलक्षण्यमन्यथाप्रथन एवेत्युपदर्शितम् शशशृङ्गादिवाक्याद् बोधोपपत्तिरन्यथाप्रथन एवेतिदर्शितम् भ्रमत्वेऽनुभवः प्रमाणतया दर्शितः, तेन च प्रभाकररयाऽपि प्रतिक्षेपः भ्रमे बाधितार्थाविषयत्वखण्डनस्य खण्डनं बाधकानां व्यवस्थापनेन स्वप्नजाग्रद्दशयोर्भदव्यवस्थापनम् अर्थक्रियाज्ञानप्रामाण्यस्य स्वतस्त्वोपपादनेन शून्यवादिकृततत्खण्डनस्य खण्डनम् शून्यवादिकृतप्रामाण्यासिद्धिखण्डनरय न्यायमीमांसयोरवकाश आवेदितः संवादखण्डनस्य खण्डनं संवादकव्यवस्थापनेन अर्थज्ञानयोआह्यग्राहक भावस्य स्वभावतो व्यवस्थापनम् ज्ञानस्य ग्राहात्वं ग्राहकत्वं च निमित्तभेदेन व्यवस्थापितम् एकान्तवादमवलम्ब्य प्रदर्शितानां दोषाणां स्याद्वादे नाऽवकाश इत्यावेदितम् अर्थसिद्धि प्रामाण्यसिद्धिं चाऽऽवेद्य तन्न्यायेन भ्रमत्वसिद्धिरावेदिता अर्थखण्डनप्रवणस्य शून्यवादिनो नैरात्म्यदर्शनेऽपि नाऽभीष्टसिद्धिः स्याद्वादाश्रयणमन्तरेति दर्शितम ॥ इति शून्यवादिमतखण्डनम् ॥ ज्ञानातिरिक्तस्येन्द्रियादेः प्रमाकरणत्वेन प्रामाण्यं, नैयायिकसम्मतं द्रव्येन्द्रियभावेन्द्रियस्वरूपनिरूपणम् नैयायिकसम्मतस्येन्द्रियस्याऽर्थमतावहेतुत्वमुपपादितम् मनसोडणुत्वमपाकृत्य महत्त्वं व्यवस्थापितम लब्धीन्द्रियक्रमवशान्नेत्रादिज्ञानक्रमस्य मनसोऽनिन्द्रियत्वरय चोपदर्शनम् ज्ञानमात्रस्य स्वांशे प्रमात्वमर्थांशे च कस्यचित् प्रमात्वं कस्यचिच्चाऽप्रमात्वमित्युपदर्शितम् 283 284 285-286 287 ra88 289-290 291 292-293 294-295 296 297 298 299 300 301-302 303-308 309 310 312-314 315-316 317-318 319 320 321-322 . 323-325 326 327 328 329
Page #13
--------------------------------------------------------------------------
________________ 332 333 338 जैनमते प्रामाण्याप्रामाण्ययोरुत्पत्तौ परतस्त्वं, ज्ञप्तौ स्वतस्त्वं परतरत्वं च, मीमांसककापिलयोश्च प्रमात्वमुत्पत्तिज्ञप्तिफलेषु स्वत इति दर्शितम् 330 वेदान्तिनये प्रमात्वस्य स्वतस्त्वं, न्यायनये प्रामाण्याप्रामाण्ययोः परतस्त्वं, बौद्धमतेऽपि तथैवार्थांशमवलम्ब्येति दर्शितम् 331 उपदर्शितेष्वेकान्तत्वमानं जैनबाध्यमित्युपदर्शितम् मीमांसकमतोन्मूलनाय प्रामाण्ये गुणजन्यमसाधकमनुमानमुपदर्शितम् मीमांसकसम्मतस्य प्रत्यक्षे गुणबाधकत्वस्य दोषबाधकत्वापत्तिप्रतिबन्धाऽपाकरणम् 334 शक्तिरूपप्रमात्वस्य स्वतस्त्वं शक्तिरूपाप्रमात्वस्वतस्त्वप्रतिबन्धाऽपाकृतम् प्रमात्वस्य कारणागतत्वात स्वतस्त्वमित्यस्य ज्ञानत्वभ्रमत्वयोस्तत्त्वापत्तिप्रतिबन्धाऽपाकरणम शक्तिशक्तिरेककारणकत्वं सदृष्टान्तमुपदर्शितम् प्रमायां दोषाभावस्य कारणत्वेऽप्यतिरिक्तभावाजन्यत्वेन स्वतस्त्वमित्यस्य खण्डनम् दोषस्य गुणाभावरूपत्वेन भ्रमस्यैव स्वतस्त्वमिति मीमांसकमते दोषप्रदर्शनम् 339 गुणदोषयोः समानमानत्वमुपदर्शितम् 340 प्रमात्वस्यौत्सर्गिकत्वमपाकृतम् 341 प्रमात्वस्यौत्सर्गिकत्वं प्रतिबन्धाऽऽपादितम 342-343 प्रामाण्यस्य जनकज्ञाने ज्ञप्तिः परत उपदर्शिता 344 प्रामाण्यरयाऽर्थक्रियाज्ञाने ज्ञप्ति जिनमत उपपाद्याऽनवस्था परिहृता 345 प्रामाण्यरय स्वतो ज्ञप्तौ संशयानुपपत्तिरुपदर्शिता 346 प्रामाण्यस्य जैनमते कथञ्चिज्ज्ञानस्वरूपत्वेऽपि तदंशे क्षयोपशमविशेषाभावान्न स्वसंविदितेन ज्ञानेन पूर्वं ग्रहणमिति दर्शितम् 347 केवलज्ञाने प्रामाण्यस्य स्वत एव ग्रहणमुपदर्शितम् 348 प्रामाण्यस्य ज्ञप्तौ संवादित्वाद्यपेक्षामनङ्गीकुर्वतो मीमांसकस्य बुद्धागमोऽपि प्रमाणं स्यादिति दर्शितम् 349 बाधिक बोधकत्वेन बुद्धागमस्याऽप्रामाण्ये बाधाभावस्य प्रामाण्यसाधकमिति दर्शितम 350 बाधाभावस्य तन्मते संवादितादौ पर्यवज्ञानं दर्शितम् स्वागमे नित्यत्वतः प्रामाण्यमिति मीमांसकाभ्युपगमस्य खण्डनम् 352 दोषमुक्त पुरुषापलापतो वेदे प्रामाण्याभ्युपगमेऽप्रामाण्यमेव ततः स्यादित्यावेदितम् 353-354 एकान्तेन नित्यत्वस्यानित्यत्वस्य चाऽभाव उपदर्शितः शब्दानां ध्वनिव्यङ्गयत्वं मीमांसकसम्मतमपाकृतम् 356-361 शब्दाप्रत्यक्षनिमित्ततया वायूनामावरणत्वकल्पनमपाकृतम् 362-366 नित्ये शब्दे क्रमासम्भवप्रदर्शनम् 367-368 पौगलिकस्याऽपि शब्दस्य मध्यदेशाविनाशश्रुतिप्राप्त्योरुपपादनं सदृष्टान्तम् 369-370 अनित्ये शब्दे परस्य शक्तिग्रहाद्यसम्भवाशङ्कोदाव्य पराकृता 371-373 जातिशक्ति वादं व्यक्तिशक्तिवादं चापाकृत्य स्वसिद्धान्तितसामान्यविशेषोभयात्मकवस्तुशक्तिवादस्योपदर्शनम् 374-375 सामान्यविशेषोभयात्मकस्य शब्दस्य शक्तत्वव्यवस्थापनम् 376 नित्यत्वेन वेदे दोषाभावादप्रामाण्याभाव इत्यस्य तथैव गणाभावात् प्रामाण्याभाव इति प्रतिबन्धाऽपाकरणम 377
Page #14
--------------------------------------------------------------------------
________________ 378 379-381 rU82 383 384-385 386-387 388-389 390 391 स्मर्यमाणकर्तृकत्वाद् बौद्धागमादिवद् वेदे पौरुषेयत्वव्यवस्थापनम् सिद्धार्थकस्य वचनस्य न प्रामाण्यमित्याशङ्कय निराकृतम् सिद्धार्थात् कर्तुरस्मरणे बौद्धागमादेरपौरुषेयत्वापादनम् सर्वज्ञविचार: तत्र वक्तृत्वत: सर्वज्ञत्वाभावसाधनस्य खण्डनम् आगमात्मक कार्यविशेषेण सर्वज्ञसिद्धिरुपदर्शिता सर्वज्ञे रागादेरात्यन्तिकः क्षयः प्रसाधितः मीमांसकस्य सर्वज्ञानभ्युपगन्तुः पूर्वपक्षः तत्र सर्वज्ञे प्रत्यक्षप्रमाणाभाव उपदर्शितः सर्वज्ञेऽनुमानोपमानयोरभाव उपदर्शितः सर्वज्ञ आगमप्रमाणस्याऽपाकरणम् सर्वज्ञः समानकालिकैभिन्नकालिकैश्च ज्ञातुभशक्योऽर्थापत्तिरपि न तत्र प्रवर्तते इत्युपदर्शितम् अभावप्रमाणादपि न सर्वज्ञसिद्धिरिति दर्शितम् सर्वज्ञानस्योत्पत्त्यसम्भवः, तत्रेन्द्रियस्य तदुत्पादकत्वखण्डनम् सर्वज्ञानस्य नेत्रादिजन्यत्वे प्रतिनियतविषयत्वमेव स्यादित्युपपादितम् सर्वज्ञानस्य मनसाऽप्युपपत्तिरपाकृता सर्वज्ञानस्याउलौकिकसन्निकर्षजत्वमपाकृतम् सर्वज्ञानस्य लिङ्गादुत्पतिरपाकृता लिङ्गजन्यज्ञानवतः सर्वज्ञत्वमपहरिततम् सर्वज्ञानस्योपमानादुत्पत्तिरपाकृता आगमस्य सर्वज्ञानजनकत्वमपाकृतम् सर्वज्ञानस्यार्थापत्त्योत्पत्तिः पराकृता सर्वज्ञानस्याऽभ्यासजन्यत्वमपाकृतम् सर्वज्ञस्य भ्रान्तिज्ञत्वाद् भ्रान्तत्वापादनम् सर्वज्ञानुमाने प्रत्यक्षानुमानबाधोपदर्शनम् सर्वज्ञत्वाद्यभावसाधकानामनुमानानामुपदर्शनम् सर्वज्ञानुमाने उपमानबाधोपदर्शनम् सर्वज्ञानुमाने आगमबाधोपदर्शनम् सर्वज्ञानुमाने अभावप्रमाणबाधोपदर्शनम् सर्वज्ञे कीटादिज्ञानस्य वैयर्थ्यमुपदर्शितम् परदुःखं साक्षात्कुर्वतः सर्वज्ञस्य दुःखित्वापादनम् मीमांसकमतखण्डनम् तत्र प्रत्यक्षतत्पूर्वकानुमानयोः सर्वज्ञत्वसाधकत्वखण्डनस्येष्टापत्त्या परिहार: सर्वज्ञानसाधकानि सामान्यतोदृष्टानुमानानि दर्शितानि आगमस्य सर्वज्ञसाधकत्वं व्यवस्थापितम् 392 393-395 396-397 398 399 400-402 403 404-405 406 407-408 409 410 411 412-413 414 415 416-417 418 419 420 421 422 423 424 425-428 429 13
Page #15
--------------------------------------------------------------------------
________________ सर्वज्ञानस्य प्रत्यक्षत्वं निष्टडितम् 430-431 अभ्यासाज्ज्ञाने प्रकर्षनिष्ठा सदृष्टान्तमुपवर्णिता 432 सर्वज्ञस्य भ्रान्तिज्ञत्वेऽपि न भ्रान्तत्वमिति व्यवस्थापितम 433-434 सर्वज्ञे प्रत्यक्षानुमानवाधयोरुद्धारः 435 सर्वज्ञेऽनुमानबाधरय जैमिन्यादौ मीमांसकत्वादेरनुमानवाधप्रतिवन्द्याऽपाकरणम् 436-437 सर्वज्ञस्य स्वसमकालिकादिभिनित्वं सदृष्टान्तमुपपादित 438-439 उपमानस्य सर्वज्ञबाधकत्वमपहस्तितम् 440 परदुःखसाक्षात्करणेऽपि सर्वज्ञस्य न दुःखित्वमित्युपदर्शितम् 441 मीमांसकलक्षणलक्षितस्य प्रमाणस्य निराकरणम् 442-449 भट्टाभ्युपगतज्ञातताया अपाकरणम् 450-454 भट्टमते जप्तेर्जानरूपव्यापारानुमापकत्वस्य खण्डनम् 455-456 प्राभाकरस्य भ्रमस्थले विवेकाख्यातिमभ्युपच्छतो मतं निराकृतम् 457-459 प्रामाण्यस्य ज्ञप्ताविव कार्येऽपि परतरत्वं व्यवस्थापितम् 460 वेदान्तिमतखण्डनम् 461-462 तदभिमतस्याऽऽविद्यकत्वस्याऽपाकरणम् 463-464 मिथ्यात्वसाधकं न किमपि प्रमाणमित्युपदर्शितम् 465 मिथ्यात्वसाधकानुमानस्य तत्साधक दृश्यत्वादेरपाकरणेन खण्डनम् 466-468 शब्दस्य मिथ्यात्वसाधकत्वं खण्डितम् 469 जगतो ब्रह्मात्मकत्वस्य खण्डनम् 470-471 उत्पादव्ययधौव्यरूपायां सत्तायां मायेति नामान्तरकरणं परस्येति दर्शितम् 472-473 स्वप्रकाशे ब्रह्मणि अविद्याया असम्भव उपर्शितः 474 नियुक्तिकवैदान्तिप्रक्रियाश्रयणस्याऽयुक्तत्वमावेदितम् न्यायमतखण्डनम् 476 तत्र तन्मतसिद्धानां प्रमातृप्रमातत्सम्बन्धानामप्रामाणिकत्वमुपदर्शितम् 477 आत्मनि नित्यत्वपरममहत्त्वयोरपाकरणम् 478 आत्मनि स्वदेहसमानमानावगाहिप्रत्यक्षस्य परममहत्परिमाणबाधकत्वमुपदर्शितम् 479 आत्मनोऽपकृष्टपरिमाणत्वेऽपि न जन्यत्वापत्तिरित्युपपादितम् 480 आत्मनस्तत्परिमाणस्य च कथञ्चिज्जन्यत्वं प्रसाधितम् 481 आत्मनः स्वदेहसमानमानत्वे देहावयवखण्डनवृद्ध्यादिना तद्देशखण्डनवृद्धयादिप्रसानस्येष्टापत्त्या परिहरणम् 482 आत्मप्रदेशस्य खण्डितशरीरावयवप्रवेशे युक्तिरुपदर्शिता 483 अपकृष्टपरिमाणत्वेनाऽऽत्मनः सावयवत्वादिप्रसङ्गरयेष्टापत्त्या परिहरणम् आरम्भकसंयोगनाशाद् द्रव्यनाश इति न्यायमतस्याऽपाकरणम् आत्मनि देहसमानमानत्वेऽनुमानं दर्शितम् 486 नित्यविभ्वात्मवादे बन्धाद्यनुपपत्तिरुपदर्शिता 487 अदृष्टस्य सर्वकार्यकारणत्वानुरोधेनाऽऽत्मनो विभुत्वाभ्युपगमस्याऽपाकरणम् 488-489 484 485 14
Page #16
--------------------------------------------------------------------------
________________ 501 503 507 अदृष्टस्य कारणत्वमपि शक्त्यैवेति न ततोऽप्यात्मविभुत्वमित्युपपादितम् 490-493 कारणत्वस्य शक्तयात्मकत्वमुपवर्णितम् 494 विभुवादे गौरवोपदर्शनम् 495-498 अरवसंविदितज्ञानवादिनी नैयायिक स्य न ज्ञानसिद्धिर्न वा विभोरात्मनरतत्तच्छरीरनियमसिद्धिर्न वाऽदृष्टात्मनः रवस्वामिभावनियमसिद्धिरिति दर्शितम्, ईश्वरवादारम्भरतत्र सर्वाधिष्ठायकतयेश्वरमङ्गीकुर्वतो नैयायिकस्य पूर्वपक्षः 499 ईश्वरानुमानस्य कार्यं सकर्तृकमित्यस्योपदर्शनम् 500 ईश्वरस्य नित्यत्वविभुत्वे, तज्ज्ञानस्य नित्यत्वसर्वविषयत्वे चोपदर्शिते तदुक्तागमस्य तत्र प्रामाण्यं तत्प्रतिक्षेपकानुमानाप्रवृत्तिश्चेति दर्शितम् 502 ईश्वरकर्तृत्वखण्डनम् तवाऽचेतनं चेतनसव्यपेक्षमेव कार्यजनकमित्यस्य खण्डनम् 504 कार्यसामान्यस्य कारणसामान्येनैव व्याप्तिर्न तु कषेति दर्शितम् 505 कर्तुः कार्यविशेषेण व्याप्तिर्दर्शिता 506 इन्द्रमूओं नरकर्तृकत्वापादनप्रतिबन्या कार्यमा सकर्तृकत्वनियमरयोन्मूलनम् शरीररहितस्य कर्तुरुपगमो निराकृतः 508 कार्यत्वरय कारणजन्यत्वादिसाधकत्वमेव नेश्वरजन्यत्वसाधकत्वमित्यत्र युक्तिरुद्घाटिता 509 कार्यत्वहेतावसिद्धयाधुपदर्शनम् 510 कार्यत्वसाधकरय सावयवत्वस्य खण्डनम् ज्ञानत्वेन साम्येऽप्यस्मदादिज्ञानविलक्षणमीश्वरज्ञानं नित्यत्वस्वसंचिदितत्वादिनाऽभ्युपगच्छतो नैयायिकरय क्षित्यादिकमप्यकर्तृकत्वेन घटादिविलक्षणमस्त्विति दर्शितम् 512-514 ईश्वरज्ञानस्य सर्वगतत्वापादनम् 515-517 कर्तृत्वस्वरूपपर्यालोचनेन दोषोपदर्शनम 518-519 कर्तुः सकलजनकावगतिमत्वस्याऽपाकरणेन तादृशेश्वरस्याऽसिद्ध्युपदर्शनम् 520-521 सामान्यतः कार्येण सहाऽनुविधानाभावाच्छरीरस्येव कर्तुरकारणत्वमुपदर्शितम् 522 व्यतिरेकाभावान्नेश्वरस्य कारणत्वमित्युपदर्शितम् 523-524 सर्वदा सर्वकार्यजननप्रसङ्ग ईश्वरकर्तृवादे दर्शितः 525 सहकार्यन्तरापेक्षयेश्वरस्य कर्तृत्वमित्यस्य खण्डनम् 526-531 प्रयोजनाभावादीश्वरस्य प्रपञ्चकरणप्रवृत्त्यनुपपत्त्युपदर्शनम् कारुण्यक्रीडादित ईश्वरप्रवृत्तेरपाकरणम् 533-534 धर्माद्यपेक्ष्येश्वरस्य विचित्रसृष्टौ स्वातव्यहानिः स्वातव्ये वा सुखिमात्रसज्जननमित्युपदर्शितम् 535-536 स्वसन्ततौ पापं मोत्पादयतु ज्ञानमुत्पाद्यैव वा तं विनाशयतु तेनाऽपि कारुण्यमीश्वरे भविष्यतीत्यर्थस्योपदर्शनम् 537-538 दण्डादिकारित्वे ईश्वरस्य नृपसाम्यं पराभिप्रेतं दृस्स्त्तान्त्दाआन्तिक्यो|lkssnnyprdrshnenaa'paakRtm 539-541 ईश्वरस्य धर्माद्यधिष्ठायकत्वापाकरणम् 542 क्षेत्रज्ञाधिष्ठायकत्वेनेश्वरसिद्धिराशङ्कय निराकृता 543-544 धर्म्यसिद्धेरदोषत्वेन विकल्पतो धर्मिसिद्ध्या चेश्वरे शरीरित्वादिप्रसङ्गस्योपपादनम् 545-546 15
Page #17
--------------------------------------------------------------------------
________________ जैनराद्धान्तेऽपीश्वरस्याऽभ्युपगतत्वेन तत्खण्डनं कर्तृत्वखण्डनपरमित्युपदर्शितम् 547 तीर्थङ्करे तीर्थकृत्त्वमुपपादितम् 548-549 कर्मणः पौद्गलिकत्वमुपदर्शितम् 550 चार्वाकमतोपवर्णनम् तत्र न जीवः स्वर्गादिगामी देहव्यतिरिक्तोऽस्ति न वा परलोकः न च प्रत्यक्षभिन्नं मानमित्याद्युपदर्शितम् 552-553 भूतस्यैव चैतन्यं सदृष्टान्तमुपवर्णितम् 554-555 प्रत्यक्षाभावादात्मनोऽसिद्धिरुपदर्शिता अहम्प्रतीतेः शरीरविषयकत्वव्यवस्थापनम् आत्मनि न लिङ्गं नाऽपि व्याप्तिग्रहस्तदुपायतर्कादिसम्भव इत्यनुमानीभाव आवेदितः 558-562 गौणत्वतोऽनुमानस्याऽप्रामाण्यमुपदर्शितम् 563-564 सामान्यस्य विशेषस्य तदुभयस्य च साध्यत्वं निराकृतम् 565-566 अनुमानस्य सम्भावनात्वस्मृतित्वे दर्शिते 567 अनुमितित्वस्याऽसत्ख्यात्या भानमुपदर्शितम् 568 अनुमितित्वस्य मानसत्वव्याप्यत्वं व्यवस्थापितम् 569-570 साडूर्यस्याडबाधकत्वत आत्मत्वजातेहगतत्वमुपपादितम् शरीरस्याऽऽत्मत्वे संयोगसन्निकर्षाकल्पनलाघव उपदर्शितः 572 ज्ञानरय विभिन्नजातीयकारणप्रभवत्वं वृश्चिकदृष्टान्तेनोपपादितम 573-574 ज्ञानादेः शरीरधर्मत्वे युक्त्युपदर्शनम् बालस्य स्तन्यपाने प्रवृत्तिः स्वभावात् सदृष्टान्तमुपवर्णिता 576-577 कार्यकारणभावस्याऽसत्त्वमुपदर्शितम् 578 भूतेषु प्रत्येकं चैतन्यस्याऽसत्त्वेऽपि तत्समुदायविशेषे सत्त्वमुपपादितम् 579-580 मृतशरीरे चैतन्याभावे हेतूपदर्शनम् आत्मादेः साधकबाधकप्रमाणयोरसत्त्वेऽपि तन्निषेधकबृहस्पतिसूत्राणामापादनपरतयोपपादनम् 582-584 चार्वाकमतखण्डनम् तत्राऽनुमानानभ्युपगमे चार्वाकस्य परगताज्ञानादेः परगतस्वर्गाद्यभ्युपगमस्य च ज्ञानं दुश्शक्यमिति दर्शितम् 586-587 सत्त्वस्य प्रत्यक्षविषयत्वेन व्याप्तावनुमानस्याऽव्याप्तावात्मनश्च सिद्धिरुपदर्शिता 588-589 मेयव्यवस्थाया मानेन व्याप्तावनुमानस्याऽव्याप्तौ शशशृङ्गादे: प्रमेयत्वस्य चाऽऽपादनम् 590 आत्मस्वादृष्टेर्निखिलादृष्टेडिभावोपगमे दोषप्रदर्शनम् 591-593 लोक सिद्धानुमानाभ्युपगमे तदविशेषात् परलोकाद्यनुमानाभ्युपगमोऽपीति दर्शितम् 594 प्रत्यक्षे प्रामाण्याभ्युपगमे तत्साधकतयाऽनुमानाभ्युपगमोऽपीति दर्शितम् 595 आप्तागमस्य प्रामाण्यं व्यवस्थापितम् 596 स्वर्गादिसिद्धिरावेदिता आगमप्रामाण्याभ्युपगमश्चार्वाक स्याऽऽवश्यक: 598-600 देहस्य चैतन्यमपाकृतं भूतव्यतिरिक्तत्वादिविकल्पनेन 601-602 मोदकादेः कथञ्चिद्धविर्गुडाद्यभिन्नत्वम् 603-604 16
Page #18
--------------------------------------------------------------------------
________________ 605 606-607 608-609 610 615-616 617-618 619-620 622 623-627 628 629-633 634 635-636 प्रत्येकावृत्तेः समुदायावृत्तित्वं च व्यवस्थाप्य चार्वाकोक्तदृष्टान्तोन्मूलनम् प्रत्येक भूतगतायाश्चैतन्यशक्तेरपाकरणम् प्रत्यक्षाभावाच्छशशृङ्गवदात्मा नाऽरतीत्यस्य खण्डनम् परात्मनि स्वात्मनि च मानमुपदर्शितम् । अहमिति प्रतीतेन शरीरविषयत्वं किन्त्वात्मविषयत्वमित्युपपादितम् व्याप्तिग्रहः परेणापि स्वीकरणीयो न चाऽनुमानमन्तराव्यभिचारशङ्काऽपीति दर्शितम् अन्यथानुपपन्नतामात्रस्य सद्धेतुलक्षणस्य सतर्कस्य न चार्वाकशङ्काभीतिरिति दर्शितम् प्रत्यक्षादितो न व्याप्तिग्रहः किन्तूहप्रमाणादिति दर्शितम् शब्दवृत्तेगौणत्वेऽप्यबाधितत्वादनुमानस्य प्रामाण्यं निष्टङ्गितम् पक्षधर्मताया अनुमित्यनङ्गत्वेन पक्षप्रयोगस्य गौणत्वादिविकल्पनमनवसरोपहतमेवेति दर्शितम् पक्षधर्मताया अनुमित्यनङ्गत्वं व्यवस्थापितम् सामान्यविशेषोभयात्मकस्य साध्यत्वेन न चार्वाकदोषावकाश इति दर्शितम् अनुमितेः सम्भावनात्वे तत्र संवादाभिमानात् प्रामाण्याभिमानस्याऽसम्भवः प्रदर्शितोऽनुमितेरावश्यकता च दर्शिता सम्भावनायां प्रमात्वस्य खसंविदितत्वासम्भवः प्रदर्शितः सामान्यस्य सत्त्वं व्यवस्थाप्य तद्विषयत्वेनाऽनुमानस्य प्रामाण्यं दर्शितम् चार्वाकमते संशयात्मिकायाः सम्भावनाया उत्पत्त्यसम्भव उत्पादितः अनुमितेः स्मृतित्वमपाकृतम् असत्ख्यातिं निरस्याऽनुमितित्वस्य तदुपनीतत्वं निराकृत्य प्रत्यक्षत्वस्याडसत्त्वमापादितं च सविकल्पस्याऽप्रमात्वे प्रत्यक्षत्वस्याऽसिद्धिरुपदर्शिता अनुमितित्वस्य मानसत्वव्याप्यत्वमपाकृतम् आत्मत्वजातेहगतत्वे चाक्षुषत्वप्रसञ्जनम् आत्मत्वस्य देहगतत्वे संयोगसन्निकर्षाकल्पनलाघवस्य स्वमतेन न्यायमतेन च खण्डनम वृश्चिक दृष्टान्तेन ज्ञानस्य विजातीयहेतुभवत्वेऽप्येक जात्यमित्यस्य खण्डनम् अभ्यासस्यैवैकस्य ज्ञानसामान्ये हेतुत्वं व्यवस्थापितम् देहवृद्ध्या नियमेन चैतन्यवृद्धेदेहविकाराच्चैतन्यविकारस्य च खण्डनम् देहस्य चैतन्ये स्मृत्यनुपपत्तिरुपपादिता कार्मणशरीरसिद्धिरुपदर्शिता बालस्य स्तन्यपाने प्रवृत्तिः पूर्वभवसंस्काराधीनैव न तु स्वभावादित्युपपादितम् कार्यकारणभावव्यवस्थापनम् त्रित्वादिदृष्टान्तेन प्रत्येकावृत्तेरपि चैतन्यस्य भूतसमुदायवृत्तित्वमित्यस्य खण्डनम् देहे चैतन्यस्य व्यासज्यवृत्तित्वादिविकल्पनेन खण्डनम् मृतशरीरे प्राणाभावाच्चैतन्याभाव इत्यस्य खण्डनम् मृतशरीरे चार्वाकमते चैतन्यापत्तेदृढीकरणम् व्याप्तिं विना प्रसङ्गस्याऽपि न प्रवृत्तिरिति दर्शितम् 638-640 641 642-646 647 648-650 651-652 653-655 656-658 659-660 661-662 663-668 669-671 672-675 676-677 678-679 680-683 684
Page #19
--------------------------------------------------------------------------
________________ 691 साङ्ख्यमतप्रदर्शनम् तत्र प्रकृतिस्वरूपोपवर्णनम् 686 बुद्धेर्महत्तत्त्वस्य स्वरूपोपवर्णनम् 687-688 ज्ञानस्य प्रमायाश्च स्वरूपोपदर्शनम् 687 बुद्धिपुरुषयोरन्योन्यस्मिन् प्रतिबिम्बनतश्चैतन्यकर्तृत्वयोरुपदर्शनम् 690 पग्वन्धन्यायेन कार्यार्थं बुद्धिपुरुषयोरन्योन्यापेक्षापुरुषभोक्तृत्वादयश्चोपदर्शिताः पुरुषस्य न संसारापवर्गों किन्तु प्रकृतेरेवेति दर्शितम् 692 पञ्चविंशतितत्त्वानि कपिलसम्मतान्युपदर्शितानि 693-696 पञ्चविंशतितत्त्वज्ञानस्य मुक्तिः फलतयोपवर्णिता 697 साड्ख्यमतखण्डनम् 698 तत्र सत्कार्यवादस्य खण्डनम् 699 साङ्ख्यानामसत्कार्यवादनिराक्रिया न स्याद्वादे किन्तु न्यायमत एवेति दर्शितम् 700 घटादीनां सत्त्वगुणादित्रितयात्मत्वस्याऽपाकरणम् 701-702 सुखाद्यात्मकस्य बाहास्य बुद्धौ प्रतिबिम्बनतः सातादिनियतपरिणामस्याऽपाकरणम् 703-704 स्वतुल्यबहिरर्थगुणव्यपेक्षाबुद्धेः सातादिनियतपरिणतिरित्यस्य खण्डनम् 705-707 बाह्यस्य स्वद्रष्ट्रपुरुषभेदाद् भेदमुपगम्य सातादिनियतपरिणामोपपादनस्य खण्डनम् 708 बुद्धौ पैचित्र्यतः सातादिनियतपरिणामसम्भवाद् बाह्यस्य सुखाद्यात्मकत्वोपगमो न कार्य इति दर्शितम् 709-711 आत्मन एव कर्तृत्वादिकं न तु प्रकृत्यादिकल्पनेन कृत्यमिति दर्शितम् 712 आत्मनि दुःखाद्यसम्भव आशङ्कय परिहृतः सत्या अपि बुद्धेर्यथा न मुक्तौ कार्ययोगरतथा स्वाभाविकस्याऽपि दुःखादेर्न मुक्तौ सम्भव इति प्रतिपादितम् 716-717 कार्मणस्यैव भङ्यन्तरेण लिङ्गतयाऽभ्युपगमनं कपिलस्य 718-719 उत्पादव्ययधौव्यरुपसत्त्वस्यैव प्रकृतिरिति परिभाषेति दर्शितम् 720 वृत्तिक्रमोऽपि साङ्ख्यस्याऽवग्रहादिमतिक्रमान्नाऽन्य इत्युपदर्शितम् 721-724 बुद्धिपुरुषयोर्बिम्बप्रतिबिम्बभावस्य खण्डनम् 725 प्रकृतेरेव मोक्षे पुरुष एक एव कल्प्यो न बहवः पुरुषा इत्युपपादितम् 726-727 मुक्तावात्मनो जडत्वमापादितम् 728 सातपरार्थत्वेन साङ्ख्याभिप्रेतस्याऽऽत्मसाधनस्य खण्डनम् 729-733 पवन्धन्यायेन पुरुषप्रकृत्योः कार्ये प्रवृत्तिरित्यरय खण्डनम् 734-735 कूटस्थे भोक्तृत्वाद्यसम्भव उपदर्शितः आत्मनि साक्षित्वाद्यनेकधर्माभ्युपगमे स्याद्वाद आयात इति दर्शितम् 737 पुरुषतः किञ्चित्फलाप्राप्तेः प्रकृतेः प्रवृत्त्यनुपपत्तिरन्यथेश्वरखण्डनमसङ्गतमित्युपपादितम् 738-739 न्यायप्रक्रियामाश्रित्येश्वरखण्डने प्रकृतेः प्रवृत्त्यभाव उपदर्शितः 740 वत्सवृद्ध्यर्थं क्षीरप्रवृत्तिदृष्टान्तेन प्रकृतिप्रवृत्त्युपपादनस्य खण्डनम् प्रकृतिगते बन्धमुक्ती भ्रान्त्या पुरुषः स्वस्मिन्नभिमनुत इत्यस्याऽपाकरणम् 742-743 बुद्धिगतभ्रान्त्या पुरुषस्य बन्धादेरपाकरणम् 744-746 18
Page #20
--------------------------------------------------------------------------
________________ दृष्टा मयेत्युपेक्षक इत्यादेरीश्वरकृष्णप्ररूपणस्याऽपाकरणम् मुक्तात्मनः प्रति प्रकृतेः सृष्टिप्रसञ्जनम् मुक्तौ बुद्ध्यभावान्न सृष्टिरित्यस्याऽपाकरणम् बुद्धेर्नाशस्थानाभिषिक्तस्य तिरोभावस्य सदातनत्वेऽसदातनत्वे च दोष उपदर्शितः बुद्धितिरोभावस्य तिरोभावाभ्युपगमे दोष उपदर्शितः बुद्धितिरोभावस्योत्पादाभ्युपगमे दोषोपदर्शनम् बुद्धितिरोभावस्योत्पादस्य प्राकट्यं रूपस्य सर्वदा प्रकटत्वेऽप्रकटत्वे च दोषोपदर्शनम् उक्त प्राकट्यगतप्राकट्यस्य सर्वदाऽऽविर्भावात्मना परिणतौ कदाचित् तथात्वे च दोष उपदर्शितः बुद्धिविनाशस्य तिरोभावात्मकस्योत्पादानभ्युपगमे दोष उपदर्शितः तत्त्वे पञ्चविंशतिमितत्वस्य खण्डनम् सत्त्वादिगुणत्रयस्य प्रत्येकं प्रधानत्वे तत्त्वद्वयस्याऽधिकस्य प्रदर्शनम् सत्त्वादेः समुदितस्य प्रधानत्वेऽपि समुदायत्वेनैव तत्त्वता प्रत्येक शरतद्भावेऽपि कार्याजनकत्वतो न तथा विवक्षेति विकल्प्य खण्डनं विस्तरतः सत्त्वादित्रिकस्य निखिलवस्त्वनुगन्तृत्वादियोगत एकतत्त्वत्वरयाऽविचारितरमणीयत्वमुपदर्शितम् सत्तास्वरूपं तत्तन्मतेनोपदर्श्य तस्य तत्त्वान्तरत्वमापादितम् ज्ञानादीनां तत्त्वान्तरत्वमावश्यकमिति दर्शितम् ज्ञानादीनां बुद्धितादात्म्याद् बुद्धावन्तर्भावे बुद्ध्यादीनां प्रकृतावन्तर्भाव आपादितः धर्मिमात्रस्य तत्त्वता विकल्प्य दूषिता मोक्षोपयोगिमात्रस्य तत्त्वतेत्यस्याऽपाकरणम् प्रमाणस्य पृथक्तत्त्वता प्रसञ्जिता सामान्यस्य तत्त्वान्तरत्वप्रसञ्जनम् आविर्भाव- तिरोभावयोस्तत्त्वान्तरत्वप्रसञ्जनम् आविर्भावतिरोभावयोः कार्यात्मकत्वमपहरिततम् आविर्भावतिरोभावयोः कारणात्मकत्वे दोषोपदर्शनम् साङ्ख्यमतखण्डनयुक्तचा पातञ्जलदर्शनस्याऽपि खण्डनमिति दर्शितम् जैनाभ्युपगतं प्रमात्रा सह ज्ञानस्य कथञ्चित् तादात्म्यं विरोधान्न सम्भवतीति प्रश्नः जैनस्य विरोधभीत्यभावे वेदान्तियोगाचारमाध्यमिक सौत्रान्तिक मताश्रयणप्रसञ्जनम् तार्किकाभ्युपगतमुक्तचभ्युपगमप्रसञ्जनम् जैनस्य चार्वाकमताभ्युपगमापादनम् जैनस्य विरोधभीत्यभावे मुक्तौ बन्धत्वस्य, केवलज्ञाने भ्रमत्वस्य, नये प्रमाणत्वस्य तीर्थङ्करे रागस्य, सिद्धेऽसिद्धत्वस्य बद्धे मुक्तत्वरय, दुष्टेऽदुष्टत्वस्य च प्रसञ्जनम् माने संशयत्वस्याऽनवस्थादावदोषत्वस्य चाऽऽपादनम् परमतखण्डकदोषस्य तद्व्यवस्थापकत्वस्य स्वपक्षस्थापक गुणस्य स्वपक्षखण्डकत्वस्य च प्रसञ्जनम् स्याद्वादे एकान्तवादत्वस्य जये पराजयत्वस्य च प्रसञ्जनम् जैनमते विरोधापादनादिदोषाणां खण्डनात्मकं जैनस्य प्रतिविधानम् 19 747-748 749 750-751 752-753 754-755 756 757 758-761 762-764 765 766 767-776 777 778-779 780 781 782-784 785-786 787 788-791 792-793 794-798 799-807 808-809 810-812 813-815 816 817 818-821 822-823 824-825 826-827 828
Page #21
--------------------------------------------------------------------------
________________ 829 830 तत्र दोषा अपि स्याद्वादानभ्युपगमेन सिद्धयन्तीति दर्शितम् केवलस्याऽसामानाधिकरण्यस्य विरोधलक्षणत्वे दोषोपदर्शनम् देशकालाद्यवच्छेदकगर्भस्य विरोधत्वे तु नोक्तदोषावकाश इति दर्शितः धर्मस्य विरोधलक्षणे प्रवेशो नैयायिक स्याडपीष्ट इत्युपपादितम् 832-834 अभेदे आधाराधेयभावो वैशेषिकस्याऽपीष्ट इति दर्शितम् 835 भेदरयाऽव्याप्यवृत्तित्वमभ्युपगच्छता शिरोमणिना भेदाभेदविरोधलक्षणे व्यवच्छेदक प्रवेश आश्रयणीय इत्युपदर्थ्य ततो भेदविरोधलक्षणे नाऽवच्छेदक प्रवेश इत्यस्य खण्डनम् 836-839 लक्षणभेदो यथा लक्ष्यभेदात् तथा नयप्रमाणविभेदतोऽपीति विरोधलक्षणेऽवच्छेदकप्रवेशो नयान्माउस्तु प्रमाणात् तु स्यादेवेति दर्शितम 840-841 भेदस्वरूपे एकान्तस्याद्वादयोर्विशेष उपदर्शितः 842 भिन्नाश्रितत्वलक्षणविरोधशालिधर्मद्वयाध्यासाद् धर्मिभेदसाधनेऽन्योन्याश्रयदोषप्रदर्शनम् 843 आधारभेदमननमन्तरैव विरोधसिद्धौ न ततो धर्मिभेदसिद्धिरिति दर्शितम् 844 बौद्धखण्डनायोक्तप्रकारस्य नैयायिकाश्रयणीयत्वं दर्शितम् न्यायमते कालभेदेनैकत्र परिमाणद्वयापत्तिबौद्धोक्ता दर्शिता 846 तत्र परिमाणस्याऽऽश्रयनाशैकनाश्यत्वं न्यायाभिमतमपाकृतम् 847-850 आश्रयाविनाशेऽप्यवगाहनाविशेषबलात् पूर्वपरिमाणस्योत्तरपरिमाणरूपतया परिणमनं सदृष्टान्तमुपपादितम् 851-853 अनवयवसंयोगतो न परिमाणभेद इति न्यायमतस्याऽपाकरणम् 854-855 रक्तादीनामपि पाकेन रक्ततरादिभावेन परिणमनमेव, न सर्वथा विनाश इत्युपपादितम 856-857 कथञ्चिद्भेदाभेदाभ्युपगम एव नैयायिकस्य बौद्धोक्तदोषान्मुक्तिरिति दर्शितम् 858 स्याद्वादप्रभावोपवर्णनम 859 स्याद्वादस्य सकलागमवैशिष्ट्याधुपवर्णनम् वेदान्त्यादीनामेकान्तत्वाग्रहनिवृत्तौ स्याद्वादिमित्रत्वमुपदर्शितम् सङ्ग्रहनयाभ्युपगन्तृत्वेन स्याद्वादिनो वेदान्तिमैत्र्यमुपदर्शितम् 862 स्याद्वादिनो योगाचारेण माध्यमिकेन सौत्रान्तिकेन च सख्यमुपपादितम् 863-865 नैयायिकरय स्वमित्रत्वमुपदर्शितम् 866 व्यवहारनयाभ्युपगन्तृत्वेन चार्वाकसख्यमुपदर्शितम् 867 स्याद्वादिन एकरिमन्ननन्तधर्मोपगमो नियतावच्छेदकापेक्षयैवेति दर्शितम् 868 मुक्तेः कथञ्चिद् बन्धत्वं प्रमाया भ्रमत्वं तीर्थङ्करस्यापि पूर्वावस्थामाश्रित्य भ्रान्तत्वमिति दर्शितम् 869-871 स्याद्बादतानालिङ्गने देशेन देशदलनं न तु स्याद्वादतायामिति दर्शितम् 872 स्याद्वादे रागादीनां विरुद्धगुणानन्वितत्वमुपदर्शितम् स्याद्वादिसम्मतप्रमाणस्य परापादितस्य संशयत्वस्याऽपाकरणं विरोधाभानोपपादनेन 874-876 अव्याप्यवृत्तित्वज्ञानस्य विरोधभानप्रतिबन्धकत्वमुपपादितम् 877-878 रत्नकोशकारमताश्रयणेन शब्दादितः संशयस्य सम्भवेऽपि न स्याद्वादवाक्यात् तत्सम्भव इति दर्शितम् 879-881 प्रमाणेऽनेकप्रकारतानिरूपिताया एकस्या विशेष्यताया अभावादपि न संशयत्वमिति दर्शितम् 882 अनवस्थादिदोषाणां स्याद्वादतत्त्वे दोषत्वाभावेऽपि एकान्ततत्त्वे दोषत्वमेवेति दर्शितम् 88रू C0 873 20
Page #22
--------------------------------------------------------------------------
________________ अनवस्थादिदोषाणां नयेष्वेकान्तताया उन्मूलनतो व्यवस्थापकत्वमपीति दर्शितम् हेतूनामपि यदा यस्य प्राधान्येन स्थापकत्वं तदैव न तस्य गुणतः स्यादिति खण्डकत्वं स्याद्वादिनोऽनुगुणमेवेति दर्शितम् एकावच्छेदेन विरुद्धधर्मघटनैकत्र न स्याद्रादिनोऽभिमतेति भिन्नावच्छेदेनैकं प्रति साधकत्वबाधकत्वेऽभिमते एवैकस्येति दर्शितम् स्याद्वादे नयाश्रयणेन स्याद्वाद उपदर्शितः वादे एकान्तवादिनो जयाभावो न स्याद्धादिन इति दर्शितम् विरोधाभावेन प्रमाणस्य प्रमातृस्वरूपत्वं प्रमारूपत्वं च नयभेदेन निगमितम् एकस्मिन् ज्ञाने प्रमात्वप्रमाणत्वप्रमातृत्वान्युपपादितानि नयस्य प्रमाणाद् भेदे युक्तिरुपदर्शिता नये प्रमाणलक्षणातिव्याप्तेरुद्धरणम् केवलज्ञानस्यैव मुख्यतः प्रमाणत्वं प्रमात्वं चेति दर्शितम् मत्यादीनां गुणतः प्रमात्वं प्रथममुपदर्श्य मुख्यतः प्रमात्वमुपपादितम् प्रमायां भेदांशगोचरत्वेन नयत्वमपीति दर्शितम् मानस्य नयसमूहत्वोक्तेराशय उपदर्शितः मानस्य दुर्नयवचनानामुपदर्शनम् चार्वाक बौद्धवैशेषिकादीनां प्रत्यक्षाद्येकद्वित्र्यादिप्रमाणाभ्युपगमप्रकार उपदर्शितः जैनमते प्रत्यक्षपरोक्षभेदेन प्रमाणद्वैविध्यं प्रत्यक्षलक्षणं च दर्शितम् सांव्यवहारिक पारमार्थिकाभ्यां प्रत्यक्षद्वैविध्यमुपदर्शितम् पारमार्थिकस्य सकलविकलभेदेन द्वैविध्यं केवलज्ञानं सकलमिति च दर्शितम् केवलस्य ज्ञानदर्शनाभ्यां द्वैविध्यं तदुत्पत्त्यादि च दर्शितम् ज्ञानदर्शनयोर्यौगपद्यं क्रमोत्थत्वं यौगपद्यं च मल्लवादिजिनभद्रगणिक्षमाश्रमणसिद्धसेनदिवाकरमतभेदेन दर्शितम् तत्र यौगपद्याभ्युपगन्तुर्मल्लवादिन आशय उपवर्णितः जिनभद्रगणिक्षमाश्रमणमतं तद्भाष्यादितोऽवसेयमिति दर्शितम् ऐक्याभ्युपगन्तुर्सिद्धसेनदिवाकरस्य मतमुपपादितम् विकलपारमार्थिक प्रत्यक्षनिरूपणम् तत्र अवधिज्ञाननिरूपणम् तस्य भवप्रत्ययत्वं गुणप्रत्ययत्वं चोपदर्शितम् तत्र छायातमःप्रभृतीनां पौगलिकत्वमुपदर्शितम् रूपादीनां चतुर्णां पुद्गलमात्रे सत्त्वं व्यवस्थापितम् पृथिव्यादिपरमाणुभ्यः पुद्गलैकजातीयेभ्यो शक्ति प्रभावाद् भूम्यादिविचित्रकार्यजनिरुपपादिता शक्तिविचारः तत्र मीमांसकस्य शक्त्यभ्युपगमप्रकार उपदर्शितः शक्तचनभ्युपगन्तुर्नैयायिकस्य मतमुपवर्णितम् 21 884 885-886 887-888 886 890 891 892-893 894 895 896-897 898-900 901 902-903 904 905-906 907 908 909 10-911 912-913 914-918 19 920-923 924 925 926 927-928 929 930-931 932 933 934-935
Page #23
--------------------------------------------------------------------------
________________ 955 957 963 एकान्तवादिनो मीमांसकरयाऽतिरिक्तशक्तिपक्षे गौरवमुपदर्शितम् 936 न्यायमते तृणादिजन्येषु वहिषु वैजात्यकल्पनमुपदर्य शक्तयभ्युपगन्तुमीमांसकमते तदकल्पनलाघवमुपदर्शितम् 937-938 शक्तिपक्षे सहकारिनियमानुपपत्तितो वैजात्यकल्पनस्य ज्यायरत्वमिति न्यायमतं दर्शितम् 939 कारणतायाः सावच्छिन्नत्वमुपपाद्य शक्तेस्तदवच्छेदकत्वं नाऽन्योन्याश्रयादिति न्यायमतमावेदितम् 940-942 मीमांसकाभिमताया शक्तेः स्वतः स्वाश्रयकारणकलापात् तदन्यस्माद् वोत्पत्तिरिति विकल्प्य न्यायनयेन खण्डनं तस्य च वेदान्तमतेऽप्यतिदेशः 943-947 न्यायोक्तशक्तिखण्डकदोषाणां न जैनाभ्युपगतशक्तौ स्वरुपसहकारिरुपायामवकाश इति दर्शितम् 948 शक्तेः कारणतारूपत्वं स्वरूपशक्ते: स्वरूपं च दर्शितम् 949 सहकारिशक्तिनिरूपणम् 950 उक्तशक्तयोर्वचनान्तरेण परस्याऽप्युपगम इति दर्शितम् 951 प्रतिबन्धकतायाः शक्तेः स्वरुपसहकारिभ्यां तद्वैविध्यस्य च प्रदर्शनम् 952-953 मण्यादिसमवधानाद् वह्नौ दाहानुकूलशक्तेर्नाशः, तदनुकूलशक्ति बलाच्च पुनरतदुद्गव इति दर्शितम् 954 मण्यादिभावे दाहानुकूलशक्तेरुद्भवेऽपि न दाह इत्यत्र हेतुरुपदर्शितः उत्तेजकरहितस्य मणेः शक्तिनाशकत्वं दर्शितम् 956 शक्तिरूपायाः कारणताया नाऽवच्छेदकापेक्षेति दर्शितम् हेतुत्वस्य शक्त्यतिरिक्तस्य नैयायिकाद्यभिप्रेतस्य खण्डनम् 958-962 जैनशक्तिवादे न वह्नौ वैजात्यकल्पनं न वा मीमांसकमताविशेष इति दर्शितम् शक्तिरूपहेतुत्वग्रहोपायप्रदर्शनम् 964 कारणतावच्छेदकतया पराभिप्रेतानां तद्व्यञ्जकत्वं दर्शितम् तृणादीनामन्वयमात्रादेव जनकत्वमिति व्यवस्थाप्य तस्य जैनं प्रत्यनुगुणत्वं मीमांसकं च प्रति दोषत्वं दर्शितम् 966-968 पूर्वप्रदर्शितान्योन्याश्रयादिदोषोऽपि न जैनमते इत्युपदिष्टम् 969 नैयायिकाभ्युपगतस्य वहृर्वह्नित्वेन दाहं प्रति कारणत्वस्य खण्डनम् 970-972 नैयायिकसम्मतस्य प्रतिबन्धकाभावकारणत्वस्योन्मूलनम् 973-974 तक प्रतिबन्धककालेऽप्यन्यप्रतिबन्धकाभावाद् दाह आपादितः 975-976 प्रतिबन्धकाभावानां कूटत्वेन कारणत्वमाशङ्कय प्रतिक्षिप्तम् 977-982 प्रतिबन्धकाभावीयप्रतियोगितायां सम्बन्धावच्छिन्नत्वप्रवेशाप्रवेशयोर्दोषोपदर्शनम् 983-987 प्रतिबन्धकाभावीयप्रतियोगितायां धर्मावच्छिन्नत्वनिवेशस्याऽऽवश्यकत्वमुपदर्य प्रतिबन्धकध्वंसप्रागभावयोरजनकत्वप्रसञ्जनम् 988-989 प्राचीनमते प्रतिबन्धकात्यन्ताभावस्य कारणत्वं न सम्भवतीति दर्शितम् 990 नव्यमतेऽपि प्रतिबन्धकात्यन्ताभावस्य कारणत्वं दूषितम् 991-993 मणिकाले मण्यभावस्य संसर्गाभावान्न दाहापत्तिरिति न्यायमतमाशय खण्डितं स्वरूपसम्बन्धखण्डनेन 994-998 नैयायिकसम्मतस्य प्रतिबन्धकाभावस्याऽत्यन्ताभावत्वमपि न वस्तुत इति दर्शितम् । 999-1000 प्रतिबन्धकविशेषण उत्तेजकाभावे उक्तदोषा अतिदिष्टाः प्रतिबन्धकाभावानामुत्तेजकानां च पृथगेच कारणत्वमित्याशङ्कय निराकृतम् 1001-1003 22
Page #24
--------------------------------------------------------------------------
________________ सहकारिशक्तिरेव पराभ्युपगताऽऽधेयशक्तिः शब्देऽपि चाऽर्थबोधफलिका शक्तिरिति दर्शितम् नैयायिकस्य शक्तिखण्डनाशक्तत्वस्याऽवधिज्ञाने रूपिमात्रविषयकत्वस्य न निगमनम् मनः पर्यवज्ञाननिरूपणम् व्यावहारिक प्रत्यक्षस्येन्द्रियजानिन्द्रियजभेदेन द्वैविध्यं प्ररूपितम् इन्द्रियजानिन्द्रियजप्रत्यक्षयोरुपवर्णनम् नयनमनसोरप्राप्यकारित्वं श्रोत्रादीनां प्राप्यकारित्वं च दर्शितम् मनसो महत्त्वेऽपि ज्ञानक्रम उपपादितः इन्द्रियजानिन्द्रियजप्रत्यक्षयोरैकैकशोऽवग्रहादिचतुर्विधत्वमवग्रहस्वरूपं च दर्शितम् अवग्रहपूर्ववर्तिनि दर्शने नवीनस्याऽसम्मतिरुपदर्शिता व्यञ्जनावग्रहस्य नयनमनसोरतदभावस्य च प्रदर्शनम् ईहावायधारणानां निरूपणम् अवग्रहादीनां स्वावरणक्षयोपशमविशेषक्रमात् क्रमः पूर्वपूर्वस्य कारणत्वाद् वेति दर्शितम् अवग्रहादिक्रमस्योह्डूनम् तेषां क्वचित् क्रमानुपलक्षणे बीजमुपदर्शितम् परोक्षप्रमाणस्य पञ्चविधत्वं तत्राऽऽद्यस्य स्मृतिप्रमाणस्य कारणविषयाकारैर्निरूपणम् स्मृतेः प्रामाण्यव्यवस्थापनम् मीमांसकोक्ताज्ञातगोचरमतित्वस्य प्रमाणालक्षणत्वमुपवर्णितम् स्मृतेः प्रामाण्यान्तरतो विविक्तं फलं दर्शितम् प्रत्यभिज्ञाप्रमाणनिरूपणम् उपमानस्य प्रत्यभिज्ञायामन्तर्भाव उपवर्णितः तस्मादयं विसदृश इत्यादीनां प्रत्यभिज्ञात्वमुपदर्शितम् सुरभिचन्दनमिति ज्ञानस्य परोक्षे प्रत्यभिज्ञानेऽन्तर्भावेन ज्ञानलक्षणप्रत्यासत्तिखण्डनम् सुरभिचन्दनमिति बोधस्य प्रत्यक्षपरोक्षोभयरूपत्वमभ्युपगच्छतो वेदान्तिनोऽपाकरणम् प्रत्यभिज्ञायाः प्रामाण्यमनभ्युपगच्छतो बौद्धस्य मतं निराकृतम् तर्क प्रमाणनिरूपणं, तस्य व्याप्तिशब्दार्थसम्बन्धकार्यकारणभावाद्यवबोधकत्वं दर्शितम् अनेन गतार्थत्वात् सामान्यलक्षणसन्निकर्षस्याऽनुपगमः, तर्कप्रमाणानभ्युपगन्तुर्वौद्धस्य खण्डनम् अनुमानस्य लक्षणम्, तस्य स्वार्थपरार्थभेदेन द्वैविध्यमुपवर्णितम् लिङ्गस्याऽन्यथानुपपत्तिरेकैव लक्षणमिति दर्शितम् साध्यपक्षयोर्लक्षणमुपदर्शितम् परामर्शस्याऽनुमितिहेतुत्वं नैयायिकसम्मतं निराकृतम् विकल्पात् प्रमाणात् तदुभयाद् वा धर्मिप्रसिद्धिरिति धर्म्यप्रसिद्धेर्दोषतया पराभिप्रेताया अपाकरणम् न्यायावयवानां प्रतिज्ञादीनां क्वचित् सामस्त्येन क्वचिदन्यथाऽप्युपदर्शनं वादे इति सोपपत्तिकमुपदर्श्य बौद्धादीनामपाकरणम् लिङ्गाद्यवयववाक्यस्य परार्थानुमानत्ववद् वाक्यविशेषादेः परार्थप्रत्यक्षत्वादिकं सदृष्टान्तमुपदर्शितम् वस्त्वंशयोः सदसतोर्विधिनिषेधानुमापकस्योपलब्ध्यनुपलब्धिभेदेन लिङ्गस्य द्वैविध्यमुपदर्शितम् 23 1004 1005 1006-1008 1009 1010 1011 1012 1013 1014 1015 1016-2017 1018 1019 1020 1021 1022-1024 1025 1026 1027 1028 1029 1030 1031-1033 1034-1040 1041-1042 1043-1047 1048 1049 1050 1051 1052 1053-1055 1056-1058 1059
Page #25
--------------------------------------------------------------------------
________________ अभावे वस्तुगतासदंशत्वोक्तितो नैयायिकाभिमतस्य भावातिरिक्तत्वस्थ खण्डनमावेदितम् 1060 अभावस्य चतुर्विधत्वोपदर्शनं प्रागभावनिरूपणं च 1061 प्रागभावनिरुपणम् 1062 ध्वंसनिरूपणम् 1063 भेदनिरूपणम् 1064 अत्यन्ताभावनिरूपणम् 1065 संयोगेन घटादिनिषेधप्रतीतेर्विषयविवेचनम् 1066-1069 उपलब्ध्यात्मक हेतोद्वैविध्यं तत्र विधिसाधकस्याऽविरुद्धोपलब्धेः षड्विधत्वं च दर्शितम् 1070 विधिसाधकरय हेतोः कार्यस्वभावाभ्यां द्वैविध्यमेवेति बौद्धमतस्य खण्डनम् 1071 तत्र कारणस्य कार्यानुमितौ हेतुत्वमुपपादितम् 1072-1073 कार्यव्याप्ययोर्हेतुत्वमुपपादितम् 1074 पूर्वोत्तरचरयोर्हेतुत्वमुपपादितम् 1075 सहचरस्य हेतुत्वं व्यवस्थापितम् 1076 विरुद्धोपलब्धेः सप्तविधत्वं निषेधसाधकत्वं बौद्धाभ्युपगतस्याऽनुपलब्धिमात्रेडभावसाधकत्वस्य खण्डनं चोपदिष्टम् 1077 साक्षान्निषेध्यविरुद्धरय निषेधहेतुत्वमुपपादितम् 1078 निषेध्यविरुद्धजनकादयो हेतवोऽतिदेशेन प्रतिपादिताः, अनुपलब्धिरूपहेतो.विध्यं दर्शितं च 1079 अविरुद्धानुपलब्धेनिषेधसाधकत्वं विरुद्धानुपलब्धेर्विधिसाधकत्वं च दर्शितम् 1080 अविरुद्धानुपलब्धेः सप्तप्रकारत्वं विरुद्धानुपलब्धेः पञ्चप्रकारत्वं च दर्शितम् 1081-1083 आगमप्रमाणनिरूपणम् 1084 शब्दे प्रमाणवचनं गौणवृत्त्येति दर्शितम् 1085 आप्तस्य लक्षणं तदुक्तस्यैव प्रामाण्यमिति दर्शितम् 1086 आप्तो लौकिकालौकिकभेदेन द्विविधः पुरुपितः 1087 शब्दस्य पौगलिकत्वं, न तु नैयायिकाभिमतं गुणत्वमिति प्रतिपादितम् 1088 निःस्पर्शत्वनिबिडदेशप्रवेशित्वपूर्वोत्तरावयवानुपलम्भसूक्ष्ममूर्ताप्रेरकत्वैः शब्दस्य पोद्गलिकत्वाभावसाधनं नैयायिकस्य खण्डितम् 1089-1093 आकाशगुणत्वेन शब्दे पौद्गलिकत्वाभावसाधनमपि परस्य प्रतिक्षिप्तम् 1094 बाह्येन्द्रियग्राह्यत्वेन शब्दे पौद्गलिकत्वं साधितम् 1095 शब्दरयाऽर्थे स्वाभाविक शक्ति प्रदर्शनम्, सङ्केतमात्रेणार्थप्रकाशकत्वं शब्दे पराभिप्रेतमपाकृतम् 1096-1098 स्वाभाविक शक्तिपक्षे वाच्यवाचकभावव्यवस्था शक्तिद्वयात्मना शब्दार्थहेतुतरतस्या जननं च 1099 शक्ते: सर्वार्थगतत्वेऽपि पटादिशब्दानां नियतार्थबोधकत्वं नियतसमयापेक्षयेति दर्शितम् 1100-1101 सामान्यविशेषोभयात्मकवस्तुनः शक्यत्वमुपदर्शितम् 1102 शब्दस्य विकल्पमात्रजनकत्वं न तु वरत्वभिधायकत्वमित्यभ्युपगन्तुर्बोद्धस्य पूर्वपक्षः 1103 तत्र दृश्ये स्वलक्षणे न शाब्दात्मक विकल्पभास्यत्वं न वा तत्र समयग्रहसम्भव इति दर्शितम् 1104 न च सामान्यमेकं न वा तस्य ज्ञानातिरिक्ताऽर्थक्रियेति तदपि न वायमिति दर्शितम् 1105 प्रत्येकपक्षदोषतो नोभयस्याऽपि वाच्यत्वमिति दर्शितम् 1106 24
Page #26
--------------------------------------------------------------------------
________________ शब्दार्थयोस्तादात्म्यतदुत्पत्त्योर्निराकरणे न तात्त्विकः कश्चित् सम्बन्ध इत्युपपादितम् 1107-1112 शब्दजन्यबोधरयाऽपोहविषयत्वेनाऽप्रामाण्यमपोहस्वरूपं च दर्शितम् 1113 शब्दस्याडपोहरूपार्थेन सह कार्यकारणभावसम्बन्धरततश्च वाच्यत्वरय जन्यत्वे वाचकत्वस्य जनकत्वे पर्यवसानमुक्तम् वाचकत्वमप्यपोहे दर्शितम् एकान्तमतखण्डन एव बौद्धोक्तदूषणानां प्रागल्भ्यं न स्याद्वाद इति दर्शितम् 1116-1117 शब्देऽर्थप्रकाशजनकत्वं स्वाभाविकं याथार्थ्यायाथायें परापेक्षे इति दर्शितम् 1118 एकान्तवादिवचनस्य न यथार्थत्वं किन्तु सप्तभङ्गया इति दर्शितम् 1119 सप्तभङ्गीनिरूपणम् 1120 तत्र वाक्येऽवधारणस्याऽऽवश्यकत्वं दर्शितम् 1121 कुम्भादावस्तित्वादेः प्रश्ने स्याद्वादरयैव सम्यक्प्रतिविधानत्वमिति दर्शितम 1122 स्यादरत्येव कुम्भ इत्यादीनां सप्तानां भङ्गानां क्रमेण स्वस्वनिमित्तत उपदर्शनम् 1123-1127 सप्तभङ्गादधिको भङ्गो न सम्भवतीत्युपपादितः 1128 अनेकान्ततावगमकस्य स्यात्पदस्योक्ते भङ्गे आवश्यकत्वं यत् स्वरूपादिना सत्त्वं तदेव पररूपादिनाऽसत्त्वमिति दर्शितम् 1129-1130 बौद्धमतमाशय प्रतिक्षिप्तम् 1131-1136 स्याद्वादासहिष्णोः परस्य पूर्वपक्षः, तत्र प्रथमभङ्गप्रतिपाद्यरयाऽरितत्वस्य न्यायमतसिद्धसत्तारूपत्वे जैनसिद्धोत्पादव्यधौव्यात्मकसत्तारूपत्वे दोषोपदर्शनम् 1137-1139 अस्तित्वस्य कालवृत्तित्वपत्वे दोषः प्रदर्शितः 1140-1141 अस्तित्वस्य देशवृत्तित्वरूपत्वे दोषः प्रदर्शितः 1142-1143 घटत्वादिनाऽरितत्वस्य नैयायिकेनाऽप्युपगमात् प्रथमभङ्गे व्यधिक रणधर्मावच्छिन्नाभावस्य वेदान्तिनाऽप्युपगमाद् द्वितीयभङ्गे नैकान्तवादाद् विशेष इति दर्शितम् 1144-1145 उक्तप्रश्नप्रतिविधानम् 1146-1147 उक्त प्रश्नकर्तुः सत्त्वादिकं न प्रतीयते, नाडव्याप्यवृत्ति, न दर्शितार्थभिन्नरूपं, किं वाऽवाच्यमिति चत्वार: पक्षा अभीष्टा न सम्भवन्तीति दर्शितम् 1148-1152 प्रथमभङ्गेन विध्यंशरूपास्तित्वं द्वितीयभड्रेन निषेधांशरूपनास्तित्वं प्रतीयत इति दर्शितम् तृतीयादीनामपि भङ्गानां वस्त्वंशबोधकत्वं गौतममताद् विशेषश्च दर्शितः अस्तित्वाद्यंशावच्छेदकत्वस्य धर्मादिगतस्याऽनन्यसिद्धस्य भानप्रतिपादनेन न्यायादितो विशेष उपपादितः 1155-1158 वृत्तित्वरूपास्तित्वस्य प्रथमभङ्गप्रतिपाद्यत्वेऽपि न दोष इति दर्शितम् 1159 तन्निरूपितवृत्तितायां तस्याऽवच्छेदकत्वं सार्वभौमाभ्युपगम उपदर्शितः 1160 उत्पादव्ययधौव्यरूपसत्त्वस्य प्रथमभङ्गप्रतिपाद्यत्वे दोषपरिहार: 1161 कालास्तित्वपक्षे दोषपरिहार: द्वितीयभङ्गे वेदान्तमतादविशेषस्य परिहार: 1163 वेदान्तमतमुपदर्श्य ततो जैनमते विशेषरयोपदर्शनमभावादिलक्षण्यप्रदर्शनेन 1164-1174 व्यधिकरणधर्मस्यैव द्वितीयभर्3एऽवच्छेदकतया भानमित्यपि नास्तीत्युपपादितम् 1175-1176 वस्त्वंशानामेव धर्माणां स्याद्वादतो विभजनं न तु विवक्षया काल्पनिकत्वमिति दर्शितम् 25
Page #27
--------------------------------------------------------------------------
________________ द्वितीयभङ्गे वेदान्ताद् स्विरूपासिद्धेर्दोषत्वमपाकृतम् बाधस्य न हेतुदोषत्वं सत्प्रतिपक्षस्तु दोष एव नेतीत्युपदर्शितम् नवविधा दृष्टान्तदोषाः प्ररूपिताः शब्दाभासस्य चतुर्विधत्वं प्ररूपितम् नयनिरूपणम् नयस्य समासतो द्रव्यपर्ययभेदेन द्वैविध्यं व्यासात् सप्तविधत्वं द्रव्यपर्यययोः सकलमूलत्वं च दर्शितम् द्रव्यनयः प्राधान्येन द्रव्यं पर्यवनयः प्राधान्येन पर्यायमभ्युपगच्छतीति दर्शितम् जिनभद्रगणिक्षमाश्रमणमते नैगमसङ्ग्रहव्यवहारर्जुसूत्राणां द्रव्यार्थिकत्वं शब्दसमभिरूढैवभ्भूतानां पर्यायार्थिकत्वं सिद्धसेनदिवाकरमते तु ऋजुसूत्रस्य पर्यायार्थिकेऽन्तर्भाव इति विशेषो दर्शितः शब्दनयत्वेनैकेन साम्प्रतसमभिरूढैवम्भूतानामुपादाने नयानां पञ्चविधत्वमिति दर्शितम् सङ्ग्रहनयनिरूपणम्, सङ्ग्रहमूलत्वं वेदान्तनये एकान्ततत्त्वावगाहित्वाच्च तस्य दुर्नयत्वमिति दर्शितम् सङ्ग्रहनाम्नोऽन्वर्थत्वं परापरभेदेन द्वैविध्यं दर्शितम् परसङ्ग्रहस्य शुद्धत्वमपरसग्रहस्याऽशुद्धत्वं च दर्शितम् अत्र सङ्ग्रहनयमूलकस्य वेदान्तस्य विशेषांशे बुद्धेर्न प्रमात्वम्, अस्तीति सत्ताभिधायक शाब्दस्य सत्यार्थत्वं न कुम्भादिशब्दानां सर्वानुगामिनः सत्यस्य सत्त्वस्य ब्रह्मरूपत्वं ज्ञानसुखयोश्च ज्ञानघटयोश्चाऽऽध्यासिकः सम्बन्धस्तत्र ज्ञानस्य सत्यत्वं घटादीनामारोप्यत्वम्, इष्टस्याऽनुगामित्वं सच्चिदानन्दस्वरूपत्वं ब्रह्मण इति दर्शितम् साङ्ख्यमतरयाऽशुद्धत्वं सङ्ग्रहमूलत्त्वमुपपादितम् योगाचारनयस्य सङ्ग्रहमूलत्वेऽपि ऋजुसूत्रमूलत्वमुपदर्शितम् चार्वाकनयस्य व्यवहारमूलकत्वं व्यवहारस्य द्रव्यार्थिकत्वं सङ्ग्रहविरोधः, एतन्मते सामान्यबुद्धेर्मिथ्यात्वं, कुम्भादीनां परमाणुसमूहत्वं भूतभिन्नस्यावस्तुत्वं, विशेषस्यैव सत्यत्वं, प्रत्यक्षस्यैव प्रामाण्यं परलोकाभावश्चेति दर्शितम् नैगमनयनिरूपणम् न्यायवैशेषिक मीमांसकनयानां नैगमनयमूलत्वं दर्शितम् सङ्ग्रहव्यवहारयोर्न गुणादिविशिष्टबुद्धेः प्रमात्वं नैगमनये तु तदिति विशेष उपदर्शितः नैगमस्य द्रव्यार्थिकत्वे ऋजुसूत्रादीनां पर्यायार्थिकत्वे हेतुरुपदर्शितः ऋजुसूत्रनयनिरूपणम्, सौत्रान्तिक वैभाषिक योगाचारमाध्यमिकानां चतुर्णां बौद्धानां तन्नयानुगामित्वमुपपादितम् नैगमादीनां चतुर्णामर्थनयत्वं शब्दादीनां त्रयाणां शब्दनयत्वमुपदर्शितम् शब्दादीनां त्रयाणामृजुसूत्रनयोद्भावत्वमुपदर्शितम् शब्दनयनिरूपणम्, तन्नये लिङ्गादिभेदादर्थभेद उपदर्शितः भर्तृहरिमते शब्दनयमूलकत्वं सङ्ग्रहमूलकत्वमपि निर्विकल्पक मतेरभावो विशेषणज्ञानस्य विशिष्टबुद्धिं प्रत्यकारणत्वं सौत्रान्तिकाभिप्रेतनिर्विकल्पक मतेरपाकरणं चेति दर्शितम् समभिरूढनयनिरूपणम्, शाब्दिक नये एतन्नयप्रकृतिकत्वमुपपादितम् एवम्भूतनयनिरूपणम् निक्षेपनिरूपणं, नयभेदेन निक्षेपाभ्युपगमप्रकारभेद उपदर्शितः प्रशस्तिः 26 1267 1268 1269-1274 1275-1277 1278 1279 1280 1281-1282 1283 1284 1285 1286 1287-1294 1295 1296 1297-1300 1301 1302 1303 1304 1305-1308 1309 1310 1311-1314 1315-1318 1319-1322 1323-1325 1326-1327 1328-1338
Page #28
--------------------------------------------------------------------------
________________ / / o~ अह~ नमः । / ॥ परमकारुणिकगीतार्थत्वादिगुणोपेतनिजचरणविद्याप्रतिभातिशयादिगुणसंस्मारितातीतयुगप्रधान गुरुवर्यश्रीवृद्धिचन्द्रापरनामश्रीवृद्धिविजयसद्गुरुभ्यो नमः ॥ भव्यभव्यानुग्रहविहितानेकग्रन्थसन्दर्भसकलसूरिसार्वभौमशासनसम्राट् तपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिसन्दृब्धः ॥ श्रीन्यायसिन्धुः ॥ मङ्गलाचरणम् (मालिनीवृत्तम्) जयति ऋषभदेवो वुद्धतत्त्वप्रबन्धः, प्रथित इह जिनानामाद्यतीर्थप्रवक्ता । / क्षपितनिखिलकर्मावाप्तशुद्धस्वरूपो, विभुरपि मितमाने सिद्धिदेशे य आस्ते । / 1 / / (स्रग्धरावृत्तम्) गर्वाकूपारवादिप्रथितनिजमताकूतविध्वंसलीलासधीचीनस्वपक्षप्रथनपरवचोविस्मिताखण्डलादिः । नेताऽस्मान् पातु वीरो मितनयनिलयो विश्वमाङ्गल्यकर्ता, जन्मिवाताभिपूज्यो जयति जिनवरो योऽन्तिमस्तीर्थकर्ता । / 2 / / (शार्दूलविक्रीडितम्) प्रोद्यत्तत्त्वविवोधबीजविदलन्मिथ्याधरोत्थाङ्कुरप्रोत्सर्पज्जिनभक्तिसन्ततिलता जातोपदेशाम्बुतः । यस्याऽशेषनयाम्वुधेर्मुनिवरस्योद्दामधामौकसः, श्रीचन्द्रोत्तरवृद्धिनामविदितः स्यान्मङ्गलायाऽत्र सः । / 3 / / ग्रन्थकभिधेयादिसूचनम् (स्रग्धरावृत्तम्) सिद्धान्ताम्भोनिवासं प्रवलपरझषोद्वेगकारिप्रवाहं, मानात्यक्तप्रयोगं सुनयतरिमिलत्स्फीतभङ्गीविलासम् ।
Page #29
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ सद्रव्यं बद्धतीर्थं गुणमणिनिलयं प्राप्तपर्यायभावं, सद्वृत्तं न्यायसिन्धुं गुरुचरणरतो नेमिसूरिस्तनोति । / 4 / / ज्ञाननिरूपणम् (मालिनीवृत्तम्) घटपटशकटाद्याः स्वस्वभावानुसारि, व्यवहृतिविषयत्वं यान्ति बुद्धिं विना नो । यत इह तत एव ज्ञानतत्त्वं पुरस्ताद्, भवति मननयोग्यं लक्षणान्मानतश्च । / 5 / / व्यवहृतिरिह लोके त्रिप्रकारा यया सा, विबुधजनमता धीर्लक्षणं तत् तटस्थम् । जिनमतप्रथितैषा त्वात्मरूपा कथञ्चि - दिति भवति सदिष्टं लक्षणं तत्स्वरूपम् । / 6 / / विसदृशमतिरिष्टा भिन्नतो लक्षणेन, यत इह तत एषा लक्षणादन्यतश्चेत् । भवति ननु विलम्बात् तेन ताटस्थ्यमस्य, स्वयमिह यदि सा स्यात् तत्स्वरूपं तदानीम् । / 7 / / कथयति विबुधोऽन्यस्तत्स्वरूपाप्रविष्टं, यदिह तदितरस्माद् भेदकं तत् तटस्थम् । भवति पुनरथाऽन्यत् तत्स्वरूपप्रविष्टं, विसदृशमतिहेतुर्लक्षणं तत्स्वरूपम् । / 8 / / विषयविमुखमेतन्न प्रवृत्त्यादिकार्ये, प्रभवति यत उक्तं तेन तस्य स्वरूपम् । विषयघटितमन्यैर्वाह्यवत् स्वस्वरूपं, विशदयति परं तन्नाऽन्यतोऽस्य प्रकाशः । / 9 / / (वसन्ततिलकावृत्तम्) सूर्यो यथाऽयमखिलार्थविभासकोऽपि, मेघावृतत्वविगमे स्वत एव भास्यः । कर्मावृतत्वविगमे च तथैव वोधो - 'र्थग्राहकोऽपि भवति स्वत एव भास्यः ॥ 10 ॥ यद्यन्यबोधत इह व्यवसायभानं, तस्याऽपि तर्हि परतस्तु भवेत् प्रकाशः । इत्थं व्यवस्थितिलयादनवस्थितिः स्याद्, दोषत्रयाकलितमूर्तिरियं न किं वः । / 11 / / यद्यक्षजन्यमतिकारणमिष्टमत्र, बोधे तु मानसभवे प्रतिबन्धकं ते । किं गौरवान्न हि विभेषि विनाऽपि तेन, स्वस्मात् प्रकाश उपपद्यत एव यस्मात् । / 12 / / ग्राह्यो हि वोधजनको यदि सम्मतः स्या - न स्यात् तदा त्वजनकः स्वयमेव भास्यः । व्याप्तिः प्रमाणविषया न हि विद्यतेऽत्र, स्याच्चेत् तदेश्वरमतिः शशशृङ्गकल्पा । / 13 / / जन्यत्वतोऽप्यनुगता विशदावभासि - योगीश्वरप्रमितितो विमुखा न किं सा । किं शुक्लशङ्खगतपीतिमरूपवुद्धे - विनाऽपि जननं न मतं तवाऽस्ति । / 14 / /
Page #30
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ एतेन लौकिकविशेषणसंविधानाद्, योगीश्वरप्रमितिवारणमप्यपास्तम् । साक्षात्करोम्यनुभवस्य बलाद् बुधैर्य - दोषोद्भवेऽप्यभिमतं ननु लौकिकत्वम् । / 15 / / न प्राप्यकार्यभिमतं नयनं ततो नो - 'ध्यक्षा मतिर्भवति हीन्द्रियसम्प्रयोगात् । स्पष्टत्वमेव विवुधैर्जिनतन्त्रविज्ञैः, स्पष्टीकृतं तदिह लक्षणमस्य युक्तम् । / 16 / / तेनेन्द्रियार्थघटनाप्रभवत्वमस्य, स्वीकृत्य यैरिह निरूपितमन्यबुद्धेः । ज्ञानस्य भानमिति तेऽपि विचारमार्गाद्, दूरीकृता विशदयन्तु कथं प्रतिष्ठाम् । / 17 / / योग्यत्वमिन्द्रियनिरूपितमेकमत्र, यइअउकिकत्वकलिताद् विषयत्वतोऽथ । / आश्रित्य मानसभवं कथितं नु बोध - ज्ञानं न तेऽपि सुधियो विबुधाग्रगण्याः । / 18 / / यस्मान्महेशमतिगोचरवृत्तियोगाद्, दोषोत्थधीविषयवृत्तिसमन्वयाच्च । व्याप्तिर्न दर्शितपदे न तथाऽनुकूल - स्तर्को विपक्षविमुखीकरणे समर्थः । / 19 / / किञ्चेन्द्रियार्थघटनैव यदि त्वदिष्टा, प्रत्यक्षवुद्धिजनिका भविता तदानीम् । गन्धेऽपि चाक्षुषमतिर्न कथं रसादौ, घ्राणोद्भवा मतिरियं ह्यखिले समाना । / 20 / / किं वा न मानसमतिस्तत एव धर्म - 'धर्मे च वोध इव ते समुदेति तस्मात् । योग्यत्वमेव प्रतिवस्तु विलक्षणं च, स्वीकर्तुमिष्टमिति तर्कविदां सुपन्थाः । / 21 / / एतेन चाक्षुषमतौ प्रतिवन्धकाः स्यु - र्गन्धादयो न हि मतिस्तत एव तेषाम् । धर्मादि मानसमतौ च ततो न तस्ये - त्येवं परस्य कथनं न तिरस्कृतं किम् । / 22 / / एकेन्द्रियस्य विषयावपि कर्मरूपे, योग्ये च चन्द्रमसि येन भवेत् प्रकाशः । रूपे न कर्मणि तव स्वयमेव किं नो, जिज्ञासया वुध ! भविष्यति सत्प्रकाशः । / 23 / / ज्ञेये मतौ मतिमति प्रविभक्तमेव, योग्यत्वमिष्टमिह जैनमतानुगानाम् । कार्येकगम्यमिदमत्र ततो न कार्यः, प्रश्नो विकल्परसिकैर्विबुधैरसारः । / 24 / / नाऽत्र प्रभाकरमतेन समानताऽपि, शङ्या यतो हि गुरुणा व्यवसाय एव । प्राधान्यतो घट इति प्रतिपादितोऽत्र, जानाम्यहं घटमिति प्रविभाग एषः । / 25 / / एतेन चेत् स्वविषयत्वमिह प्रसिद्धं, स्यात् स्वप्रकाश उपदर्शितमानतस्ते । तस्य प्रथा यदि तदा विषयत्वसिद्धि - रित्थं निरस्त इतरेतरसंश्रयोऽपि । / 26 / / किञ्चाऽस्य बोधविषयत्वमपेक्ष्य बोधो, न स्वप्रकाश उदितोऽभिनवे तु तन्त्रे । सत्ता यथाऽपरत एव सती तथैव, वोधोऽवभासत इति प्रथितं तु तेन । / 27 / /
Page #31
--------------------------------------------------------------------------
________________ 4 ज्ञानस्य धीरपि भवेन्न परप्रकाशे यस्माद् विशेषणमतिर्जनिका मता ते । पूर्वं विशिष्टमतितः प्रकृते तु तस्या, नो सम्भवो भवति दोषवितानयोगात् ॥28॥ अर्थे यतोऽक्षघटना प्रथमक्षणे स्याज्ज्ञानं घटादिविषयं तदनन्तरं ते । पश्चात् ततो मतिमतिर्ननु निर्विकल्पा, तस्माद् विशेषणमतेस्तु विशिष्टबुद्धिः ॥29॥ एषा क्षणद्वयगते न विशेषणे स्याज्ज्ञाने विशेषणमतेः समयेऽप्यवृत्तौ । प्रत्यक्षबुद्धिजनको विषयो मतो यत् तत्कार्यकालगत एव न चाऽन्यथाऽपि ॥30॥ तत्ताविशेषणमपि प्रथते विनैव सत्त्वं तथैव प्रकृते यदि सम्मतं ते । ज्ञानं यति वद बोधविशेष्यिका धीः कस्मात् तदाऽपि भवितेति बुधाग्रगण्य ! ॥31॥ ॥ श्रीन्यायसिन्धुः ॥ आत्मा हि यद्यपि विशेष्यतया प्रधानो, ज्ञानस्य बोधविषयत्वविवक्षणेऽस्ति । अर्थस्तथाऽपि विषयोऽत्र प्रधान एव, यत्नादिकार्यजनने स्वविवक्षया स्यात् ॥32॥ एतेन यैरनुमितिस्त्विह लिङ्गबुद्धे - मुख्यत्वसंवलितपक्षविशेष्यतातः । उक्ता स्वतः प्रमितिभाननिराक्रियार्थं, ते खण्डिता अपसरन्तु विचारमार्गात् ॥33॥ अस्वप्रकाशविगमस्तु निजप्रकाशो, ब्रह्मात्मवोधगत इत्यभिमन्यमानाः । वेदान्तिनो विधिमुखस्वप्रकाशकत्व स्वीकर्तृजैनविमुखा इति भिन्नमार्गाः ॥34॥ वृत्तेस्तु यद्यपि मते स्वत एव भानं तेषां तथाऽपि न जिनागमनीतितस्तत् । यस्माच्च तैर्विषयदेशगतिं प्रकल्प्य, प्रोक्ता हृदः परिणतिर्विषयस्वरूपा ॥35॥ वेदान्तिनामिव न कापिलनीतिभाजां ज्ञानप्रकाश इह आर्हतवीथिगानाम् । इष्टो यतो न जड एव भवेत् प्रकाशो, नो वाऽस्ति बिम्बप्रतिबिम्बविकल्पनं सत् ॥36॥ - साङ्ख्यैर्मतं तु विषयप्रतिबिम्बनं हि नेत्रे तथाऽस्य हृदि तस्य प्रधानवुद्धौ । द्वारं त्वहङ्कृतिरपि प्रथितस्तयाऽऽत्मा, कूटस्थनित्य इह बिम्वनतस्तु तद्वत् ॥37॥ तस् पि धियं स्वत एवं भास्यां, बूते तथाऽपि न जिनागमसिक्तचित्तः । संवेदनं न सविकल्पकमिष्टमस्य, स्वस्माद्धि प्रकटयन्ति जिनानुगास्तु ॥38॥ वैशेषिकोऽक्षचरणश्च धियं वदन्तौ, भास्यां परैर्न जिनदर्शितमार्गनिष्ठौ । भट्टो मुरारिरपि नाऽत्र तथा वदन्तौ, ज्ञानं ह्यतीन्द्रियमनुव्यवसायगम्यम् ॥39॥ इत्थं प्रसिद्धिपदवीं स्वत एव प्राप्तं ज्ञानं न मानमतिरिक्तमपेक्षते नः । स्याद्वादलाञ्छितपदार्थप्रथासमर्थं तद्गोचरत्वत इति प्रवदन्ति जैनाः ॥ 40 ॥
Page #32
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ प्रमाणलक्षणे बौद्धोक्तदोषपरिहारः - स्वार्थावगाहि सविकल्पकमत्र सिद्धं, ज्ञानं प्रमाणमिति तत्र तिरस्क्रियां ये । कुर्वन्ति तेऽत्र सुगतानुचरा न जैनैः, किं खण्डिताः स्वमततत्त्वविचारणायाम् । / 41 / / सङ्क्षपतस्तु परकीयमतप्रपशू, प्रोद्भाव्य खण्डनमिहाऽस्य भवेत् तु युक्तम् । न ह्यन्यदीयमतखण्डनमन्तरा य - च्छ्रद्धास्पदं भवति तच्च परीक्षकाणाम् । / 42 / / अक्षोद्भवं भवति वस्त्ववगाहि पूर्व, ज्ञानं विकल्पनधियः पृथगेव तस्मात् । सामान्यगोचरमतिः सविकल्पिका ता - माश्रित्य तद् भवति मानमिमां विना नो ॥43 / / लिङ्गोद्भवं तु सविकल्पकमेव तच्च, सामान्यगोचरतयाऽपि भवेत् प्रमाणम् । अर्थोद्भवत्वमिह यत्खलु निर्विकल्प - द्वारा प्रमात्वगमकं च परम्परातः । / 44 / / प्रामाण्यमत्र परमार्थत उक्तमेभिः, सद्गोचरत्वमथ सांव्यवहारिकं तु । संवादकत्वमत एव भवेच्च तस्य, ज्ञानान्तरादधिगतिर्न मते स्वतोऽस्मिन् । / 45 / / संवादकत्वमपि तत्र प्रवर्तकत्वात्, तत्प्राप्तिकारकतयाऽभिमतं च साऽपि । अर्थोपदर्शकतया तत एव बौद्धै - रिं विकल्पकमनंशमतेर्मतं च । / 46 / / तेनाऽऽगतं प्रमितिलक्षणमुक्तमत्र, जैनैर्न सर्वगमनंशमताववृत्तेः । नो निर्विकल्पकमतिर्व्यवसायरूपा, यस्मात् तथा यदि तदा न निरंशताऽस्याः । / 47 / / एतन्न युक्तमिह यद् भवति स्वरूप - निश्चायकं जिनमते ननु लक्षणं तत् । प्रामाण्यलक्षणमिदं च तथैव मान - त्वस्य व्यवस्थितिपरं न तदन्यथा तत् । / 48 / / तल्लक्षणं स्वयमनिश्चितरूपमेव, लक्ष्यव्यवस्थितिपरं न भवेत् ततोऽस्य । सिद्धिः पराभिमतमानत एव वाच्या, मानत्वमस्य गमकं खलु लिङ्गभावात् । / 49 / / एवं स्थितौ भवति वाधतयैव दोषो - 'व्याप्तिः परेण कथिता न तु सोऽत्र युक्तः । प्रत्यक्षतो भवति किं त्वनुमानतो वा, बाधो न तत्र प्रथमस्तव कल्पनार्हः । / 50 / / नो निर्विकल्पनधियोऽक्षमतिर्भवेन्नो, नाऽस्मद्विशिष्टजनुषामपि सा प्रसिद्धा । संवेदनं स्वत इह प्रमितौ समर्थं, नो सम्मतं क्षणिकताद्यनुमाप्रणेतुः । / 51 / / यस्मात् क्षणक्षयितया सकलाक्षबुद्धि - नीलादिकं तु विषयीकुरुते मतेऽस्मिन् । सा साधयेद् यदि विकल्पमतिं विनाऽर्थं, सत्त्वेन कः क्षणिकतानुमया तवाऽर्थः । / 52 / / स्यात् स्वानुरूपसविकल्पकसंविधाना - न्मानत्वमस्य न च सोऽप्यनुभूयमानः । संवेदनात् स्वत इहाऽपि यदि प्रसिद्धिः, किं स्यात् तदा क्षणिकताऽवगता न तेन ॥53 / /
Page #33
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ तस्याऽनुरूपसविकल्पकबोधतश्चेत्, सिद्धिस्तदा किमनवस्थितिरत्र ते नो । तस्मात् त्वयाऽनुमितितोऽत्र निरंशवुद्धेः, स्यात् साधनं तदपि नैव विचारमार्गे । / 54 / / यज्जायतेऽत्र सविकल्पकवुद्धिकाले, तनिर्विकल्पकमिति प्रमिता यदि स्यात् । व्याप्तिस्तदाऽक्षजधियोऽनुमितिप्रसिद्धं, स्यान्निर्विकल्पकमतित्वमिमां विना नो । / 55 / / तत्राऽश्वकल्पनधियः समये त्वयोक्ता, बुद्धिर्गवादिविषया नियमप्रसिद्ध्यै । दृष्टान्तभावममलं प्रतिपद्यते नो, सिद्धिर्यतो न सुगतानुमताऽपि तस्याः । / 56 / / दृष्टा यदैव विपिने भ्रमता मया गौ - रश्वस्तदैव विदितोऽनिलतुल्यवेगः । इत्यादिका स्मृतिरिहाऽभिमता प्रमाणं, यस्मान्न साऽपि सविकल्पकमन्तरा स्यात् । / 57 / / अभ्यासपाटवप्रसङ्गवशाद् यदि स्या - दर्थित्वतोऽथ च निरंशमतेः स्मृतिस्ते । किं न क्षणक्षयधियोऽप्यविकल्पिकायाः, स्यात् तत्स्मृतिः सुगतशिष्य ! तदोक्तहेतोः । / 58 / / सामर्थ्यतद्विरहसङ्घटनाऽपि तस्याः, स्यात् ते कथं वद निरंशमतित्ववादिन्!? / येन त्वयोपगतमप्यनुमोदितं स्या - देकत्र सा तदितरत्र न सेति वाक्यम् । / 59 / / स्मृत्युद्भवाद् भवति सा सविकल्पिकैव, तस्या न जन्म सविकल्पकजन्मकाले । तस्मात् कथं कथय सौगत ! तेऽनुमानं, स्यान्निर्विकल्पकमतिप्रमितौ समर्थम् ? / / 60 / / मानान्तरं न च तवोपगतं यतः स्यात्, तस्याः प्रसिद्धिरिति जैनमतं प्रमाणम् । पूर्वोक्तलक्षणयुतं न कुतोऽपि वाधां, प्राप्नोति न त्वदुपदर्शितमत्र मानम् । / 61 / / यस्मात् स्वलक्षणमतित्वमनंशबुद्धौ, स्वप्नेऽपि कस्यचिदिह प्रथते न चैव । तत्पारमार्थिकमिदं शपथैकगम्यं, मानत्वलक्षणमविज्ञजनोपगम्यम् । / 62 / / बौद्धोक्तनिर्विकल्पकप्रामाण्यापाकरणम् अर्थोपदर्शकतयाऽथ निरंशबोधो, मानं विकल्पनधियो जननात तथा च । द्वारं सदेव सविकल्पकमत्र मानं, कॢप्तं निरंशमतितो व्यवहारकाले । / 63 / / यद्यर्थगोचरतयाऽभिमतो विकल्पः, स्यात् तर्हि तस्य जननादुपदर्शिका धीः । यस्मान्न संशयविपर्ययकारणं धी - निं तथा च सविकल्पकमेव तत्त्वम् । / 64 / / सामान्यगोचरतया यदि मानताऽस्य, सद्गोचरत्वविगमान्न तव प्रसिद्धा । व्यापारताऽपि तत एव निरंशबुद्धेः, स्यादस्य नैव विपरीतमतेरिवाऽर्थे । / 65 / / नो दृश्यकल्प्यविषया मतिरस्ति काचिद्, भेदेऽप्यभेदघटनाऽत्र यया भवेत् ते । नाऽऽरोपितो भवति कोऽपि प्रभुः क्रियायां, तृष्णा कृशा भवति किं मृगतृष्णिकातः । / 66 / /
Page #34
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ किञ्चाऽक्षजाऽत्र सविकल्पकबुद्धिरेव, नेष्टा कुतो भवतु येन निरंशबुद्धेः । तद्वारतो नियतगोचरमानता ते, मानप्रसिद्धिपदवीमवलम्बमाना । / 67 / / सविकल्पकखण्डनरूपो बौद्धपूर्वपक्षः - नन्वत्र बुद्धतनया विविधैर्विकल्पै - दुःसन्दिहानमनसः प्रतिबोधनीयाः । यस्माद् विना नहि विशेषणगोचरत्वं, बुद्धौ मते तव विशिष्टमतित्वमिष्टम् । / 68 / / शब्दो विशेषणतया नहि भासतेऽर्थे - 'ध्यक्षान्न शाब्दिकमतं तत एव युक्तम् । शब्दो न नेत्रविषयो न स वर्ततेऽर्थे, न व्यापको न च ततोऽभिमतो ह्यभिन्नः । / 69 / / स्मृत्याऽपि तस्य नयनोत्थमतौ प्रकाशो - 'न्योन्याश्रयेण नहि युज्यत एव यस्मात् । उद्बोधकाक्षजधियः स्मरणस्य जन्म, तस्माच्च सेति न भवेदुभयप्रसिद्धिः । / 70 / / जातिः समानमतितो न च सम्प्रसिद्धा, साऽपोहगोचरतयैव यतः प्रसिद्धा । तद्वत्त्वतोऽपि न विशिष्टतया घटादौ, बोधोदयो भवति गौतमतन्त्रसिद्धः । / 71 / / नो युज्यते त्ववयवी व्यतिरिक्त एकः, स्थूलस्ततोऽपि न विशिष्टमतेर्विलासः । द्रव्यं गुणाधिकरणं न च विद्यतेऽत्र, तस्मात् कथाऽपि न विशिष्टधियोऽक्षजायाः । / 72 / / बुद्धिघटादिविषया परमाणुपुञ्जाद, द्रव्यं न कोऽपि विषयीकुरुतेऽक्षमध्ये । रूपादयो हि नयनादिमतौ प्रथन्ते, द्रव्याणि नैव तु तदन्यतयेति विज्ञाः । / 73 / / संयोजनं विभजनं च पृथङ् न चाऽस्ति, भावादिहाऽणुनिचयात् कुत एव ताभ्याम् । कर्मप्रसिद्धिरपि येन विशिष्टबोध - स्तद्वत्त्वतोऽक्षजनितोऽनुमतो बुधानाम् । / 74 / / स्थैर्ये तथाऽस्य जननं च भवेत् कथञ्चि - नो वै क्षणक्षयमते सुगतानुगानाम् । अर्थक्रियादिघटना मत एव तस्मिन्, स्थैर्यं त्वविज्ञजनतानुमतं न युक्तम् । / 75 / / पूर्वापरादिविगतं खलु वर्तमान - मेवाऽक्षसन्निधिबलाद् विशदावभासे । बोधे परिस्फुटवपुः प्रथते न चाऽन्यत्, पूर्वादितोऽपि तत एव विशेषणं नो । / 76 / / दण्डीति बुद्धिरपि चाऽक्षसमुद्भवत्वे, किं नो भवेन्नियमतो वद सर्वपुंसाम् । येनैव दण्डसहकारिबलात् समर्थो, दृष्टोऽत्र किन्तु पुरुषो ननु तद्गतैव । / 77 / / दण्डस्तथा न च विशेषणमेव पुंस - स्तस्याऽपि किन्तु स विशेष्यतया मतोऽत्र । पुंसा तु येन पुरुषोपकृतेन दण्डे - नाऽऽलक्षितः फलभवो ननु तेन किं न ? / / 78 / / चेद् वस्तुतो यदि विशेष्यविशेषणत्वे, नैतादृशो विनिमयो भविता तदानीम् । तस्माद् विशिष्टमतिरक्षसमुद्भवा नो, युक्ता निरंशमतिरेव ततोऽर्थतश्च । / 79 / /
Page #35
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ स्वात्मप्रतिष्ठितमिदं जगदेव नो वै, वृत्तिः परस्य परधर्मिणि सम्प्रसिद्धा । तत्त्वेऽनवस्थितिलतापरिवेष्टनं स्या - नो भूतलाश्रितघटादिमतिस्ततोऽपि । / 80 ॥ यश्चाऽणुदेश इह येन विशिष्ट इष्टो, नो तस्य नेत्रघटनाऽपि तदावृतत्वात् । योऽनावृतः स तु न तेन भवेद् विशिष्टो, देशादितोऽपि न विशिष्टमतिस्ततोऽक्षैः । / 81 / / किञ्चाऽक्षयोगविमुखानपि भावसार्थान्, प्रत्यक्षबोध इह चेदवगाहते ते । किं नो भवेदखिलतत्त्वप्रकाशिका धीः, सर्वज्ञवत् सकलसत्त्वसमाश्रिताऽपि ॥82 ॥ पूर्वादिके यदि तु सन्निधिमन्तरा ते, त्वक्षोत्थबोध उपपद्यत एव तर्हि । कस्मादनागतविनष्टपदार्थसार्थे - 'ध्यक्षा मतिर्भवति नैव तथैव भिन्ने । / 83 / / तस्माद् विशेषणमिहाऽथ विशेष्यमाभ्यां, संसर्गमज्ञजनता प्रथमं प्रकल्प्य । बोधं विशिष्टविषयं मनुते ततः किं, प्रत्यक्षताद्युपगमोऽपि भवेच्च तस्य । / 84 / / बौद्धमतखण्डनम् - एतन्न चारु सुगतानुगदर्शितं यत्, सर्वं पलालनिकरस्य समं विभाति । स्याद्वादलाञ्छितपदार्थमहेन्धनेद्ध - बोधाग्निना सममुपैति न च प्रतिष्ठम् । / 85 / / नाऽत्राऽक्षजस्त्वभिमतो निखिलोऽर्थबोधः, शब्दान्वितार्थविषयस्तव येन दोषः । अन्योन्यसंश्रयभवस्मरणेन जन्ये, शब्दावगाहिनि भवेन्नयनोत्थबोधे । / 86 / / जातिः समानपरिणामतया त्वयाऽपि, जैनैरिवैक्यमतिविभ्रमवादिनेष्टा । मन्तुं तथा विधिमुखस्य न प्रत्ययस्य, तुच्छावगाहनतयोपगमोऽपि युक्तः । / 87 / / नाऽपोह एव तव जातिपदाभिषिक्तः, स्यात् तां विनाऽनुगतबुद्धिभवे समर्थः । भेदद्वयाकलितमूर्तिरयं यतस्ते - 'गोऽन्यत्वरूप इह सम्मत आगमन । / 88 / / गोव्यक्तिभेद उत किं सकलस्य गोर्वा, भेदो निविष्ट इह न प्रथमोऽत्र युक्तः । तत्त्वे हि गोष्वपि परस्परभिन्नभावाद्, गोभिन्नतैव न गवान्यविभिन्नता स्यात् । / 89 / / पक्षो द्वितीय इह तेऽनुमतो यदि स्या - ज्जातिस्तदा स्वरसतस्तत एव सिद्धा । जातिं विनाऽखिलगवप्रतियोगिकस्य, भेदस्य निर्वचनमेव न शक्यते यत् । / 90 / / तत्राऽप्यपोहघटना यदि ते मता स्यात्, किं नाऽनवस्थितिघटा परितस्तदानीम् । जातिर्न तार्किकमताऽत्र मते ततो न, त्वद्दोषभीतिरपि सम्भविनीति विद्धि । / 91 / / स्थानं जहाति नहि पूर्वमितस्तथा वा, नाऽन्यत्र गच्छति न वाऽशवती न जन्या । तद्देशवृत्तिकलिता न च तत्कुतः सा, गोव्यक्तिमात्रनियताऽभ्युपगन्तुमिष्टा । / 92 / /
Page #36
--------------------------------------------------------------------------
________________ ||shriinyaaysindhuH // एवं हि दोषसमुदायसमर्थनेन, नैयायिकस्त्यजतु तामतिरिक्तभावाम् । जैनो न किं शबलवस्त्वनुरक्तबुद्धि - स्तां स्वीकरोतु विशदप्रतिभाससिद्धाम् । / 93 / / यस्मात् कथञ्चिदिह जायत एव जाति - र्व्यक्त्युद्भवेऽपि तदनन्यतया तथा सा । तन्नाशतो लयवती धुवभाविनी च, नैतत् त्रयं हि विरहय्य मताऽत्र सत्ता । / 94 / / सा चोर्ध्वता जिनमते प्रथिता च तिर्यक्, स्वद्रव्यमेव प्रथमानुगता घटादौ । साधारणी परिणतिस्तु भवेद् द्वितीया, पूर्वा त्रिकालगमनेयमनल्पदेशा । / 95 / / सामान्यमत्र न विशेषपृथक्स्वरूपं, नो वा स भिन्न इत इष्यत आहेतैर्यत् । एकान्ततोऽपृथगपीह मतं द्वयं नो, जात्यन्तरं भवति तज्जिनसम्प्रदाये । / 96 / / व्यावृत्तिबुद्धिरथ चाऽनुगतत्वबुद्धि - स्तद् वस्तुतो भवति नो समवाययोगात् । तादात्म्यमेव यत आहेततत्त्ववादे, संसर्गताश्रयतयाऽभिमतं कथञ्चित् । / 97 / / भिन्ने हिमे भवति नैव हि विन्ध्यवृत्ति - नो वा घटस्य घट एव घटा प्रसिद्धा । तादात्म्यता भवति तेन भिदानुविद्धा, संसर्गमात्रनियता जिनसम्प्रदाये । / 98 / / संयुक्ततापरिणतेस्तु बलादभेदो, द्रव्यद्वयस्य खलु भेद इह स्वरूपात् । तादात्म्यमेव ननु भेदयुतं ततोऽत्र, संयुक्तयोरपि मतं जिनतन्त्रविज्ञैः । / 99 / / एकान्ततोऽक्षचरणानुमतो विभिन्नो, योगो विकल्पमुखजर्जरितस्वरूपः । भिन्ने स किं भवति किं नु भवेदभिन्ने, जात्यन्तरे भवति वा न गतिश्चतुर्थी । / 100 / / आद्ये भवेद् वद कथं न हिमेऽपि विन्ध्य - वृत्तिस्ततो बुधमता तव सम्प्रदाये । चेत् कार्यकारणसमाश्रयणेन नाऽयं, दोषस्तदा भवतु नो मतसिद्धिरेव । / 101 / / यः सर्वथा भवति सन् न च तस्य जन्म, नो वाऽसतो भवति हेतुबलात् तथा तत् । जात्यन्तरस्य तु भवेदपि ते मतं न, तत्त्वे विवाद इह नैव भवेन्मया ते । / 102 / / पक्षे द्वितीय इह किं न घटादयः स्युः, स्वात्माश्रिता वद ततो न च सोऽपि युक्तः । अन्त्ये विवादविलयो बुध ! जैनतत्त्वे, श्रद्धा त्वयाऽपि कपटात् प्रकटीकृता यत् । / 103 / / संसर्ग एष तव किञ्च मते मतोऽस्ति, संसृष्टरूप उत वा विपरीत आद्ये । स्वस्मात् स चेद् यदि तदा न तमन्तराऽपि, किं द्रव्ययोरपि तवाऽनुमतः स विद्वन्! / / 104 / / चेदन्यतो ननु भवेदनवस्थितिस्ते, तस्याऽपि सम्भवति सोऽन्यत एव यस्मात् । नेष्टाऽनवस्थितिरियं न हि मानसिद्धा, तामन्तराऽपि गतिरस्ति यतः स्वरूपात् । / 105 / /
Page #37
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ द्वैतीयके न नियमोऽविनिगम्यभावात्, सर्वस्य किं सकल एव ततो न वृत्तिः । युक्तिः समैव समवायनिराक्रियाया - मेषा विशुद्धमतिभिः स्वयमेव चिन्त्या । / 106 / / वायौ न किं भवति रूपविशिष्टबुद्धि - रेको विभुश्च समवाय इहेष्यते यत् । सम्बन्धसत्त्वनियतैव मतार्थसत्ता, नो चेत् तदा भवतु तस्य प्रयोजनं किम् । / 107 / / स्याच्चेन्न रूपप्रतियोगिक एष वायौ, वाच्यस्तदा विनिगमो ननु कोऽपि येन । भूम्यादिकेऽस्ति स तु नो पवनादिभावे, ज्ञानाद् व्यवस्थितिरियं च न युज्यते ते । / 108 / / वायौ हि रूपविरहस्य मतिस्तवेष्टा, सा रूपबुद्धिजनितैव न रूपबुद्धेः । आरोपतावगतिरस्ति विनैव रूपा - भावप्रमाप्रमितिमित्यवधारणीयम् । / 109 / / चेल्लाघवात् तव प्रथा यदि तस्य तर्हि, नाऽस्त्येव तच्च बुध ! तद्व्यतिरिक्ततायाम् । द्रव्यादिभेदघटनादिप्रकल्पनेन, यद्गौरवं भवति तत्र तदात्मतातः । / 110 / / तादात्म्यतो भवति जातिविशिष्टबुद्धि - स्तादात्म्यमत्र तु कथञ्चिदनन्यतैव । तस्मात् कथं कथय बौद्ध ! विकल्पबुद्धि - रक्षोद्भवाऽपि किमु नैव प्रयाति सिद्धिम् । / 111 / / नो सर्वथाऽवयवतो व्यतिरिक्त एव, स्थूलो घटाद्यवयवी जिनसम्प्रदाये । भिन्नस्ततोऽथ च कथञ्चिदयं ततः किं, तस्माद् विशिष्टमतिरक्षभवा न तस्मिन् । / 112 / / अंशेन वृत्तिरुत किं nikhilAtmanAM'ze, त्वत्सम्मतावयविनोऽप्यथवा न साऽस्ति । इत्यादिदोषभयतो व्यतिरिक्ततैव, स्यात् सर्वथाऽक्षिचरणानुमताऽस्य लुप्ता । / 113 / / सोऽनन्तशक्तिकतया च भवेदनन्त - धर्मा ततोऽवयवसङ्घसमाश्रितोऽपि । किञ्चिच्चलत्यपि न गच्छति संस्थितोऽपि, नो स्थैर्यवान् भवति चित्रमचित्ररूपः ॥ 114 / / देशेन दृष्ट इह नैव भवेच्च दृष्टो, देशावृतोऽपि तदनावृत एष इष्टः । रक्तोऽप्यरक्त इह नैव विरोधचर्चा - 'नन्तस्वभाववति वस्तुनि मानसिद्धे । / 115 / / नाऽस्य प्रथा भवति वा परमाणुपुञ्जाद्, यस्मान्महत्त्वमणुषूपगतं त्वया नो । संयुक्तताऽपि न च तेषु तव प्रसिद्धा - 'दृश्याणुपुञ्जजनितं न च दृश्यपुञ्जम् । / 116 / / रूपादिभिन्नमिह नैव समस्ति किञ्चिद्, द्रव्यं त्वयेति कथितं नहि तच्च युक्तम् । दृष्टं स्पृशामि कनकादि स एव चाऽह - मित्यादिका मतिरुदेति न तद्विना यत् । / 117 / / स्पर्शो न नेत्रविषयो न च रूपमिष्टं, त्वग्गोचरं कथय कस्य भवेत् तथा धीः । द्रव्यं तदाश्रयतयाऽभ्युपगम्यते चेत्, तत्र द्वयोरपि तदा विषयत्वशक्तिः । / 118 / /
Page #38
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ संयोगखण्डनमपि प्रथितं त्वया यत्, तत् तार्किकस्य मतमेव निराकरोतु । पर्यायताऽस्य कथिता ननु येन तस्मिन्, स्याद्वादवादिनि कथं तव दोषपोषः । / 119 / / संयोगिनोऽत्र परमाणव एव किं स्युः, संयोगहेतव उतेतरथाऽऽद्यपक्षे । संयोगकल्पनमनर्थकमेव तेषां, संयोगिता प्रथमतो ननु यत् प्रसिद्धा । / 120 / / द्वैतीयके तु किमु सातिशयास्तथा स्युः, किं वा न तेऽतिशयतश्च विशिष्टरूपाः । आद्येऽन्यतो यदि तु सातिशयत्वमेषां, किं नाऽनवस्थितिलतापरिवेष्टनं स्यात् । / 121 / / स्वस्माद्धि चेद् यदि तदा त्वविशेषतः किं, देशान्तरस्थितिमतामपि तद्भवेन्नो । दोषादतोऽतिशयशून्यतयाऽपि नैषां, स्वीकारपक्ष उपपद्यत एव युक्त्या । / 122 / / अव्याप्यवृत्तिरथ तार्किकसम्मतोऽयं, तद्वत्त्वतोऽणुषु कथं नहि सांशता स्यात् । इत्यादिदोषघटना जिनसम्प्रदाये, स्याद्वादलाञ्छिततनौ न भवेच्च तस्मिन् । / 123 / / संयोगवद् विभजनं च तथैव सिद्धं, नो द्रव्यतस्तदुभयं व्यतिरिक्तमेव । तत्कारणं भवति कर्म तथैव तस्मात्, किं नो विशिष्टमतिरक्षभवा ततो नः । / 124 / / कर्मोद्भवो भवति नो क्षणिकत्वपक्षे, स्थैर्य भवेदपि न स प्रमितस्तु पक्षः । इत्यादि यत्पुनरिहाऽभिहितं त्वया तत्, स्यादेव तार्किकभयस्य निदानभूतम् । / 125 / / नो नः क्षणक्षयतयाऽभिमताः पदार्था, एकान्ततो न च तथा स्थिरतालयाश्च । स्याद्वाद एव ननु तत्र निरस्तदोषः, कर्मादिभूतिफलकोऽभ्युपगन्तुमर्हः ॥ 126 / / यस्माद् भवेन्न च निरन्वयमेव जन्म, तस्मात् कथं क्षणिकपक्षकृतादरस्त्वम् । पूर्वापरक्षणगताश्च विभिन्नधर्मा - ध्यासात् कथं स्थिरतयैव तथोपगम्याः । / 127 / / यच्चैकदा भवति यज्जनने समर्थं, तत् सर्वदेति नियमेन प्रसङ्गतो यत् । सामर्थ्यतद्विरहरूपविरुद्धधर्मा - ध्यासान्मतं क्षणिकतानियतं च सत्त्वम् । / 128 / / अर्थक्रियाजनकतैव मताऽत्र सत्ता, तस्या बलात् क्षणिकता तव सर्वभावे । एतद् द्वयं ननु विचारसहं न यस्मा - नैयायिकैरपि कृता स्थिरताव्यवस्था । / 129 / / एकं न किञ्चिदपि कारणमर्थकारि, सामग्र्यमेव जनकं तत एव कार्यम् । यस्मात् ततस्तु सहकारिसहायतोऽर्थं, कुर्युर्न कुर्युरपि तद्विरहात् पदार्थाः । / 130 / / किं वा यथाऽत्र करणाकरणे न काल - भेदे स्थिरे भवत एक पदार्थनिष्ठे । एते तथैव भवतो ननु देशभेदे - 'प्येकत्र धर्मिणि कथं क्षणिकेऽपि बौद्ध! / / 131 / /
Page #39
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ यच्चैकदेश इह कार्यजनौ समर्थं, तत् सर्वदेश इत एव करोतु कार्यम् । नो चेद् विरुद्धघटनादिह चाऽपि भेद, एवं तवोपरि कथं न पतेत् प्रसङ्गः । / 132 / / योऽयं क्षणः प्रकृतकालगतं पदार्थं, कर्तुं समर्थ इह सोऽन्यगतं तथा चेत् । कार्यं त्रिकालगमसौ जनयेत् तथा च, साधु क्षणक्षयमतं भवता न्यगादि । / 133 / / यो वै क्षणः प्रकृतकालगदेशवृत्ति - कार्योदवे प्रभुरसौ यदि ते समर्थः । कार्यं त्रिकालगतदेशगतं विधातुं, नित्यं विभु प्रथितमेव तदा त्वयाऽपि । / 134 / / पूर्वप्रसञ्जनभयाद् यदि तद्विरुद्ध - मिष्टं तदा क्षणगतेऽपि भवेच्च भेदः । तत्त्वेऽनवस्थितिघटा तव शून्यता वा, पक्षे क्षणक्षयकथा न तु सावकाशा । / 135 / / इत्थं स्वबुद्धिविभवो ननु तार्किकेण, व्यक्तीकृतस्तु प्रतिवन्दिबलान्न तत्त्वात् । एकक्षणेऽपि बहुधर्मयुतं पदार्थं, यस्माद् विवेद न च सोऽपि कुतर्कमोहात् । / 136 / / शक्तिः स्वरूपसहकारिविभेदतोऽत्र, द्वेधा मता घटपटादिपदार्थनिष्ठा । बौद्धोक्तदोषनिवहस्य कुतोऽवकाशः, स्याद्वादवादिनि वृथा प्रतिबन्दिचर्चा । / 137 / / स्थैर्ये स्थिते क्षणिकताऽनुगते क्रियायाः, किं नोद्भवो न च विशिष्टमतिस्ततः किम् । संयोगतो विभजनाच्च तदुद्भवाद् वा, किं नाऽक्षजा भवतु धीर्विशदावभासा । / 138 / / यद् वर्तमानमिह केवलमक्षबोधे, वस्तु प्रकाशत इति प्रतिपादितं तत् । ध्यान्ध्यं यतो नहि भवेत् तव केवलस्य, पूर्वापराद्यविषयीकरणेऽवभासः । / 139 / / ऐक्यं यथाऽत्र प्रतियोग्यनुयोग्यपेक्षं, नो भासते तदुभयं विरहय्य बुद्धौ । भेदस्तथैव प्रतियोग्यनुयोग्यपेक्षः, किं भासतां तदिव केवलशब्दवाच्यः । / 140 / / भेदः स्वलक्षणतयैव मतो हि तेन, तबुद्धितो यदि भवेत् स गृहीत एव । ऐक्यं स्वलक्षणतयैव मतं कथं न, तच्चाऽपि तर्हि तत एव गृहीतरूपम् । / 141 / / सान्निध्यतो भवति चाऽक्षमतेविलासः, पूर्वापरौ न विषयीकुरुते ततः सा । इत्यादिकं तव मते न हि युज्यते यत्, सान्निध्यमेव तु न चाऽस्ति पृथक् पदार्थात् । / 142 / / नैक्यत्वतो ग्रहणमत्र भवेत् तथात्वे, भेदत्वतो ग्रहणमप्यनुमोदितं किम् । धर्मिस्वरूपमुभयत्र समानमेव, तस्मात् कथं न सविकल्पकबुद्धिरक्ष्णः । / 143 / / रूपे यथैव नयनस्य तथैव गन्धे, सान्निध्यमस्ति नयनान तु गन्धबुद्धिः । योग्यत्वमेव नियतं तत आर्हतानां, ग्राह्यस्वभावगमकं मतमिन्द्रियाणाम् । / 144 / /
Page #40
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ स्याच्चेदतीतविषये तदनागते वा, तहक्षजाऽपि मतिरस्तु ततश्च तेषाम् । पूर्वापरौ च भजनान्न विना विभिन्नौ, स्तो वर्तमानत इयं क्व तदा कथा ते ? ॥ 145 ॥ यद्याग्रहस्तव तयोश्च विभिन्नकाल - वृत्तित्वतो न विशदाभमतिस्तदानीम् । सर्वज्ञता सुगततोऽपहृता त्वयैवं, तात्कालिकान्यविषयावगतेरभावात् ॥ 146 / / एतेन केवलविशेषणमन्तरैव, बोधो निरंशविशदो ननु वर्तमानम् । अर्थं प्रकाशयति नाऽन्यमिति प्रलापो -'प्यस्तङ्गतः सुगतशिष्यगणोपजीव्यः । / 147 / / दण्डान्वितः पुरुष इत्यपि बुद्धिरक्ष्ण, एवं स्थितौ शबलवस्तुत एव युक्ता । सर्वस्य सा भवति किन्तु विवक्षितोऽर्थो, यः स्यात् स एव वचनप्रथितस्तु लोकैः । / 148 / / चित्रात्मके घटपटादिपदार्थजाते, यस्यैव येन पुरुषेण कृता विवक्षा । तत्रैव तस्य पुरुषस्य वचोविलासो, ज्ञातेषु सत्स्वपि च धर्मगणेषु बौद्ध ! ॥ 149 / / एतावतैव नियमो वचने न चाऽस्ति, बुद्धिस्तु सर्वविषयाक्षभवार्थजन्या । धर्मस्वरूपवदतोऽत्र मतश्च धर्मी, धर्मे विशेषणमपीति जिनानुगानाम् । / 150 / / धर्मो यथैव न च धर्मिविभिन्नरूपो, धर्मी तथैव न च धर्मविभिन्नरूपः । एकान्ततो हि तत एव विशिष्टबुद्धि - रन्योन्यतोऽस्तु न च काचिदिहाऽस्ति हानिः । / 151 / / एवं च मुग्धजनताऽपि विचित्ररूपं, पश्यश्च दण्डपुरुषद्वयमेव बद्धम् । पूर्वक्षणेऽपि नयनेन न वक्ति यत् तु, तत्राऽन्यहेतुविरहो न च बुद्ध्यभावः । / 152 / / स्वात्मप्रतिष्ठितमिदं जगदुक्तवान् यत्, तद्युक्तमेव जिनतन्त्रसमाश्रयेण । भेदेऽप्यभेद इह यत्सकलेषु जैनैः, सत्त्वादिधर्मघटनाकृत उक्त एव । / 153 / / या चाऽनवस्थितिघटाऽन्यसमाश्रितत्वे, प्रोक्ताऽत्र सूक्ष्ममतिना न च सा तु युक्ता । आकाश आश्रयतयैव मतोऽखिलानां, नाऽस्याऽऽश्रयो भवति कोऽपि कुतोऽनवस्था । / 154 / / एकप्रदेशवति तत्र तदन्यदेशा - वच्छिन्न एष ननु तिष्ठतु तावताऽपि । साधारतानियम आहेतसम्प्रदाये, उक्तः परैर्निखिलभावगतोऽपि युक्तः । / 155 / / नन्वत्र तार्किकमतेन विभुर्निरंशः, शब्दाश्रयः प्रथित एष न किं तवाऽपि । yenAM'zakalpanaparizramato'pi मुक्तिः, श्रेयस्करी नभसि ते भविता तदानीम् । / 156 / / शब्दस्य पौद्गलिकत्वव्यवस्थापनम् - शब्दो गुणो यदि भवेन्ननु युक्तमेतत्, स्यात् किन्तु पौद्गलिक एष मते जिनानाम् । सङ्ग्याक्रियादिमतिरत्र यतो गुणत्वा - भावप्रसाधनपरा विशदा न बाध्या । / 157 / /
Page #41
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ साक्षान्न तस्य यदि किन्तु परम्परातः, सङ्ख्या तदाश्रयगता किमु हेतुगा सा । द्वित्वादिधीहि भवेत् प्रथमे द्वितीये, स्यादेकतामतिलयो बहुकारणोत्थे । / 158 / / दूरादयं झटिति शब्द उपागतोऽयं, शाङ्खश्रुतिं च बधिरीकुरुते बलीयान् । शैले त्वयं प्रतिहतः पुनरेति कर्णं, द्वारादतोऽयमखिलो मम भाति नो ते ॥ 159 ॥ इत्यादिधीर्भवति तत्र विना न कर्म, सत्त्वे च तस्य गुणता नहि युक्तिसिद्धा । सर्वा मतिर्मतिमतामुपचारतो नो, मुख्यात् तथाऽभ्युपगमे वद कोऽत्र दोषः ॥ 160 ॥ नाऽऽकाशरूपमिह तु श्रवणं मतं च तत्त्वेऽखिलस्य युगपत्पुरुषस्य बुद्धिः । शब्दे भवेद् व्यवहितेऽपि ततश्च शब्दो, द्रव्यं श्रुतिः परिचितैव तयोस्तु प्राप्तिः ॥ 161 / / शक्तिस्तथाऽत्र वहिरिन्द्रियमात्रवृत्तिः, प्रत्येकमेव नियता जिनसम्प्रदाये । तस्याः क्षयाद् वधिरताद्युपपद्यतेऽत्र, नाऽदृष्टकल्पनभवोऽपि महान् प्रयासः । / 162 / / तस्या बलान्नयनजा युगपन्मतिस्तु, सञ्जायते शशिनि शाखिनि चैव विद्वन् ! | संयोगो यदि भवेत् क्रमतस्तदानीं, चन्द्रे च शाखिनि मतिद्वयमेव नैका ॥163 ॥ चक्षुषस्तैजसत्वापाकरणम् 14 नो रश्मिमन्नयनमस्ति कुतोऽपि मानात्, सिद्धं यतोऽत्र नयनात् तव निःसृतास्ते । चन्द्रं च शाखिनमपि प्रजवेन गत्वा, संयुज्यमानतनवो ह्यवभासयन्तु । / 164॥ मध्ये रसादिषु भवेद् यदि रूपमात्र प्रोद्बोधकत्वत इदं ननु तैजसं ते । तस्माच्च दीपकलिकेव समस्ति रश्मि चक्रास्पदं तदपि तन्न विचाररम्यम् ॥165 / / प्रत्यक्षबाध इह पक्षगतो हि दोष - श्चक्षुर्न रश्मिसहितं क्वचिदप्यलोकि । योग्या न रश्मय इतीक्षणगोचरा नो चेत् तर्हि भास्करकरा अपि किं न रात्रौ । / 166 / / - मार्जारचक्षुरिह बाह्यप्रकाशयुक्तं चक्षुष्ट्वतो भवति रूपमतौ समर्थम् । यद् दिवा मनुजनेत्रमिति प्रमाणं, किं नाऽस्त्यदृश्यरविरश्मिषु रात्रिगेषु ॥ 167 ॥ उद्भूततापरिगताः स्वत एव ते चे - न्मार्जारचक्षुषि पदार्थमतौ समर्थाः । नो तादृशा मनुजचक्षुषि तेन तेषां रात्रौ न सूर्यकिरणस्य भवेद् व्यपेक्षा ॥ 168 / / यद् यादृशं भवति दर्शनगोचरस्तत् त्वं स्वीकरोषि यदि तादृशमेव विद्वन्! / नेत्रे दिवा कथमदर्शनगोचरास्ते, रात्रौ न किं रविकरा अपि तादृशाः स्युः । / 169 / / - किं वा सुवर्णमपि नेत्रसमानमेवा 'नुद्भूतरूपमपि ते न प्रकाशकं स्यात् । योग्यत्वमत्र शरणं यदि तैजसत्वं, व्यर्थं तदा नयनगं परिकल्पितं ते । / 170 / / -
Page #42
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ सूर्यांशवोऽथ यदि सन्निहिता रजन्यां, किं रूपगोचरमतिर्न भवेन्नराणाम् । नैवं कथं भवति तार्किक ! सूर्यरश्मौ, नोलूकपक्षिण इहाऽह्नि मतिर्विशुद्धा । / 171 / / दीपो यथा भवति रूपमतौ समर्थ - स्तद्वत् तमोऽपि कथमस्य न तैजसत्वम् । रात्रिशरादि तदपेक्ष्य यतो रजन्यां, स्पष्टं विलोकयति तद् व्यभिचारि हेतुः । / 172 / / नाऽभावता तमस आर्हतसम्प्रदाये, इष्टा तु पौद्गलिकताऽतितरादियोगात् । तेजोऽणुभिर्भवति तस्य जनिस्तथाऽस्मिन्, स्पर्शश्च शीतलतयाऽभिमतो बुधानाम् । / 173 / / नो जातिभेद इह जैनमतानुगाना - मिष्टेषु पुद्गलतयाऽणुषु सम्मतो यत् । तेजोऽणवोऽपि तत एव भवन्ति शीता - स्तज्जं तमः पवनतोऽस्य मतिश्च शीते । / 174 / / सविकल्पकव्यवस्थापनोपसंहारः - तस्मान्न चाऽक्षिचरणानुमतोऽत्र शब्दो, नाऽऽकाश आश्रयतयाऽभिमतोऽस्य जैनैः । भिन्नाश्रितं जगदिदं न ततः कथं स्या - नेत्रोद्भवाऽपि सविकल्पनबुद्धिरेषाम् । / 175 / / येनैव योऽत्र सहितोऽसहितोऽपि तेन, नैकान्ततः किमपि सम्मतमागमेऽस्मिन् । योऽनावृतः स तु न तेन भवेद् विशिष्ट, इत्यादि ते न वचनं वचनीयमेव । / 176 / / प्राप्तप्रकाशपटु नेन्द्रियमत्र किञ्चा - 'वष्टब्धदेशमतिरक्षभवा न किं स्यात् ? / / आधारसङ्घटितमूर्तिरतोऽक्षजन्य, आधेय इष्ट इह भास्यतया च बोधे । / 177 / / योग्यत्वमत्र फलगम्यमतः प्रतीतौ, यस्यैव यत्र विषयस्य भवेत् प्रकाशः । पूर्वः परो भवतु वा निकटोऽथ दूर - स्तस्याः स एव विषयः सविकल्पिकायाः । / 178 / / तस्मात् कथं सकलपूर्वपरादिभावः, स्याद् गोचरोऽक्षजधियोऽथ च सर्ववित्त्वम् । किं वर्तमानमखिलं तव भासते नो, किं वा तथा निकटवर्तिसमस्तभावाः ? ॥179 / / साकारतावादिबौद्धपूर्वपक्षः - नन्वेवमस्तु सविकल्पकबोधसिद्धिः, साकारताऽस्य किमु तद्विपरीतता वा । साकारता सुगतशिष्यमता तु तत्र, जागर्ति युक्तिनिवहानुगता न हेया । / 180 / / आकारमुक्तमिह नैव निरीक्ष्यते य - ज्ज्ञानं तदजनकल्पितमेव सन् नो । साकारपक्षविमुखाद् विषयव्यवस्था, ज्ञानात् तथा न नियताऽन्यमते कथञ्चित् । / 181 / / कुम्भः पटोऽयमिह नीलमियं च शुक्ति - रेषा नदी पनस एष इयं वनाली । इत्यादिवोधजनिता व्यवहारयोग्या, साकारवादिनि भवेद् विषयव्यवस्था । / 182 / /
Page #43
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ विज्ञैरपि व्यवहृतौ ननु किं घटाद्या - कारा मतिर्नयनतो विशदावभासा । दीपैर्विना न भवतीति निगद्यते नो - 'नाकारपक्ष इह तेन बुधैरुपेक्ष्यः । / 183 / / स्वाकारतार्पकतयैव घटादयः स्युः, सौत्रान्तिकस्य च मते ननु सिद्धिभाजः । बाह्यानुरागविमुखीकृतचित्तयोगा - चारस्य तेऽपि नहि बोधविविक्तरूपाः । / 184 / / बौद्धप्रतिविधानम् - आपातमात्ररमणीयमिदं हि बौद्ध - सन्तानबालवचनं वचनीयमेव । स्याद्वादवादिन इहाऽपि महास्त्रमेष, स्याद्वाद एव विमुखीकुरुते विपक्षम् ॥185 / / साकारता मतिगता विषयव्यवस्था - हेतुर्मता भवति सा ननु तां विनाऽपि । नेत्रादिना नियमितानियतस्य बोधात्, तत्रैव तन्नियमनं च तथा स्वभावात् । / 186 / / वस्तुस्वभाव इह पर्यनुयोगतो नो, हेयः स्वहेतुबलतोऽचलितस्वरूपः । किं नाऽन्यथा तव मतेऽपि भवेच्च नीला - कारोऽप्यतादृशतयेति परस्य प्रश्नः । / 187 / / नीलाद् यथाऽयमभवन्नयनात् तथैव, स्वाकारतार्पकमभूनयनं कथं न । वस्तुस्वभावममलं शरणं विहाय, काऽन्या तवाऽपि गतिरत्र तथैव कल्प्ये । / 188 / / साकारबोधमतिरस्ति नवा तथा ते, नाऽन्त्ये प्रसिद्धिरपि तस्य भवेत् कथञ्चित् । आद्येऽनवस्थितिमुखान्न भवेद् विमुक्तिः, साकारता यदि भवेन्ननु बोधबोधे । / 189 / / साकारता न यदि तत्र तदा कथं स्याद्, बोधव्यवस्थितिकथाऽपि भवन्मतेन । किं वा तथैव न कथं विषयव्यवस्था, साकारताविरहितादपि बोधतस्ते । / 190 / / साकारबोध इह किञ्च न चेत् पदार्थं, बाह्यं तवोपगमतो विषयीकरोति । सिद्धिस्तदा भवतु तस्य कुतो न चाऽर्था - पत्तेर्हि तस्य विषयीकरणं ततो नो । / 191 / / किञ्चाऽनुमानत इयं न पृथक् त्वयेष्टा, व्याप्तिग्रहं तु विरहय्य न तस्य जन्म । व्याप्तिग्रहोऽप्यविषयीकरणे न तस्य, बाह्यप्रथाविलय एव भवेन्मते ते । / 192 / / बिम्बानुमा भवति या प्रतिबिम्बनेन, तत्राऽपि बिम्बप्रतिबिम्बनभावबन्धः । आकार एष ननु तादृश इष्यते चेद्, बिम्बप्रसिद्धिरपि तर्हि तदन्यतः स्यात् । / 193 / / यो वेद बिम्बमतिरिक्तमिहाऽनुबिम्बा - न्मानान्तराद् भवति तत्प्रतिबिम्बहेतोः । तस्यैव बिम्बविषयानुमितिर्न तेषां, साकारता निखिलबोधगता मता यैः । / 194 / / बोधक्षणे क्षणिकवादिमते न सत्ता - कारार्पकस्य विषयस्य मता ततो नो । स्यादन्यकालगतयोर्मतिबाह्ययोस्ते, विम्बादिकल्पनकथाऽपि विचारमार्गे । / 195 / /
Page #44
--------------------------------------------------------------------------
________________ 17 // श्रीन्यायसिन्धुः ॥ बाह्यो यथैव प्रतिबिम्बति ते मतौ किं, तद्वन्मतिर्न प्रतिबिम्बति बाह्य एव । तत्र स्वभावमुररीकुरुषेऽथ किं नो, तेनैव नोऽप्यभिमता विषयव्यवस्था । / 196 / / एतेन तार्किकमताद् विषयत्वबन्धाद्, ग्राह्याद् विभिन्नतनुतो विषयव्यवस्था । क्षिप्ता स्वभावशरणा यदि ते तदा स्युः, स्याद्वादिनां सुहृद एव न तद्विपक्षाः । / 197 / / वेदान्तिनामपि मते विषयप्रदेशं, गत्वा मनोऽपि बहिरिन्द्रियकप्रणाल्या । साकारवृत्तिपरिणामभवे घटाद्या - कारत्वयोगि भवतीति न तच्च सत्यम् । / 198 / / यस्माच्च तैरपि मता विषयव्यवस्था, साकारवृत्तिजनितैव परं च साऽपि । नो चेत् स्वभावशरणा व्यवतिष्ठते नो, तस्मिंस्तु नेत्रगमनादिककल्पनाऽलम् । / 199 / / बौद्धोक्तवत् कपिलशिष्यनिभालितोऽपि, साकारवाद इह वृत्तिगतो न युक्तः । कूटस्थनित्यपुरुषोऽत्र न युक्तियुक्त - स्तत्प्रक्रिया भवतु येन प्रमाणसिद्धा । / 200 / / साकारबोध इह किञ्च मतोऽपि जैन - बौद्धप्रदर्शितदिशा न तु सोऽभ्युपेतः । ज्ञानं विशेषविषयं प्रतिपाद्यते यत्, साकारमेतदुपयोगतया प्रसिद्धम् । / 201 / / साकारताविरहितं प्रवदन्ति बोधं, सामान्यगोचरमनल्पविदां वरिष्ठाः । यत्सोपयोग इह दर्शनसंज्ञया वै, नीतः प्रसिद्धिपदवीं जिनतन्त्रविज्ञैः । / 202 / / अर्थाभिधानमतयो व्यवहारिभिर्य - च्चैकेन सद्व्यवहृतौ तु प्रयुज्यमानाः । शब्देन तेन नहि सिद्ध्यति बोधधर्मः, साकारताऽपि बुध ! तेऽनुमताऽत्र किन्तु । / 203 / / साकारबोध इह यन न चाऽभ्युपेतः, शब्दाभिलाप्य इह तेन न किं मतः सः । ग्राह्यार्थशक्तवचनान्ननु येन तस्य, न स्याच्च बोध इह सद्व्यवहारयोग्यः । / 204 / / एकाभिलापविषयत्वबलादभेदो, भेदेऽपि बोधबहिरर्थकयोमतोऽत्र । भेदेन सङ्घटितमूर्तिरभेद एव, संसर्गमात्रनियतो यत आर्हतानाम् । / 205 / / वैभाषिक-योगाचारयोरपाकरणम् - वैभाषिकः सुगतशिष्य इहाऽल्पविज्ञः, साकारताविरहितार्थमितिं यदाऽपि । बूते तदाऽपि न जिनागमनीतितस्तां, स्पष्टीकरोति तत एव बुधैरुपेक्ष्यः । / 206 / / बोधं तदर्थमपि येन समानहेतु - सामग्र्यतः स समकालमुवाच बौद्धः । युक्तः स किं यत इह व्यतिरिक्तहेत्वो - भिन्नक्षणे तदुभयोर्जननं प्रसिद्धम् । / 207 / / ग्राह्यं बहिः स्थितमबाधितबोधभास्यं, किं नर्तकीनयनचेष्टितमीक्ष्यते नो । साधारणं परिषदा तत एव योगा - चारप्रपञ्चितमतं न विचाररम्यम् । / 208 / /
Page #45
--------------------------------------------------------------------------
________________ 18 // श्रीन्यायसिन्धुः ॥ नीलादिता भवतु तेऽत्र कुतः प्रमाणाद्, ग्राह्ये न किन्तु मतिमात्रगतैव बौद्ध ! / साकारतादिघटनानियता न बाह्य - मर्थं विना नियतमज्ञ ! तवाऽपि बोधे । / 209 / / यस्मात् पृथग् भवति यो नियमेन तस्माद्, भिन्नोपलम्भविषयः स निरीक्ष्यतेऽत्र । नीलादिकस्तु मतितो न कदाचिदेव, भिन्नोपलम्भविषयः स कथं तदन्यः । / 210 / / इत्थं न चाऽनुमितिरत्र तव प्रमाणं, सुस्पष्टदृष्ट इह हि व्यभिचारदोषः । / भिन्ना प्रभाऽपि नियमेन घटादिना यत्, सार्द्ध प्रकाशविषयो न पृथक्त्वतस्तु । / 211 / / किं वा न चित्रमतिरत्र पृथक् पदार्थात्, संवेद्यते भवतु येन न हेत्वसिद्धिः । नीलाद् विभिन्नतनुरेव यतस्तु पीता - कारो मतो स्फुटवपुः प्रथते न चैक्यात् । / 212 ॥ ज्ञानादभिन्नतनुता यदि चेत् तवाऽर्थे, पीतान्न नीलमपि भिन्नमभेदतः स्यात् । ज्ञानं यदेकमुभयादपृथक्स्वरूपं, चित्रं त्वयैव विनिभालितमत्र चित्रम् । / 213 / / नो नीलपीतरचितव्यतिरिक्तचित्रा - कारोऽपि चित्रमतिगोऽत्र निरीक्ष्यते जैः । नीलादिभिन्नतनुतैव भवेच्च येन, ते चित्रबुद्धिनियता खलु चित्रताख्या । / 214 / / अर्थक्रिया घटपटादिपृथक्स्वभावा - नैका विरुद्धघटनात् तत एव बाह्ये । भेदो यथा ननु तथा प्रतिभाससाङ्क - र्यापत्तितो न च कथं मतिगोऽपि भेद: / / 215 / / किं नो घटोऽयमितिवत् तव सम्प्रदाये, ज्ञानं घटः पटमठविति वाग्विलासः । पूर्वः परोऽथ नियमो न च दृश्यते यो - 'भिन्नो हि येन प्रथितश्च तयोः प्रयोगे । / 216 / / तादात्म्यतो विषयता नियता मतेर्हि, ग्राह्यं घटादि यदि तेन मतेरभिन्नम् । सर्वज्ञता सुगततोऽपगता तदा ते, सर्वस्य चैक्यमुत वा तदभिन्नतातः । / 217 / / नो लाघवाद् भवति मानबहिष्कृताद् वा, वस्त्वैक्यसिद्धिरिह येन तव व्यवस्था । तत्त्वे कथं घटपटादिपदार्थजातो, नैकस्वरूप इति किं न भवेत् प्रसङ्गः ? / / 218 / / पूर्वं य एव भवता विनिभालितोऽश्वो, दृष्टोऽद्य सैव तु मयेति बहिष्पदार्थे । सञ्जायते मतिरसौ सदृशत्वतस्ते, सादृश्यमत्र मतितो न कथं विभिन्नम् । / 219 / / नीलस्य बोधत इयं पृथगेव बुद्धिः, पीतत्वगोचरतयेति मतिस्तथा नो । विज्ञानतैव यदि सर्वपदार्थगा स्याद्, वाह्यक्षयाद् भवितुमर्हति तर्हि विद्वन् ! / / 220 / / बुद्धोऽस्म्यहं परिजना मम सर्वबौद्धा, इत्यादिबुद्धिरिह चेद् यदि चाऽन्त्यजानाम् । किं तर्हि ते न गुरवो भवतां भवेयु - र्लब्धो महानिह गुणः सुगतेन शिष्यात् । / 221 / / |
Page #46
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ किञ्चास्ति मुक्तिरिति बोधत एव मुक्तिः, सम्पत्स्यते तव वृथा सुगतस्य सेवा । प्रेक्षावताऽपि सुगतेन वृथैव शास्त्रे, धर्मप्रदर्शनमकार्यपवर्गसिद्ध्यै ॥ 222 / / यद्वासनातिपरिपाकवशाद् विनाऽर्थं, ज्ञानादिभेद इह तेऽनुमतो न सोऽपि । युक्त यतो भवतु साऽपि कथं विचित्रा, बाह्यं विना न परिपाककथाऽपि तस्याः । / 223 / / स्वप्नोपमं यदि तु बोधतयैव सर्वं ज्ञानं ततः सविषयं नहि तद्वदेव । इत्थं तदा तव भवेद् यदि बाधितार्था, जाग्रद्दशामतिरपीह न चैवमेषा ॥224॥ यः स्पष्टबोधविषयः स मृषैव बोध्यः, स्वप्नोपलब्धकनकादिपदार्थवच्चेत् । बोधोऽपि सिद्धिपदवीं न तदाऽत्र गच्छेत्, संवेदनाद् विशदतः स्वत इत्यनर्थः ॥ 225 ॥ विज्ञानवादमवलम्ब्य तथा कथायां, वादी जयेन्न प्रतिवादिजनं कदाऽपि । वादी न चाऽस्ति प्रतिवाद्यपि नैव नो वा, मध्यस्थ इत्यपि विचारय बौद्ध ! चित्ते ॥226 / / 1 वैज्ञानिकं भवति सत्त्वमथाऽत्र तेषां नो पारमार्थिकमिदं तव सम्मतं चेत् । विज्ञानमत्र किमु सत्यतया मतं ते, किं वा भ्रमात्मकमिह प्रथमं यदीष्टम् ॥227 / / नाऽन्यत् तदा भवति सत्त्वमतो मते नो, नामान्तरं भवतु तच्च न तेन हानिः । द्वैतीयके तु निखिलोऽपि विनैव बाधां भ्रान्तः कथं भवतु बोध उपेय आप्तैः ॥228॥ अर्थो hyasa~stavamato'tha च तेन वोधो ऽभिन्नः कथं भवतु वा किमु सोऽप्यसन् नो । अर्थोऽथवा भवतु सन् सदभेदवत्वा - न्नोऽभिन्नता सदसतोरुपपद्यते यत् ॥ 229 / / भिन्नं किमर्थमवगाहत एष बोधो ऽभिन्नं च वा न तदुभयव्यतिरिक्तमस्ति । आद्ये कथं न भुवनत्रयवर्तिभाव - सार्थप्रथा भवति ते व्यतिरिक्ततातः ॥ 230॥ द्वैती तु बहिरर्थविलोप एव, विज्ञानवादिमतसेवनयाऽऽगतस्ते । किं वर्तमानमुत तद्व्यतिरिक्तमेवं, ग्राह्यं प्रकाशयति बोध इहाऽऽद्यपक्षे ॥ 231 / / आद्ये कथं न हि भवेन्निखिलस्य बोधो, देशान्तरस्थितिमतोऽप्यविशेषतो वः । नो वर्तमानविषया मतिरन्त्यपक्षे, इत्यादिदोषघटना तव किं न विद्वन् ! ॥232 / / - 19 यो भासते स विषयो बुध ! नो मतोऽत्रा - 'भिन्नोऽथ भिन्न इति वा नियमो न चाऽस्ति । स्याद् वर्तमानमथ वा विपरीतमेवा - 'नेकान्ततः सुगतशिष्य ! कथं हि दोषः ॥ 233 ॥ ज्ञानेऽपि वा भवतु किञ्च मतिः कथं ते, तादात्म्यतः क्षणिकतादिविशिष्टरूपे । तत्त्वे क्षणक्षयितया स्वत एव बोधः सिद्धो भवेदनुमितेरनपेक्षणं स्यात् ॥ 234 ॥
Page #47
--------------------------------------------------------------------------
________________ 20 // श्रीन्यायसिन्धुः ॥ नाऽनन्तधर्मघटनाऽभिमतैकरूपे - 'प्यस्त्याश्रये तव यतोऽशविभागतः स्यात् । बोधेऽप्यबोध उत वाऽक्षणिकत्वमिथ्या - रोपादिकल्पनमिति प्रविचारयाऽन्तः ॥235 / / किञ्चाऽनुमानमपि नैव विभिन्नमर्थं स्वस्मात् प्रकाशयति येन ततोऽपि सिद्ध्येत् । ज्ञानं क्षणक्षयितया न च ते मते स्याद्, व्याप्तिप्रसिद्धिरपि सर्वसमन्वयेन ॥ 236 ॥ एतेन तेऽनुमितितोऽनुमतं च बोधे, तादात्म्यमर्थप्रतियोगिकमप्यपास्तम् । व्याप्तिग्रहस्य विलयादखिलानुमाया, उच्छेद एव नयतस्तव सिद्धिमेति ॥ 237 ॥ ज्ञानेषु चेद्यदि विभिन्नधियः प्रकाशो, बाह्येषु तर्हि न स किं नु मतोऽपि येन । द्वेषोऽपि तेषु न भवेत् तव निर्निमित्तो, जन्मान्धताऽपि तव नश्यतु बाह्यदृष्टेः ॥ 238 ॥ स्थूलो न बोध इह तेऽनुमतश्च किञ्च यस्मात् स्वलक्षणमणूपगतं त्वयैव । अण्वात्मकस्तु न कदाचिदपीक्ष्यते स, बोधः कथं भवतु बोधविभासिताङ्गः । / 239 / / उत्पत्त्यवस्थितिविनाशसमन्वयेन सत्त्वं स्वरूपत इहाऽर्थगतं प्रसिद्धम् । ज्ञानं विनाऽपि न कथं व्यवतिष्ठतेऽर्थो, दृष्ट्याऽर्थसृष्टिपरिकल्पनमप्रमाणम् ॥240॥ योग्योपलब्धिविरहाद् विरहो घटादेः सिद्धिः प्रयाति न तु केवलबुद्ध्यभावात् । योग्यत्वमत्र प्रतियोग्युपलम्भकस्य, स्वव्याप्यभिन्ननिखिलस्य भवेच्च सत्त्वम् ॥241॥ एवं च सन्नपि घटोऽत्र यदा न दृश्यो ऽयोग्यत्वमेव तु तदाऽभ्युपगन्तुमर्हम् । नैतावता विरह एव भवेच्च योगा- चारप्ररूपितदिशा जगतोऽखिलस्य ॥ 242 / / प्रद्वेष एष तव चेद् यदि बाह्यभावे, ज्ञाने क्षणक्षयनिरूपणमर्थवन्नो । आत्मा त्रिकालकलितो ननु बोधरूपो, वेदान्तिनामिव कथं न मते तवाऽपि ॥ 243 ॥ सामर्थ्यतद्विरहरूपविरुद्धधर्मा ध्यासादभिन्नतनुरेष मतो न ते चेत् । ज्ञानं क्षणक्षयमपि प्रमितं त्वया नो, युक्तं विरुद्धघटनात इहैकरूपम् ॥ 244 / / " - ज्ञानं स्वसन्ततिगतं विदधाति बोधो, नो भिन्नसन्ततिगतं तव सम्मतं तत् । इत्थं विरुद्धघटना क्षणिकेऽपि बोधे, किं स्वान्यसन्ततिसमाश्रयणान्न चाऽस्ति ॥ 245 ॥ स्वादर्शनान्न परसन्ततिरस्ति तर्हि तेनाऽस्य दृष्टिविरहान्न कथं हासत्त्वम् । संवेदनात् स्वत इहाऽस्य यदि प्रसिद्धिः, किं तर्हि तस्य तत एव भवेन्न सिद्धिः ॥ 246 ॥ किञ्चाऽऽन्यसन्ततिलये सुगतोऽपि नो ते, सर्वज्ञ इष्ट उत वा निखिलोऽपि स स्यात् । ज्ञानं विलक्षणमथाऽस्य विनैव युक्त्या, नाऽन्यस्य चेतसि पदं विदधाति बौद्ध ! ॥ 247 ॥
Page #48
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ किञ्चाऽलयाद् भवतु बोधत एव कस्मा - ज्ज्ञानं द्विधा तव प्रवर्तकमालयं च । तत्त्वेऽथ वा शबलवस्तु न किं त्वयाऽपि, तद्वजिनागममतं बहिरादृतं स्यात् । / 248 / / नो सन्ततिर्भवति किञ्च मता तवैका, स्याच्चेद् विवाद इह नाम्नि तु केवलं स्यात् । वन्धो ! न मुक्तिरपि नो न च वासनादिः, सन्तानतस्तव मतो भविता तदानीम् । / 249 / / तदुक्तमुदयनाचार्येण - न ग्राह्यभेदमवधूय धियोऽस्ति वृत्ति - स्तबाधने बलिनि वेदमये जयश्रीः । / नो चेदनिन्द्यमिदमीदृशमेव विश्वं, तथ्यं तथागतमतस्य तु कोऽवकाशः ? / / शून्यवादिमतोपदर्शनम् - सौत्रान्तिकोऽस्तु विमुखो विमुखोऽस्तु योगा - चारो हि तौ न सुगताभिमतार्थविज्ञौ । / वैभाषिकोऽपि तत एव न युक्तवादी, किं शून्यता भवतु माध्यमिकैर्मता नो । / 250 / / नाऽऽत्मा न बोध इह नैव घटादिबाह्यः, साकारतादिघटना कुत एव बोधे । सर्वे विचारपदवीमुपनीयमाना - स्तिष्ठन्ति नो यत इमे विबुधैस्तु युक्त्या । / 251 / / संवृत्तिसत्त्वमुपगीयत एतदेषां, यद्व्यावहारिकप्रथा सकलाऽपि लोके । बाह्यो यथा भवति नैव धिया विना सन्, बुद्धिः सती नहि तथा स्वधियं विनैव । / 252 / / अन्त्यस्य सत्त्वविगमो यदि बुद्ध्यभावात्, तत्पूर्वपूर्वमपि किं न भवेच्च शून्यम् । स्वेनैव सिद्धिरपि नाऽत्र निजाश्रयेण, बुद्ध्यन्तरानुसरणे त्वनवस्थितिः स्यात् । / 253 / / ग्राह्योऽणुरूप उत वाऽत्र महान् घटादिः, किं वोभयं न प्रथमोऽत्र प्रतीयतेऽक्ष्णा । अंशादिवृत्तिविलयान भवेद् द्वितीयो, व्याघाततो नहि भवेच्च तृतीयपक्षः । / 254 / / किं कारणं विषय इष्ट उताऽन्य एव, ज्ञानस्य तत्र प्रथमो यदि सम्मतस्ते । वाच्यस्तदा भवति सातिशयः स हेतुः, किं वा विनाऽप्यतिशयं चरमोऽत्र सन् नो ? ॥ 255 / / तत्त्वे प्रथा भवति किं व्यवधानभाजां, हेतुत्वतो न विशदाक्षधियोऽविशेषात् । आधे यदि त्वतिशयोऽतिशयान्तरेण, किं नाऽनवस्थितिरपर्यवसानतस्तत् । / 256 / / यद्यन्तरातिशयमेव भवेत् स हेतौ, सर्वत्र किं भवति न ह्यविशेषतस्तत् । द्वैतीयकेऽजनकमप्युपगम्यते चेद्, ग्राह्यं तदा न नियमोऽत्र धियां प्रकाश्ये । / 257 / / किञ्च व्यवस्थितिरियं निखिलेषु मानात्, प्रामाणिकैरुपगता न तु बोधमात्रात् । मानान्तराद् भवति तस्य पुनः प्रसिद्धि - रेषाऽनवस्थितिलतार्थमतावना । / 258 / /
Page #49
--------------------------------------------------------------------------
________________ 22 // श्रीन्यायसिन्धुः ॥ भ्रान्तिः प्रमेति नहि बोधगतो विशेषः, स्वप्ने प्रवोधसमये च यतो विशेषः । / संवादितादिघटनाऽप्युभयोः समाना, नाऽऽपातमात्रमधुरा ह्यविवेकिनां किम् ? ॥ 259 / / बोधो भ्रमो भवति बाधितगोचरत्वा - ज्ज्ञानान्तराद् बहुविधोऽत्र विकल्पजालः । ज्ञानान्तरेण किमु तस्य निजस्वरूप - हानिर्भवेत् किमुत तद्विषयस्य लोपः । / 260 / / आद्ये विनाशजनकात् प्रमितेर्विनाशो, यद्वत् तथा भ्रममतेः स न बोधतोऽस्मात् । किं बाधिता पटमतिर्घटबुद्धितो नो, पूर्वा तथोत्तरजनेरित एव हेतोः । / 261 / / लोपः सतोऽथ विषयस्य न शक्यतेऽन्त्ये, कर्तुं न कैश्चिदसतोऽपि न युज्यते सः । मिथ्यात्वमस्य स हि बोधयतीति चेत् स, तद्ग्राहकः किमु मतः किमु वाऽन्य एव । / 262 / / चेद् ग्राहकः स्वविषयं स हि बाधतां नो, तत्त्वे भ्रमत्वमपि तस्य भवेत् कथं न ? / अग्राहको यदि तदाऽग्रहणान्न बाधा, स्याद् वा कथं निखिलमेव ततो न बाध्यम् । / 263 / / मिथ्यात्वबोधनमपीष्टमभिन्नकाले, भिन्नक्षणेऽथ प्रथमो यदि सम्मतस्ते । नो तर्हि पूर्वमतिगोचरबाधनं स्या - दन्त्ये विभिन्नसमयाग्रहणान्न बाधा । / 264 / / किं वा यथोत्तरमतेः प्रथमा मतिः स्याद्, वाध्या तथैव किमु नोत्तरधीश्च तस्याः । अन्योन्यगोचरविरुद्धमतित्वमाभ्यां, व्यावर्तते न हि यतः प्रथमस्य बाधः । / 265 / / संवादनं भवति सत्यमतौ यथा ते, ज्ञानान्तराद् भवति तद्वदिहाऽपि किं नो । द्वित्वं न चन्द्रमसि तैमिरिका अनेके, पश्यन्ति किं ह्यभिलपन्ति न किं मिथस्ते । / 266 / / जाग्रद्दशोत्थमतितो ननु यद्वदेव, स्वप्नोत्थधीविषयबाधनमस्ति तद्वत् । स्वप्नात् प्रबोधविषयस्य न बाधनं किं, नेते दशे अपि मिथो भवतो विभिन्ने ? ॥ 267 / / यद्बाधकं तदपि वाध्यमबाधकं स्या - न्मानान्तराच्च तदबाध्यतया मतं चेत् । मानान्तरं तदपि वाध्यतया प्रतीतं, तत्साधकं भवति नेति दृढाऽनवस्था । / 268 / / संवादकं दपि तत्र मतं भवेत् तत्, किञ्चित्करं किमुत वा न करोति किञ्चित् । आद्ये त्वभिन्नमुत वा व्यतिरिक्तमेव, संवाद्यबुद्धित इदं प्रकरोति तच्च । / 269 / / संवाद्यबुद्धिजननं प्रथमे न युक्तं, संवादकात् क्वचिदसौ न च दृष्टपूर्वम् । अन्त्येऽतिरिक्तजननेऽपि न पूर्वबुद्धौ, व्यावर्तकं भ्रममतेरभवच्च किञ्चित् ॥ 270 / / यश्चोपकार उपदर्शितबुद्धितोऽभूत्, संवाद्यबुद्ध्यसमकालतयैव नाऽस्याः । भिन्नः स वा किमपि तत्र करोति नो वा, तत्राऽनवस्थितिघटा प्रथमेऽनिवार्या ॥ 271 / /
Page #50
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ 23 . अन्त्ये विशेषविरहाद भ्रमतुल्यतैवा - 'सम्बन्धतो भवति तेन हि पूर्वबुद्धेः । अन्त्ये विशेषविरहाद् भ्रमतुल्यतैव, संवादकात् किमपि न क्रियते यतोऽस्याः । / 272 / / अर्थे फलं किमपि किञ्च करोति वोधो, नो वा करोति यदि किं व्यतिरिक्तमर्थात् । अर्थस्वरूपमुत वा प्रथमेऽनवस्था, पूर्वप्रदर्शितदिशाऽत्र दुरुद्धरैव । / 273 / / अन्त्ये यथार्थजननं प्रमया तथैव, भ्रान्त्याऽपि किं न न विशेष इहाऽस्ति कश्चित् । बोधः फलं किमपि नाऽर्थगतं विदध्या - दन्त्ये यदा न नियमोऽपि तदा कथञ्चित् । / 274 / / ज्ञाने घटाद्यपि करोति यदा विशेषो, भिन्नेऽनवस्थितिरिहाऽपि च पूर्वनीत्या । ज्ञानस्वरूपजनने न विशेष एव, कश्चिद् यतो भवतु ते नियमोऽर्थतोऽपि । / 275 / / प्रामाण्यमर्थघटितं न विनाऽर्थसिद्धिं, ज्ञाने प्रसिद्ध्यति न साऽपि तमन्तरेण । प्रामाण्यबुद्धिमनपेक्ष्य प्रमा न मान्या, तत्त्वेऽप्रमाऽपि तव किं न प्रमाऽभ्युपेया । / 276 / / प्रामाण्यबुद्धिरपि नैव प्रमास्वरूपा, स्वस्मिन् प्रमात्वमतिमङ्कगतां निवेश्य । / किं त्वन्यया भवति साऽप्यतिरिक्तबुद्ध्या, सिद्धयेत् प्रमात्मकतयेत्यनवस्थितिश्च । / 277 / / एवं भ्रमत्वमपि न प्रमितिं विनैव, भ्रान्तौ प्रसिद्ध्यति प्रमाऽपि तथाऽन्यथा स्यात् । इत्यादिदोषगणभीतिविविक्तरूपं, शून्यत्वमेव सकलानुगतं तु तत्त्वम् । / 278 / / शून्यवादिमतखण्डनम् - एतन्न बौद्धपरिशीलितयुक्तिजालं, युक्तं स्वशिष्यगणमात्रमनोऽधिरूढम् । स्याद्वादलाञ्छितपदार्थतिरस्क्रियायां, सामर्थ्यलेशमपि नैव दधाति यस्मात् । / 279 / / यं त्वं विचारमधिकृत्य जगद्व्यलीकं, बूषे स sa~stava भवेदुत वा व्यलीकम् । आये तथैव न भवन्तु समस्तभावाः, किं सिद्धिभाज इतरेऽपि न शून्यता ते । / 280 / / अन्त्ये स्वयं हसत एव विचारतो न, शून्यत्वसिद्धिरपि येन जगद् व्यलीकम् । प्रामाणिकैः सह कथाऽपि न युज्यते ते, कस्ते भवेच्च प्रतिमल्ल इहाऽल्पविज्ञ ! / / 281 / / शून्यत्वगोचरप्रमा यदि सम्मताऽस्ति, मानं तदा तव मतेऽपि न शून्यतावत् । नो चेत् तदा प्रमितिगोचरचारिणी नो, स्याच्छून्यता जगति येन भवेत् प्रसिद्धा । / 282 / / ज्ञानं विनाऽपि जगतः स्वत एव सत्त्वं, संवृत्तिसत्त्वमत एव न सम्मतं नः । ज्ञानानवस्थितिभयान्न ततोऽप्यसत्त्वं, जाग्रत्सु वस्तुषु भवेत् तव रोदनेन । / 283 / / नाऽऽत्माश्रयो भवति बोधमतेः स्वतस्त्वे, प्रामाणिके विवुध ! दोषतयाऽभ्युपेयः । संवृत्तिसत्त्वमपि जैनमताऽवलम्वाद्, युक्तं न किं व्यवहृतेरुपयोगि लोके । / 284 / /
Page #51
--------------------------------------------------------------------------
________________ 24 // श्रीन्यायसिन्धुः ॥ ग्राह्यं विकल्प्य तव खण्डयतोऽत्र भावः कः किं घटादि नहि भासत एव बोधे । तद्भासमानमपि वा न विचारमार्गं, युक्त्या प्रयाति तत एव न चाऽभ्युपेयम् । / 285 / / आद्यस्तवाऽपि नहि सम्मत इष्यते यत्, संवृत्तिसत्त्वमखिलेष्वपि लोकदृष्ट्या । एकान्तमेव न विचारविशुद्धरूप - मन्त्ये प्रसिद्ध्यतु कथं न जिनोक्तभावः ॥ 286 ॥ | स्थूलो घटादिररूपतयाऽपि जैनै र्द्रव्यस्वरूपमवलम्ब्य निमित्तभेदात् । इष्टस्तथा स बहुशक्तिसमन्वयेना 'नेकांशवृत्तिरपि तैश्च कथञ्चिदेकः ॥287 / / यत्कारणं भवति तद्विषयस्तदन्यद्, वेत्थं न चाऽत्र नियमो जिनसम्प्रदाये । यत्तत्तदावरणकर्मलयोपशान्त्या - देर्जायते नियतगोचर एव बोधः ॥288 / / यत्कारणं बहुविकल्प्य विचारमार्गाद् दूरीकृतं तदपि वाक्छलमेव सर्वम् । यस्माद् विकल्पनिकरो जनकापलापे, किं कारणं तव मतं किमु वा न चैव । / 289 / / आद्ये विकल्पनिक स्वयमेव तत्राऽप्यालोच्य वाङ्नियमनं भवता विधेयम् । अन्त्ये कथं न जनकं स्थिरतामुपैतु, बाधां विकल्पनिकरान्न च प्रापयत् तत् । / 290 / / मानं न मानमतिरिक्तमपेक्षते तन्नैवाऽनवस्थितिरपीह विचारतस्ते । किं वा विचार उपदर्शित एष तेऽपि, सिद्धिं प्रयातु कथमत्र तथैव बौद्ध ! ॥291 ॥ स्वप्नेऽस्थिरं चलमसम्भवितात्मजन्मा - द्यालोचनादि च परस्परबाधितं च । ज्ञानं प्रबोधसमये तु विविक्तमस्मा - देवं स्थितौ हि न तयोर्व्यतिरिक्तता किम् ? / / 292 / / यत्काकतालमिव सत्यमताविव स्यात्, स्वप्नेऽपि यद्यपि समानमतेर्विलासात् । संवादितादिघटनाऽन्धपरम्परेवं, किं स्यात् तथाऽपि नहि बाधितगोचरत्वम् ॥293 / / सत्यत्वनिर्णयमतिस्तु भवेच्च जाग्रत् स्वस्थप्रबोधमतितोऽर्थविनिर्णयेन । स्वप्नेऽप्यसत्प्रथनमिष्टमनल्पविज्ञे - जैनैर्न यद् भवतु तेन कथं न भावः । / 294 / / नाऽसन्मतौ तव तु कारणमस्ति किञ्चिन्नो वासनाऽपि नियता तु विना पदार्थम् । किन्त्वन्यथा प्रथनमेव जिनागमज्ञेः, स्वप्ने निरूपितमतोऽन्यप्रथैव तस्मात् । / 295 / / नैयायिकैरपि न तत्र मतं व्यलीक भानं न वा कपिलजैमिनितन्त्रविज्ञैः । किन्त्वन्यथाप्रथनमेभिरपि प्रशस्तं वेदे त्वनिर्वचनगोचरतैव तस्य ॥ 296 ॥ ख्यातिः सतां भवति न त्वसतामभावात्, स्वाकारसंवरणतोऽन्यपरिग्रहाच्च । स्वप्ने प्रथाऽर्थनिकरस्य यथैव शुक्ते श्चाक्वक्यदोषवशतो रजतस्वभावात् । / 297 / / - -
Page #52
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ प्राभाकरेण भयतस्तव वोधमात्रे, यथार्थ्यमेव प्रथितं भ्रमता विरोधि । भेदाग्रहस्त्वभिमतः स्मरणाक्षबुद्ध्यो - स्तत्ताप्रमोष उपपादित एतदर्थम् । / 298 / / वन्ध्यासुताच्च खसुमं पृथगेव लोके - 'सत्त्वाविशेषकलनेऽपि मतं भवेत् तत् । किञ्चाऽन्यथाप्रथन एव तथा विवक्षा - वैचित्र्यमप्यसति तन्न भवेत् कथञ्चित् । / 299 / / प्रत्येकशब्दसमयाच्छशशृङ्गवाक्याद्, बोधोऽन्यथाप्रथन एव भवेद् गृहीतात् । सङ्केतहेतुघटनाऽपि न च व्यलीके, शाब्दप्रवृत्तिरपि नो नियता विना ताम् । / 300 / / पूर्वं मया रजतरूपतयैव दोषा - च्छुक्तिस्त्वियं विशदतोऽवगता पुरःस्था । / इत्यादिबुद्धिबलतो भ्रमताप्रसिद्धि - नो रोदनात् तव भवेदपहातुमर्हा । / 301 / / प्राभाकरस्य मतमप्यनयैव युक्त्या, किं खण्डितं भवति नो यदि नो मतं सः । आश्रित्य तिष्ठतु तदा न भयस्य लेश - स्तत्तादिमोषमननश्रमतोऽपि मुक्तिः ॥ 302 / / एतेन सिद्धमसदेव तवोक्तिजालं, यद् बाधितार्थविषयत्वनिराक्रियार्थम् । येन भ्रमत्वमननं सुदृढं भ्रमे स्यात्, तत्सर्वमेव ननु बाधकमिष्टमिष्टैः । / 303 / / तद्ग्राहकोऽन्यविषयोऽथ च तुल्यकालः, किं वाऽन्यकाल इति नाऽत्र विशेष इष्ट: / स्याद्वादिना भ्रममतित्वविनिर्णयो यै - स्ते बाधका बुधविकल्पभरेण तेऽलम् । / 304 / / अन्योन्यगोचरविरुद्धमतित्वसाम्ये - 'प्येकं भ्रमत्वमपरत्र प्रकाशयेद् यत् । तद्बाधकं भवति तस्य प्रमास्वरूपं, पूर्वं भवेद् भवतु वोत्तरमन्यदेतत् । / 305 / / शुक्तौ यथोत्तरमतेः प्रथमस्य बाधो, दृष्टस्तथा प्रथमतो न किमुत्तरस्य । किं वर्तमानमपि शौक्ल्यमतिर्न शङ्के, पीतत्वबोधमुपहन्ति जनस्य पूर्वा ॥306 / / द्वित्वं च चन्द्रमसि यद्यपि दोषसाम्यात्, पश्यन्ति येऽपि मिथ एव तमालपन्ति । तेषां तथाऽपि किमु नैक्यमतेः स्मृताया, भ्रान्तित्वनिर्णय उदेति तथाऽऽप्तवाक्यात् । / 307 / / नैकान्ततो भवति च भ्रमतैव तस्य, चन्द्रे च सत्यमतिताऽपि मताऽऽर्हतानाम् । तस्मात् कथं कथय शून्यतयैव विश्वं, स्वीकार्यमन्धजनताप्रणिगद्यमानम् । / 308 / / संवेदनात् स्वत उभे च दशे प्रबोध - स्वप्नात्मके प्रतिजनं पृथगेव भातः । प्रामाण्यतद्विरहरूपतया तथाऽत्र, स्वप्ने व्यलीकप्रथनं नहि सर्वथाऽस्ति । / 309 / / अर्थक्रियावगतिरन्यप्रमां विनैव, मानं स्वतो भवति मानतया गृहीता । तस्यास्तु साधनमतेः प्रमितत्त्वबुद्धि - नैकान्ततः परत एव प्रमात्वबुद्धिः । / 310 / /
Page #53
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ एतेन गौतममतं तव युक्तिजालान्, मीमांसकस्य च मतं निरुपद्रवं नो । एकान्ततः परत एव प्रमात्वसिद्धि - रेकान्ततोऽपरत एव मता हि ताभ्याम् । / 311 / / यैस्तु प्रमात्वमतिरन्यमतौ प्रसिद्ध्येत्, संवादका ननु भवन्ति त एव बोधाः । तुल्यावगाह्यसमगोचरतादि जैन - नैकान्ततो नियमतश्च मतं तथात्वे । / 312 / / किञ्चित् करादिकविकल्पभरेण ते चेत्, संवादखण्डनमगर्यमविज्ञ ! तर्हि । सिद्धयेद् विकल्पनिकरोऽपि कथं स्वहेतो - स्तत्राऽप्यरण्यरुदितं निखिलं त्वदुक्तम् । / 313 / / संवादखण्डनमनेन यदि व्यलीकं, संवादसिद्धिरिह तर्हि भवेदवाध्या । सत्यं मतं यदि तदा नहि सर्वमेव, शून्यं तवोपगमतोऽपि प्रसिद्धिमेतु । / 314 / / ग्राह्यो जडोऽत्र किमु नो न तथास्वभावात्, किं ग्राहकोऽपि तत एव भवेन्न वोधः । वह्निर्यथा दहति काष्ठमसौ तथा किं, नाऽग्नि स्वभावबलमेव भवेदिहाऽपि । / 315 / / शून्यत्वसिद्धिरिह ते ननु यैर्विचारैः, सत्यत्वसिद्धिरपि तैर्न कथं जगत्सु । इत्यत्र किं बुध ! तवाऽपि तमन्तराऽस्ति, वादे विपक्षदलने हि गतिर्द्वितीया । / 316 / / ग्राह्योऽपि बोध इह संविदितो निजेन, नो नो विरोधघटना प्रमिते स्वभावे । स्वेष्टप्रसाधकतया तव सम्मतः किं, नाऽन्येष्टबाधकतयाऽभिमतो विचारः । / 317 / / ग्राह्यस्वभावपरिणामतया तु बाह्यो, ज्ञानेन बोध इह वोधकतास्वभावः । अर्थेन किं नहि कथञ्चिदनन्तधर्मा, सञ्जायते भवतु येन विकल्पदुष्टः । / 318 / / एकान्तवादमवलम्ब्य प्रदर्शितो न, दोषोऽत्र जैनसरणौ लभते प्रतिष्ठाम् । आपादनं भवति सर्वमनिष्टरूपं, स्याद्वादवादिनि न तस्य यतोऽवकाशः ॥ 319 / / अर्थप्रसिद्धिरपि न प्रमितेविभिन्ना, प्रामाण्यबुद्धिरपि तत्र च पूर्वनीत्या । अन्योन्यसंश्रयघटा नहि विद्यतेऽत्र, भ्रान्तित्वसिद्धिरपि तद्वदिह प्रसिद्धा ॥320 / / अर्थाननर्थजनकाननुचिन्त्य बौद्ध!, नैरात्म्यदर्शनमतं प्रकटीकरोषि । तत्राऽपि तेऽस्ति नहि वासनया विनैव, लोकव्यवस्थितिरतस्तु महाननर्थः । / 321 / / मा वासनाजलभृतान्धुपरम्परायां, लोकाः पतन्त्विति पदार्थततौ विचिन्त्य । लोकोपकाररसिकोऽपि किमर्थमज्ञ !, स्याद्वादतन्त्रममलं न करोषि चित्ते ? / / 322 / / नैयायिकमतेनेन्द्रियस्वरूपनिरूपणम् - नैयायिकोपगतमिन्द्रियमप्रमाणं, साक्षात्प्रमाजनकताविरहात् तथा चेत् । अन्नादि तर्हि न परम्परयाऽपि किं तै - मनिं मतं जनकताघटनाच्च तद्वत् । / 323 / /
Page #54
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ जैनैर्द्विधेन्द्रियनिरूपणमुक्तमत्र, द्रव्येन्द्रियं प्रथमतो द्विविधं च तत्र । शक्तिर्मतोपकरणेन्द्रियमिन्द्रियाणां, निर्वृत्तिरूपमपरं खलु गोलकादि । / 324 / / भावेन्द्रियं तदिव लब्ध्युपयोगभेदा - दन्त्यं द्विधा प्रथममावरणक्षयादि । ज्ञानं द्वितीयमुपयोगतया प्रसिद्धं, साक्षात् तदेव जनकं प्रमितेर्हि मानम् । / 325 / / तत्खण्डनम् - किञ्चेन्द्रियं भवति नाऽर्थमतौ समर्थं, कुम्भादिवज्जडतयाऽस्वप्रकाशकत्वात् । तद्रौतिकं तव मतं च सुषुप्तिकाले, किं तूलिकादिषु मतिर्न करोति सत्त्वात् । / 326 / / नो मानसं भवति चाऽणु यतस्तदाऽस्य, वाह्येन्द्रियेण घटनाविलयान बोधः । स्यादिन्द्रियत्वत इदं च महत्त्वयोगि, नेत्रादिवत् तव मतेन कथं न विद्वन् ! / / 327 / / लब्धीन्द्रियक्रमविशेषवशात् क्रमोऽपि, नेत्रादिजन्यमतिषूपगतोऽत्र जैनैः । नाऽस्मिन्मते मनस इन्द्रियताऽप्यभीष्टा, प्रोक्तं ह्यनिन्द्रियमिदं जिनतन्त्रविज्ञैः । / 328 / / स्वांशे प्रमा निखिल एव मतोऽत्र बोधो - 'र्थे त्वप्रमाऽपि विपरीतप्रकाशकत्वात् । याथार्थ्यगोचरमतित्वमिह प्रमात्वं, स्यादप्रमात्वमितरत् तत आर्हतानाम् । / 329 / / प्रामाण्यस्य स्वतस्त्वपरतस्त्वविचारः - एतद् द्वयं स्वजनने परतः स्वतो न, ज्ञप्तौ स्वतश्च परतश्च मतं जिनानाम् । उत्पत्तिबोधनफलत्रितये प्रमात्वं, मीमांसकस्य कपिलस्य मतं स्वतस्तु । / 330 / / वेदान्तिनोऽपरत एव प्रमात्वमिष्ट - मान्वीक्षिकीमतविदः परतो द्वयं तु । बौद्धैस्तथैव परतः कथितं द्वयं तत्, त्वर्थांशमात्रमवलम्ब्य न च स्वरूपम् । / 331 / / एकान्तवादमवलम्ब्य प्रवृत्तिभाज, एते न युक्तिपदवीं जिनदेवतानाम् । आश्रित्य याति किमु सिद्धिपदं विदोषा, एकान्ततैव परमेष्वपि युक्तिवाध्या । / 332 / / सामान्यबोधजनकव्यतिरिक्तहेतु - जन्या प्रमा भवति बोधविशेषतातः । भ्रान्तिर्यथा तव मता व्यतिरिक्तदोष - जन्या तथा गुणभवा प्रमितिर्न किं नः । / 333 / / प्रत्यक्षतो यदि गुणो नयनादिगोऽत्र, बाध्यस्ततोऽनुमितितोऽपि न चाऽस्य सिद्धिः । दोषोऽपि तर्हि तत एव न च प्रसिद्ध्येद्, भ्रान्तिः प्रमेव जनने स्वत एव किं नो । / 334 / / ज्ञाने प्रमात्वमथ शक्तिरदृष्टवस्तु - प्रोद्वोधिका भवति सा स्वत एव बोधे । ज्ञानेऽप्रमात्वमपि शक्तिरसत्प्रथाऽर्था, किं न स्वतस्तव तथैव मताऽत्र विद्वन् ! / / 335 / /
Page #55
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ हेतौ प्रमात्वमथ नाऽस्ति यतो न तस्मा - द्धेतोः प्रमात्वभवनं च मतौ मतं ते । ज्ञानत्वमप्यनुमतं न च तर्हि ते स्यात्, किं वा भ्रमत्वमपि ते स्वत एव तद्वत् । / 336 / / यत्कारणाद् घटपटादिपदार्थजन्म, शक्तिश्च तेषु तत एव न जायते किम् । नैर्मल्यतो नयनगात् प्रमितिः प्रतीता, प्रामाण्यशक्तिरपि तस्य गुणात् ततोऽस्तु । / 337 / / मीमांसकैर्न पृथगेव मतोऽप्यभावो, भावाच्च दोषविरहोऽत्र गुणः प्रमायाम् । येनाऽस्तु हेतुरपि न व्यतिरिक्तभाव - जन्यत्वमस्य तत एव भवेत् स्वतस्त्वम् । / 338 / / दोषोऽथवा भवतु किं न गुणस्वभावा - भावोऽप्रमाजनक इत्यपि भावयाऽन्तः । प्रामाण्यमेव परतोऽस्तु गुणस्वभावात्, स्याद् भ्रान्तिताऽपरत एव विपर्ययेण । / 339 / / पित्तादिको नयनगोऽथ यथैव दोषो, लोकप्रसिद्धपदवीमवगाहते ते । किं नो तथैव जनताप्रमितो गुणो नः, सिद्धिं प्रयातु न विशेष इहाऽस्ति कश्चित् । / 340 / / औत्सर्गिकं भवति बोधगतं प्रमात्वं, तस्मात् स्वतो यदि मतं न च तच्च युक्तम् । हेतुं विना न नियमोऽस्य भवेत् तथा च, किं भ्रान्तिवृत्तिरपि नाऽनियतस्य वाऽस्य । / 341 / / ज्ञानत्ववनिखिलवोधगतं प्रमात्वं, स्वाभाविकं भवितुमर्हति न क्वचित् तु । दोषान्न तस्य यदि जन्म तदा कथं न, पूर्वोक्तनीतिबलतः परतोऽस्य जन्म । / 342 / / किं वाऽप्रमात्वमपि तत्समकक्षमेव, स्वाभाविकं न तव सम्मतमत्र विद्वन् ! / किं प्रक्रिया भवतु युक्तिमृते त्वदुक्ता, हास्यास्पदं न शतधाऽपि प्रलप्यमाना ? / / 343 / / संवादितादिपरहेतुत एव तस्य, ज्ञप्तिस्तथा जनकवोधगतस्य युक्ता । भ्रान्तित्वबुद्धिरिव नाऽत्र विशेषलेशो, लोकानुसारिसरणावुपलक्ष्यते यत् । / 344 / / अर्थक्रियामतिगतं प्रमितित्वमिष्टं, ज्ञप्तौ स्वतो जिनमतानुगतैस्ततो नो । मानानवस्थितिरपीह भवेच्च येन, प्रामाण्यबुद्धिरखिलेषु परानपेक्षा । / 345 / / प्रामाण्यसंशयमतिर्न भवेत् स्वतस्त्वे, ज्ञानग्रहे तदपि निश्चितमेव यस्मात् । ज्ञानाग्रहे तु न भवेत् सुतरां यतोऽस्यां, धर्मिग्रहो बुधमतो जनको बुधाग्य ! / / 346 / / प्रामाण्यमंशमिह बोधगतं विशेष - कर्मक्षयोपशमतो जिनसम्प्रदाये । बोधोऽवगाहत इतीष्यत एवमेव, ज्ञानस्वरूपमपि तत् प्रथते न पूर्वम् । / 347 / / एतेन केवलमतौ प्रमितित्वबुद्धिः, स्वस्माद् भवेन्निखिलकर्मलयान्न भिन्नात् । इत्युक्तमेव तत एव तदुत्थबोधे, प्रामाण्यसंशयकथाऽपि न सावकाशा । / 348 / /
Page #56
--------------------------------------------------------------------------
________________ 29 // श्रीन्यायसिन्धुः ॥ किञ्च प्रमाणमपरं यदि नैव किञ्चित्, संवादितादिकमपेक्षत आत्मसिद्धौ । मीमांसकादृत इवाऽस्तु तथागतोक्तः, प्रामाण्यभागिह तदागम आप्तमान्यः । / 349 / / बुद्धोक्तवाक्यजनिते यदि न प्रमात्वं, बाधात् तदा भवतु तद्विरहेण बोधे । प्रामाण्यसिद्धिरिति किं परतो न सिद्धि - भङ्गयन्तरात् तव मता प्रमितौ द्विजाय ! ॥350 / / यस्मात् पृथक् तव मते विरहो न तुच्छो, बाधस्य किन्तु स भवेच्च तदन्यभावः । संवादिता भवतु वा गुणजन्यता वा, किं वाऽन्य एव परतः प्रमितिस्तु सिद्धा । / 351 / / वेदापौरुषेयत्वापाकरणम् - कण्ठदितोऽक्षरजनिर्जनताप्रसिद्धा, तेषां ततिः कथमजन्यतयाऽभ्युपेया । नित्यत्वतो भवतु तेन प्रमाणभावः, कस्मात् त्वदागमगतः पुरुषापलापात् । / 352 / / दोषाकलङ्कितमतिः पुरुषो न कोऽपि, तस्मात् त्वया श्रुतिरजन्यतयाऽभ्युपेता । प्रामाण्यरक्षणकृते न च सोऽपि कामः, सम्पत्स्यतेऽप्रमितिबुद्धिजनिप्रसङ्गात् । / 353 / / नो सत्त्वमात्रत इह प्रभवन्ति शब्दाः, शाब्यां परन्तु समयग्रहसव्यपेक्षाः । सङ्केतकर्तृपुरुषा न च दोषमुक्ता - स्तस्मात् कथं कथय मानमतिः श्रुतेः स्यात् । / 354 / / नैकान्ततो भवति कोऽपि विनाशधर्मा, नित्योऽथवा प्रमितिगोचरसञ्चरिष्णुः । अर्थक्रियाजनिरनित्यत एव नैवं, नो नित्यतो भवति किन्तु तदन्यतो यत् । / 355 / / कण्ठत्थिता मरुत एव विचित्रशक्ति - सामर्थ्यतस्तव मते ध्वनिशब्दवाच्याः । ये व्यञ्जका अभिमता जनकत्वभाजः, काद्यक्षरस्य च भवन्ति त एव किं नो । / 356 / / नित्यो विभुश्च तव सम्मत एष कादि - र्व्यङ्ग्यः कथं भवतु तैरविकारिरूपः । अव्यङ्ग्यरूपविगमे च कथं न जन्यः, पूर्वस्वभावविगमादपरस्य लाभात् । / 357 / / व्यङ्ग्योऽप्ययं यदि तु देशत एव तर्हि, सर्वात्मना भवति देशगतोऽथ देशात् । आद्ये विभुत्वविलयो नियतैकदेश - स्थित्याऽन्तिमे किमनवस्थितिदोषमुक्तिः ॥ 358 / / सर्वात्मना यदि तथाऽत्र मतोऽथ कादि - देशान्तरस्थपुरुषैरपि किं न तर्हि । तस्य श्रुतिर्भवतु वा निकटस्थितस्या - 'प्यश्रावणं तदिव किं न तदेकभावे । / 359 / / एकेन्द्रियग्रहणयोग्यतयाऽपि वर्णा, व्यङ्ग्या पृथङ् नियतवायुवलात् कथं स्युः । तत्त्वे समाधिकरणेषु विभिन्नतो न, व्यङ्ग्यत्वमत्र विवुधैरवलोकितं यत् । / 360 / / तस्मात् कथं वद भवेन्न यदैकवर्णो - 'ध्यक्षप्रथामुपगतो निखिलोऽपि कादिः । तत्काल एव प्रमितेः पदवी प्रपन्नो, युक्तं न चाऽवरणकल्पनमेषु युक्त्या । / 361 / /
Page #57
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ नो वायवो वरणकारिण आप्तमान्या - स्ते व्यञ्जकास्तव यतोऽभिमता वुधाग्र्य! / यद्व्यञ्जकं भवति तत्समजातिकं नो, दृष्टं क्वचिद् वरणकारितया च तस्य ॥362 / / शब्दे त्वयाऽऽवरणकारिण आदृताः किं, श्रोत्रेऽथवा यदि पुरस्सरकल्प इष्टः । तत्राऽपि किं वचनवद् विभवो मतास्ते, किं वाऽपकृष्टपरिमाणपवित्रिताश्च । / 363 / / आद्ये लयो नहि भवेद् विभुतान्वितेषु, नित्यत्वमेव भवताऽऽदृतमत्र यस्मात् । शब्दोपलब्धिकथयाऽपि गतं तथा च, बाधिर्यमेव जगति प्रथितं न किं स्यात् ? / / 364 / / अन्त्ये न चैकपवनेन विभोस्तु कादेः, स्यादावृतिर्बहव एव ततः प्रकल्प्याः । प्रत्येकमेव न तु तेषु प्रमाणमस्ति, तैरन्तराऽपि च गतिः खलु जन्यपक्षे । / 365 / / स्याद् व्यञ्जकेन पवनेन विरोधिवायो - स्तद्देशगस्य विलये किमु सर्वदा नो । तत्रस्थतद्वचनबुद्धिरतोऽप्यनेके, कल्प्या गुरुत्वमधिकं किमतः परं स्यात् । / 366 / / दोषस्त्वयं श्रुतिगतावरणेऽपि तस्मात्, कल्पोऽन्तिमोऽपि कथमत्र तवोपपन्नः । किञ्च क्रमोऽपि नहि युज्यत एव नित्ये, वर्णे द्विधा स हि यतोऽभिमतो वुधानाम् । / 367 / / देशात् क्रमोऽविरलदेशसमाश्रितेषु, मूर्तेषु पुष्पनिकरेषु यतोऽत्र दृष्ट: / जन्येषु तन्तुवसनेषु च कालजन्यो, दृष्ट: क्रमस्तदुभयं प्रकृते न चाऽस्ति । / 368 / / वायोर्यथैव गमनेऽपि न मध्यदेशे, स्वारम्भकावयवयोगविनाशजन्यः । नाशस्तथैव वचनस्य भवेन्न नाशो, विश्लेषतोऽवयवकस्य विशेषबन्धात् । / 369 / / एतेन पौद्गलिकतोपगमे परेण, प्राप्तिःश्रुतेर्नहि भवेद् वचनस्य नाशात् । द्रव्यान्तरप्रबलयोगत इत्यपास्तं, वायोर्न किं तव मतेऽपि तथैव नाशः । / 370 / / शक्तिग्रहोऽस्ति ननु यस्य न सोऽस्ति शब्द - स्तज्जन्यताऽभ्युपगमे व्यवहारकाले । यो वर्ततेऽथ स भवेन्न गृहीतशक्ति - स्तस्मान्न शाब्दमतिरार्हतसम्प्रदाये । / 371 / / इत्यादिदोषघटनाऽपि परप्रयुक्ता, स्यात् तस्य येन न मता वचनेषु जातिः । कत्वादिका निखिलकादिगता तु भिन्ना - भिन्ना समानपरिणामतया मता यैः । / 372 / / तेषां न दोषकणतोऽपि जिनानुगानां, स्पर्शो मते भवति पौद्गलिकेऽपि शब्दे । जाति विना नहि तवाऽपि घटादिकेऽर्थे, शक्तिर्मताऽनुगतजात्यभिधा प्रलापिन् ! / / 373 / / (युग्मम्) शक्या न जातिरिह वाहनदोहनादि - कार्यान्वयापगमतो हि विशेषभिन्ना । आक्षेपतो भवति नैव मतिस्तु शाब्दी, नो लक्षणाऽप्यनुपपत्तिमतिं विनाऽर्थे ॥ 374 / /
Page #58
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ सामान्यतो विरहितो न विशेष एव शक्यस्तथाऽननुगमेन भवेत् परन्तु । एतद्द्वयं भवति भिन्नमभेदयोगि, संसृष्टमेव वचसामिह शक्यमिष्टम् ॥375 / / शक्तस्तथा भवति नाऽनुगतस्वरूपो, नो व्यक्तिरूप इह कादिरसत्त्वयोगात् । सामान्यसंवलित एष विभिन्नरूपो, जन्योऽपि किं नहि भवेद् गमकोऽर्थराशेः ॥ 376 ॥ नित्यत्वतोऽस्ति वचसां यदि दोषमुक्ते - न भ्रान्तिबुद्धिजनने पटुता तदा किम् ? | तेनैव तेषु न भवेद् गुणयोगलभ्यं, प्रामाण्यमप्यनुमतं बुध ! ते मते तु ॥377॥ बौद्धागमादिषु यथा पुरुषस्य कर्तुः, स्मृत्या मता पुरुषकर्तृकता तथैव । वेदे स्मृतिर्नहि किमस्ति यतो न तस्य कर्ता प्रसिद्ध्यति पुमान् तव नीतिभीतः ॥378 ॥ सिद्धार्थकं च वचनं न मतं प्रमाणं, मीमांसकस्य तत एव न कर्तृसिद्धिः । विध्यङ्गतां स्तुतिपरत्ववलेन किन्तु, तस्याऽभ्युपेत्य फलवत्त्वमपि प्रशस्तम् ॥379 / / एतद्वचो नहि विचारपथं बुधानां, मीमांसकस्य कथमप्यवगाहतेऽत्र । स्वार्थे न चेद् यदि प्रमाणमसौ तदाऽस्य, विध्यङ्गताऽपि नियतस्य न भेदतः स्यात् ॥380॥ सर्वस्य सर्वविधिवोधितकर्मयोगः, स्यादर्थवादवचनस्य निरर्थकत्वे । बाध्यार्थकस्य यदि चाऽन्यपरत्वमस्य, नैतावता सकलमेव निजार्थशून्यम् ॥381॥ सिद्धार्थकाच्च वचसः स्मृतिरेव कर्तु - र्नो चेत् तदा सुगतकर्तृकतादिसिद्धिः । गमादिषु कथं भविता तथा च, द्वेषोऽपि तेषु भवतामनिमित्तकः स्यात् ॥382॥ सर्वज्ञविचारः सर्वज्ञ एव यदि कोऽपि भवेन्न वक्ता, युक्तस्तदा पुरुषदोषकृतस्तु दोषः । शब्द परं विदितसर्वपदार्थतत्त्व - स्तीर्थङ्करो न भवतां श्रुतिगोचरः किम् ॥383॥ सर्वज्ञता वचनकर्तृतया विरुद्धा, सिद्धा भवेद् यदि तदा न भवेत् स वक्ता । न त्वेतदस्ति वद काऽत्र तवाऽस्ति युक्तिः, सियेद् यया नहि पुमान्निखिलार्थविज्ञः । 384 / / स्वार्थावगाहिमतिजन्यमिह प्रसिद्धं वाक्यं प्रमाणमिति तेन विलक्षणेन । वक्ता प्रसिद्ध्यति विलक्षण एव लोके, व्याप्तिस्तथैव नियता न विपर्ययेण ॥ 385 ॥ दृष्टार्थकं च वचनं न जिनप्रणीतं, बाधां प्रमाणनिकरेण यतो निजार्थे । स्याद्वादलाञ्छिततनौ भजते तदैक्य वाक्यात् तदन्यदपि मानतयैव मान्यम् ॥ 386॥ एतादृशेन वचनेन निजप्रणेतृ सिद्धौ कथं न सकलार्थविदः प्रसिद्धिः । वाधप्रमाणविगमादपि किञ्च युक्ता, सर्वज्ञसिद्धिरनुमात्मतया प्रमाणम् ॥387॥ 31
Page #59
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ यद्वृद्धितोऽपचयवानिह यः प्रसिद्धो - 'त्यन्तप्रकर्षगमने ननु तस्य तस्य । आत्यन्तिकक्षय इतः सकलार्थविज्ञाद्, रागादिदोषघटनाऽप्यतिदूरमार्छत् । / 388 / / एतेन युक्तिनिकरोऽपि विभोः परस्य, सर्वज्ञतापनयनेऽभिमतो न युक्तः । तत्सम्मतं कथकपद्धतिमत्र युक्त्या - 'ऽनीयोपहन्ति जिनदर्शनविज्ञ इत्थम् । / 389 / / नन्वप्रमाणकमिहाऽभ्युपगन्तुमर्ह, प्रामाणिकैः किमपि नो तत एव वाच्यम् । सत्त्वे प्रमाणमिह सर्वविदः किमस्ति, प्रत्यक्षमत्र लभते न निजस्वरूपम् । / 390 / / यस्मात् परात्ममतिगोचरबुद्धिशाली, नाऽस्मद्विधोऽक्षजमतेः कथमप्यशक्तेः । अस्मद्विशिष्टजनुषां मतिरस्य चेत् त - च्छ्रद्धास्पदं जडमतिं विरहय्य कस्य । / 391 ॥ प्रत्यक्षपूर्वकतयैव न चाऽनुमानं, नो वाऽस्य साधकतया प्रथितोऽस्ति हेतुः । नैतादृशे तु विषयेऽस्त्युपमाप्रचारः, शब्दोऽपि नाऽत्र कुरुते मतिमुज्ज्वलाभाम् । / 392 / / यस्माद् वचो भवति सर्वविदः प्रमाण - मेतादृशे तु विषये न तु चर्मदृष्टेः । सिद्धे तु सर्वविदि तद्वचनत्वसिद्धि - रन्योन्यसंश्रयघटा प्रकृते ततः स्यात् । / 393 / / एकस्य सिद्धिरिह चेद् यदि भिन्नसर्व - ज्ञोक्तागमादपरतो ननु तस्य कस्मात् । तस्याऽपि भिन्ननिखिलार्थविदुक्तवाक्यात्, सिद्धिर्भवेद् यदि तदा सुदृढाऽनवस्था । / 394 / / अन्योन्यवाक्यजमतेः प्रभवा न सिद्धि - रन्योन्यसंश्रयलतापरिवेष्टनात् स्यात् । स्याच्चक्रकस्तदतिरिक्तसमाश्रये तु, नैतावता नियतसर्वविदः प्रसिद्धिः । / 395 / / ज्ञानं तथा निजगतं वचनेन सोऽपि, नोऽध्यक्षमन्यजनवृत्तितयाऽत्र कर्तुम् । सामर्थ्यवानिति न तत्समकालिकैश्च, ज्ञातो भवेन्ननु जनैरपि तत्त्वदृष्ट्या । / 396 / / नो भिन्नकालपुरुषैर्व्यवधानभाग्भिः, सर्वज्ञता परगता विदिता ह्ययोग्या । तामन्तरा त्वनुपपन्नमिहाऽस्ति किञ्चि - नैवाऽर्थतोऽपि तव सिद्ध्यतु येन विज्ञ ! ॥ 397 / / भावो ह्ययं भवति न प्रतिषेधदक्षा - भावप्रमाणविषयोऽस्य ततो न सिद्धिः । नैवोक्तभिन्नमिह तेऽपि मतं प्रमाणं, प्रामाणिकस्य स च केन प्रसिद्धिमेतु । / 398 / / नोत्पत्तुमर्हति तथा सकलार्थबोधो, हेतुं विना नियतदेशकतादिहानेः । हेतुस्तु तस्य नयनादि यदीन्द्रियं स्यात्, प्रत्यक्षता ननु तदोपगता तव स्यात् । / 399 / / तत्त्वे न तस्य सकलार्थप्रकाशकत्वं, नेत्रादिना नियमनाद् विषये स्वकीये । यस्मान्न चाक्षुषमतिः प्रतिबन्धकाना - मुच्छेदतोऽप्यविषयेऽत्र जनस्य दृष्टा । / 400 / /
Page #60
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ यद्यन्यगोचरचरोऽपि भवेत् कदाचि - दक्षान्तरस्य विषयो न तदेन्द्रियाणि । कल्प्यानि नेत्रप्रभृतीनि बहूनि यस्मात्, स्पर्शन्द्रियेण सकलेन्द्रियकार्यभावः । / 401 / / तस्माद् यदा नयनतोऽस्य मतिस्तदा नो, गन्धादिवस्तुविषया न च सर्ववित्त्वम् । अक्षान्तरादपि जनिर्यदि तस्य तत्रा - 'प्यक्षान्तरस्य विषयो विषयो न युक्तः । / 402 / / नो मानसं च बहिरिन्द्रियमन्तरेण, बाह्ये प्रवृत्तिमदतो न ततोऽपि तस्य । युक्ता जनिर्न च तथा विषयं विनैव, प्रत्यक्षबोध उपपद्यत एष विद्वन् ! / / 403 / / नाऽलौकिको भवति गौतमसम्मतोऽपि, सम्बन्ध इन्द्रियगणस्य समस्तभावैः । प्रत्यक्षबोधजनकोऽभिमतो वुधानां, तत्त्वेऽथवा सकल एव न सर्ववित् ! किम् । / 404 / / वाच्यत्वतः सकलमेव समानभावात्, सम्बद्धमत्र मनसो भवतां मतेन । तस्मात् समस्तविषयप्रतिभासनं किं, नाऽलौकिकाद् भवितुमर्हति सन्निकर्षात् । / 405 / / लिङ्गादयं यदि भवेदनुमानरूपो, व्याप्तिग्रहः प्रथमतः सकलेषु वाच्यः । नाऽध्यक्षरूप इह सोऽपि भवेद्धि तस्य, लिङ्गान्तरप्रभवतैव मता त्वया स्यात् । / 406 / / तत्राऽनवस्थितिलतापरिवेष्टनान्न, मुक्तिः कथञ्चिदपि ते भविताऽनुमायाम् । किञ्चाऽनुमामतिमतो यदि सर्ववित्त्व - मस्मादृशामपि कथं नहि सर्ववित्त्वम् । / 407 / / वाच्यत्वतः सकलमेव भवेत प्रमेय - मित्यादिकानुमितिरस्ति न किं तथाऽपि । नाऽस्मादृशां यदि भवेदिह सर्ववित्त्वं, किं श्रद्धयाऽपि तव केवलया भवेत् तत् । / 408 / / सादृश्यबुद्धिजनितोपमितेर्वलान्नो, सर्वज्ञता भवितुमर्हति पुंसि यस्मात् । सादृश्यगोचरतयैव मता बुधाना - मेषा न चाऽन्यविषया प्रमिताऽस्ति लोके । / 409 / / प्रत्येकशः सकलवस्तुमतौ समर्थ - शब्दोऽथ कोऽपि नहि विद्यत एव लोके । अस्त्यागमः परमसौ बहुविस्तृत्वा - नाऽशेषतोऽध्ययनगोचरसञ्चरिष्णुः ॥ 410 / / सर्वं विना किमपि नाऽनुपपन्नमर्था - पत्त्याऽपि सर्वविषयावगतिर्न युक्ता । नाऽभावमानविषयः खलु वस्तुराशि - स्तस्याऽसदर्थकतयैव यतः प्रसिद्धिः । / 411 / / नाऽभ्यासतोऽपि सकलावगमोद्भवः स्या - च्छक्तिं विहाय नहि सोऽपि प्रभुः क्रियायाम् । किं ताप्यमानमपि नीरमनेकशो वै, वह्नित्वमेति निजतत्त्वपरिक्षयेण । / 412 / / नोल्लङ्घनं च शतशः क्रियमाणमेव - मात्यन्तिकं क्वचिदपि प्रविलोक्यतेऽत्र । व्यापारराशिसहकारिसमन्वयेऽपि, नेत्रेण सौरभमतेर्जननं न दृष्टम् । / 413 / /
Page #61
--------------------------------------------------------------------------
________________ 34 // श्रीन्यायसिन्धुः ॥ - भ्रान्ति तथा परगतामवबोद्धुमीशो, भ्रान्तो भवेदपरथा नहि सर्ववित् स्यात् । ज्ञानं यतः स्वविषयेण विना कृतं न, बोधेऽवभासत इति प्रथितोऽत्र पन्थाः ॥ 414 ॥ प्रत्यक्षबाधिततयाऽप्यनुमा प्रतिष्ठां प्राप्नोति सर्वविदि नैव पराभ्युपेता । किञ्चानुमाऽपि परकल्पितपुंसि सर्व ज्ञत्वापवादकतयाऽप्रतिघाऽस्ति किं नो ॥ 415 ॥ पुंस्त्वादसावहमिवाऽल्पविदभ्युपेयो, नो सर्वविन्न च तथाऽऽगमसम्प्रणेता । वक्तृत्वतोऽहमिव सोऽपि च सर्वविन्नो, रागादिमानहमिवाऽयमपि प्रमाता ॥416 ॥ पूर्वापरौ न समयौ निखिलज्ञयुक्तौ, कालत्वतोऽभिनवकाल इव प्रसिद्धः । देशान्तरे प्रकृतदेश इवाऽस्ति नैव, सर्वज्ञ इत्यनुमितीरवधारयाऽन्तः ॥ 417 / / वक्तृत्वतो भवति तेन समानधर्मा, किं नाऽस्मदादिरित एव भवेच्च सोऽपि । अस्मादृशैश्च सदृशोऽल्पपदार्थवित्त्वात्, तस्मात् कथं भवति नोपमितेस्तु बाधा ॥418 ॥ शब्दस्त्वलौकिक इहाऽस्ति विधिप्रधानो, नो सिद्धिगोचरचरो न ततोऽस्य बाधः । किन्त्वस्मदादिरचिता वहवः प्रतीता स्तबाधका न भवतां श्रुतिगोचराः किम् ? ॥419 ॥ स्यात् सर्वविद् यदि तदा तव सम्मतोऽत्र, पञ्चप्रमाणविषयोऽपि भवेन्न चैवम् । तस्मान्न चाऽस्ति स इदं किमु बाधकं नो ऽभावप्रमाणमपि तद्विषयानुमायाः ॥420॥ किञ्चाऽस्य कीटमशकादिमतिः किमर्था, प्रेक्षावताऽपि भवताऽभिमताऽत्र पुंसः । सौख्यास्पदाभिमतसर्वमतिं प्रकल्प्य, नाऽनुग्रहः किमु कृतोऽस्य निजोपदेष्टुः ॥421 / / दुःखानुभूतिवशतः खलु दुःखभोगी, दुःखीति लोकसरणौ जनताप्रसिद्धः । दुःखं परस्य विशदप्रमया विजानन्, दुःखी भवेत् सकलविन्नहि किं तवाऽऽप्तः ॥422॥ इत्थं वदन् स्वगृह एव जनैरुपास्यो, मीमांसको भवतु नो बुधमण्डपेऽपि । वाङ्मात्रतोऽत्र नहि सिद्धिमुपैति किञ्चिद्, युक्तिर्न काचिदपि तेन सती प्रयुक्ता ॥423॥ प्रत्यक्षबुद्धिरिह नैव ममाऽपि मान्या, तत्खण्डनं क्षतिकरं न च सर्ववित्त्वे । नैवाऽनुमा तदुदयाऽपि च तत्र मानं, केनोपमानमिह मानतया प्रयुक्तम् ॥424॥ सामान्यतो भवति दृष्टमिहाऽनुमानं, तत्साधनाय निरुपद्रवयुक्तिसिद्धम् । ज्ञानप्रकर्षजनितो वचनप्रकर्षः, किं नाऽस्मदादिनियतो नियमो न येन ॥ 425 ॥ स्पष्टैकबोधविषया ननु सर्वभावाः, कस्याऽपि सातिशयवोधवतोऽत्र पुंसः । पञ्चाङ्गुलीवदभिधेयप्रमेयतादे - र्व्याप्तेर्न चाऽत्र विरहो न च दोषलेशः ॥ 426 / / - -
Page #62
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ सामान्यतो भवति यो मतिगोचरः सो - 'साधारणेन मतिगोचर इत्यतोऽपि । सत्त्वादिना मतिगता ननु सर्वभावाः, कस्याऽपि बोधविषया नियतस्वरूपैः । / 427 / / व्याप्तिग्रहोऽपि सुलभो मनसो हतो वा, किं वाऽन्यतोऽस्तु भवतामपि मान्य एषः । धूमानुमानमपि तेन विना कथं स्याद् ?, यत्रोभयोरिति गतिर्भवतैव दत्ता । / 428 / / सिद्धार्थकस्य वचनस्य च पूर्वनीत्या, प्रामाण्यमत्र भवतामपि सम्प्रसिद्धम् । तत्त्वे च तस्य भवदागमतोऽपि सिद्धि - हस्तस्थरत्नमतिवत् किमु नाऽस्ति विद्वन् ! / / 429 / / प्रत्यक्ष एव स च केवलवोध इष्टो, जैनैस्तदावरणकर्मलयोऽस्य हेतुः । नाऽक्षोद्भवत्वमिह लक्षणमस्य किन्तु, स्पष्टत्वमेव विशदीकृतमार्हतैर्यत् । / 430 / / तस्माद् विकल्पनिकरो भवतोऽर्थवान्नो, हेतूद्भवत्वविषये जिनतन्त्रसिद्धः । स्वाभाविको हि गुण आत्मनि बोधरूपो, निःशेषकर्मविलये प्रथते विशुद्धः । / 431 / / अभ्यासतो भवति नैव प्रकर्षनिष्ठा - 'न्यौपाधिकस्य प्रकृते तु कथं न सा स्यात् । नैर्मल्यमम्भसि न किं कतकप्रयोगे - 'त्यन्तप्रकर्षपरिणामि जनेन दृष्टम् । / 432 ॥ भ्रान्तिं तु यद्यपि परस्य स वेत्ति तेन, भ्रान्तत्वमस्य च तथाऽपि न युज्यते यत् । भ्रान्तेः प्रमाणविधयाऽवगतौ भवेत् तद्, भ्रान्तित्वतोऽवगमने तु प्रमातृतैव । / 433 / / ग्राह्यांशतोऽपि प्रकृतेऽस्ति न तस्य भावो, भ्रान्तो तु तद्विषयताद्यवगाहनेऽपि । यन्नाऽस्ति यत्र ननु तस्य मतौ तु तत्र, तत्किं न तद्विषयताऽस्ति तदप्रमायाम् । / 434 / / अध्यक्षबाध इह योग्यतया प्रसिद्धे, ग्राह्ये भवेन्नहि परस्तु परस्य योग्यः । त्वदर्शितानुमितितो न भवेच्च वाधा, नैकत्र दर्शनवलान्नियमो हि युक्तः । / 435 / / मीमांसकत्वमपि जैमिनितोऽन्यथा स्यात्, पुंस्त्वादितोऽपहृतसत्त्वमदर्शनं किम् । रथ्यानरे भवतु नो नियमोऽत्र येन, कश्चिद् विशेष इह नैव निभालितोऽस्ति । / 436 / / प्राभाकरोऽपि पुरुषत्वसमन्वयेन, मीमांसको नहि भवेत् स इवाऽल्पबुद्धिः । एतादृशानुमितयः स्ववधाय कृत्यो - त्थानं भवेयुरिति तद्धृदये कुरुष्व । / 437 / / तात्कालिकैरविदिताखिलवेदतत्त्वे - तिऔ बभूव तव जैमिनिरत्र यद्वत् । तद्वज्जिनोऽपि विदिताखिलवस्तुतत्त्वो, ज्ञातो विनेयभविकैरिह किं न मान्यः ? ॥438 / / व्याख्यातृतागुणबलेन यथा त्रिवेदी, वेदैकभागविदुषामपि जैमिनिर्वः । ज्ञातो बभूव किमु नोऽपि तथैव नोऽर्ह - त्सिद्धान्तदेशविदुषां विदितोऽखिलज्ञः । / 439 ॥
Page #63
--------------------------------------------------------------------------
________________ 36 // श्रीन्यायसिन्धुः ॥ साधर्म्यतो यदि भवेन्नहि सर्ववित् स, मीमांसकोऽपि तव जैमिनिरत्र न स्यात् । सामान्यतोऽथ नियमो वचनस्य चाऽस्ति, बुद्ध्यैव नाऽल्पविषयावगमेन विद्वन् ! ॥440॥ स्वात्मस्थितं ह्यनुभवन् ननु दुःखराशि, स्वाभेदतो भवति कर्मठ ! दुःखभोगी । अन्यात्मनिष्ठमवयन्नपि च प्रमाता, दुःखं कथं भवतु सर्वविदस्य भोक्ता ॥441 / / आप्तोक्ततागुणबलाद् वचनं प्रमाणं, प्रामाण्यसिद्धिरपि तत्र ततस्ततोऽस्तु । किञ्च प्रमाणमपि जैमिनितन्त्रसिद्धं नाऽस्ति स्वतो भवतु कस्य प्रमात्वमिष्टम् ॥442 ॥ व्यापार एष कथितो ननु तैः प्रमातु- र्याथार्थ्यमर्थनियतं प्रथते हि तस्मात् । व्यापारयुक्त इह कार्यभवे समर्थो, हेतुर्न तं तु विरहय्य पटुः क्रियायाम् ॥443॥ नवीदृशो नियम आद्रियते भवद्भिर्व्यापार इष्ट इह हेतुरथाऽप्यहेतुः । आद्येऽनवस्थितिरथाऽनियमप्रसङ्ग, व्यापारतद्विरहकल्पनया भवेत् ते ॥444 ॥ अन्त्ये स्वभावविलयोऽजनको यतो न, व्यापारतापरिगतो विबुधप्रसिद्धः । व्यापारभिन्नजनकस्य च तद्व्यपेक्षा, नो तस्य सेति यदि कोऽत्र विशेष इष्टः ॥ 445 ॥ नो तत्स्वभावशरणेन पदप्रसारो, युक्तोऽत्र युक्तिशरणैकप्रकल्प्यरूपे । प्रत्यक्षसिद्धिविषये खलु तत्र तस्या - 'र्थापत्तितो भवति कल्पनमत्र नैवम् ॥446॥ व्यापार एष किमु जन्यतया मतस्ते, किं वा न जन्य इति नाऽत्र तृतीयकल्पः । आद्ये न हेतुमपेक्ष्य भवेच्च जन्म, निर्हेतुकस्य नियमो नहि युज्यते यत् ॥447 ॥ व्यापारयुक्त इह चेद् यदि तस्य हेतु - स्तत्राऽप्यपर्यवसितिर्भवतामवार्या । व्यापारमुक्तमपि तज्जनकं मतं चेत्, तस्यैव तर्हि नहि कल्पनमर्थवत् स्यात् ॥448 ॥ अन्त्ये सदैव विषयावगतिः प्रसक्ता, आत्मा तदन्वित इहाऽस्ति सदा प्रमाता । अन्धोऽपि पश्यतु घटादिपदार्थराशीन् नेत्रादिकं विफलमेव तव प्रसक्तम् ॥449 / / भट्टेन किञ्च स हि नेन्द्रियगोचरस्तु प्रोक्तोऽनुमाविषय एव मतस्तथा च । स्याज्ज्ञातताऽनुमितिहेतुरथाऽस्य किं वा ज्ञप्तिस्तु तेन जनिता प्रथमो न युक्तः ॥450॥ ज्ञानस्य बाह्यविषयेण न चाऽस्ति बन्धो, नो तं विना नियतबाह्यगता तु सा स्यात् । सम्बन्ध इष्ट इह चेत् तव कोऽपि तर्हि, किं ज्ञातताभ्युपगमेन निरर्थकेन ॥ 451 ॥ ज्ञानं च सर्वमिह साम्प्रतगोचरं न भूतं भविष्यदपि यद् विषयीकरोति । नो ज्ञातता भवितुमर्हति तत्र तस्माज्ज्ञानं प्रसिद्ध्यतु तयाऽनुमितेः कथं ते । / 452 ॥
Page #64
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ किञ्चेष्टतादिकमपि प्रथितं न कस्मादिच्छादयोऽप्यनुमितेर्विषयास्ततः स्युः । ज्ञाता तथा भवति साऽनुमितौ समर्था, तत्राऽनवस्थितिरपर्यवसानतः स्यात् ॥453 ॥ व्याप्तिग्रहोऽपि च तया सह तस्य वाच्यः, सोऽपि प्रसिद्ध्यति न तामपरां विहाय । एषाऽनवस्थितिलता त्वपरोदिता स्यात्, तस्मात् कथं कथय तस्य तयाऽनुमाऽस्तु ॥454 ॥ ज्ञप्तिः फलं यदि भवेदनुमापकं सा, स्वेनैव सिद्ध्यति तदोत विभिन्नबोधात् । आधे तयैव निखिलो व्यवहार इष्टः स्यात् तेऽन्यवोधपरिकल्पनमर्थवन्नो ॥ 455 ॥ अन्त्ये ऽनवस्थितिनिपातभयान्न मुक्ति - र्ज्ञाता यतो भवति साऽनुमितौ तु हेतुः । व्यापारतोऽस्ति नहि कोऽपि विशेषलेश - स्तस्याः किमर्थमिह कल्पनमादृतं स्यात् ॥ 456 ॥ प्राभाकरोऽत्र विषये न कथाधिकारी, संवेदनं भवतु येन तदुक्तमिष्टम् । ज्ञानत्वमेव प्रमितित्वमनेन बोधे, प्रोक्तं भ्रमत्वमपरं न च तस्य किञ्चित् ॥457॥ भेदाग्रहः खलु प्रवर्तक इष्यते तै- र्भ्रान्तिस्थले परमसौ न विचारमार्गे । सुप्तस्य तेन नहि जायत एव यल- स्तुच्छस्ततो नहि स तेऽपि मते भवेच्च ॥458 ॥ भेदाग्रहो भवति ते ननु पर्युदास - वृत्त्या त्वभेदमतिरेव तथा च सिद्धा । भ्रान्त्यात्मिका मतिरिति स्वत एव नैव, बोधत्वतो भवति मात्वमतेः प्रसिद्धिः ॥459 ॥ ज्ञप्तौ यथैव परतश्च भवेत् प्रमाणं, कार्ये तथैव परतो विनिभालनीयम् । प्रमात्वधिकृता प्रकृते ततो न स्याद्वादपक्षविमुखः परतोऽपि पक्षः ॥ 460 ॥ वेदान्तमतखण्डनम् मीमांसके प्रतिहते न च सर्ववस्त्व द्वैतप्रवादिमतमप्यनुमोदनीयम् । युक्तिः समा तदुभयोर्हि निराक्रियायां, पूर्वप्रदर्शितदिशा त्ववधारणीया ॥461 ॥ शून्यत्ववादिमतखण्डनदर्शितोक्त - नीतिस्तथा भवति तस्य निराक्रियायाम् । विज्ञानवादपरिमर्दनयुक्तिजालो - 'प्यस्त्येव किञ्च तदुपज्ञप्रकारमार्गे ॥ 462 ॥ सर्वं सदेव हि विश्वमसत् तथा नो, आविद्यकं भवति किन्त्विह दृश्यवस्तु । एतच्च तैरुपगतं परमत्र तत्त्वं ज्ञात्वाऽपि नो विशदयन्ति तदेव चित्रम् ॥463 ॥ जात्यन्तरे भवति वस्तुनि नैव दोषः, प्रत्येकपक्षमवलम्ब्य यतोऽस्य वृत्तिः । यद् व्यावहारिकमिदं तव सत्त्वमिष्टं तत् पारमार्थिकतयैव विचारयाऽन्तः । / 464 / / शून्यत्वमस्य जगतो न विना प्रमाणं, प्रामाणिकस्य निकटे तव सिद्धिमेति । प्रत्यक्षमानमिह सत्त्वप्रसाधकं न मिथ्यात्वसाधकतयाऽभ्युपगन्तुमर्हम् ॥465 ॥ 37
Page #65
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ मानान्तरं भवति किन्तु ततोऽपि नैव, प्रत्यक्षवाधिततया तदुपैति सिद्धिम् । स्याद्वादतः सकल एव तथा च हेतु - र्जात्यन्तरस्य गमको न तु शून्यतायाः । / 466 / / दृश्यत्वतो जगति तेऽभिमतं न सिद्धिं, मिथ्यात्वमेति बुध ! दोषततेर्विलासात् । लिङ्गं त्विदं यदि न दृश्यमतो न सिद्धि - तिं यतो भवति लिङ्गमिह प्रमाणम् ॥ 467 / / दृश्यं भवेद् यदि तदा स्वयमेव मिथ्या, नाऽन्यानुमाजननशक्तियुतं भवेत् तत् । व्याप्तिस्तथा भवति नाऽत्र न पक्षताऽस्ति, रूपत्रयं तव मतं च न युज्यतेऽस्मिन् । / 468 / / शब्द: स्वयं तव मते नहि सत्यरूपो, मिथ्यात्वसिद्धिरपि तेन कथं घटेत ? / शक्तिग्रहाद्यपि न चाऽस्ति न शाब्दबोधः, श्रोता न चाऽस्ति न च कोऽपि तवाऽस्ति वक्ता । / 469 / / ब्रह्मात्मकं यदि भवेत् प्रथितं च विश्व - मद्वैतवाद इह तर्हि तव प्रसिद्धयेत् । स्तम्भो घटः पट इति प्रविभेदतो न, प्रत्यक्षबुद्धिरुपपद्यत एव तत्त्वे । / 470 / / निष्टङ्कनं भवति चाऽक्षमतेर्घटादे - न स्वान्यभेदकलनां हि विनैव तस्मात् । भेदावगाहिमतितस्तव बाध्यमाना, नाऽद्वैतबुद्धिरपि सिद्धिपथं प्रयाति । / 471 / / सत्त्वं रजस्तम इति त्रितयस्वरूपा, माया मता मम तु सा निखिलेषु सत्ता । वादोऽपि नाम्नि परमत्र न तत्र काचि - दानिर्जिनैकशरणानुगतप्रकारे । / 472 / / सत्त्वं स्थितिर्भवति जन्म रजोगुणोऽत्र, नाशस्तमोगुण इति त्रितयात्मकं यत् । सत्त्वं मतं सकलवस्तुगतं जिनानां, तादात्म्यसंवलितभेदयुतं मिथस्तत् । / 473 / / यत्स्वप्रकाशमिह तत्र तमो न दृष्टं, ब्रह्मस्वरूपनियता कथमस्त्वविद्या । विद्या तथा भवति नो विषयं विनैव, तत्त्वेऽथवा ननु तयोरिह को विशेषः । / 474 / / वाङ्मात्रतो विशदबोधप्रकाशमानं, विश्वं न चाऽपलपितुं खलु शक्यमन्यैः । एवं स्थितौ भवति तन्मतमेव मिथ्या, तत्प्रक्रियाश्रयणमत्र बुधैर्न कार्यम् । / 475 / / न्यायमतखण्डनम् - ज्ञानस्वरूपमपि यस्य मते न सिद्ध्ये - नैयायिकस्य न कथाकरणेऽधिकारः । व्यक्तिं विनैव ननु धर्मपरीक्षणं हि, खे चित्रनिर्मितिसमं प्रवदन्ति विज्ञाः । / 476 / / आत्मा यतो भवति तस्य मते प्रमाता, ज्ञानं प्रमा तदुभयोः समवायवन्धः । एतत् त्रय नहि प्रमाणपथं प्रयाति, प्रामाण्यतत्त्वमननं व तदाऽस्वतोऽस्तु । / 477 / / 1. नो तस्य गौतमसुतस्य कथाधिकारः इति वा पाठः ।
Page #66
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ नित्यो महान् सकलमूर्त्तगतोऽयमात्मा, नैकान्ततो भवितुमर्हति सत्त्वहानेः । / बौद्धोक्तयुक्तिकवलेन भवेन्न नित्यो, माने महत्यपि न मानमिहाऽस्ति किञ्चित् ॥478 ॥ प्रत्यक्षतः सकलदेहभृतां स्वदेह - तुल्यात्ममानविषयैव मतिः प्रसिद्धा । प्रत्यक्षबाधिततयाऽनुमितिर्न चाऽत्रा - 'त्यन्तप्रकृष्टपरिमाण प्रसाधिका स्यात् ॥479 ॥ नैवाऽपकृष्टपरिमाणतया महत्त्वे, कार्यत्वतो भवति नाशप्रसञ्जनं च । व्याप्तिस्तयोर्नहि प्रयोजकमन्तरेण येनाऽऽत्मनोऽपि विलयोऽर्थत आगतः स्यात् ॥480 ॥ किञ्चाऽस्य मानमपि नस्तनुनामकर्मोद्भूतं मतं भवति तन्न च नित्यमेव । नाशेऽथ तस्य च भवेदनुगामिनोऽपि जीवस्य तत्परिणतस्य लयः कथञ्चित् ॥481 / / नो सर्वथा जिनमते विलयोऽस्ति कस्या 'प्येवं स्थिते न परदर्शितदोषपोषः । यत्खण्डनेऽप्यवयवस्य तनोः करादे स्तद्देशखण्डनमिह प्रवदन्ति वृद्धाः ॥482 / / कम्पोपलव्धिरत एव च खण्डितेऽंश, आत्मप्रदेशगमनादुपपद्यते नः । नो नो मनोऽन्तरप्रवेशविकल्पनेन, कम्पोपपादनपरिश्रमदुःखलेशः ॥ 483 ॥ एतेन सावयवताऽल्पमहत्त्वयोगात्, संयोगजत्वमुपगम्य विनाशिताऽस्य । तन्नाशतो ननु परेण प्रदर्शिता या सेष्टप्रसञ्जनतया क्षतिकारिणी नो ॥ 484 / / नो प्रक्रियाऽपि परमार्थत इष्यते सा, नैयायिकोपरचिता परमार्हतैस्तु । संयोगनाशमनपेक्ष्य यतो विनाशः, केयूरभावपरिणामककुण्डलस्य । / 485 / / किञ्चाऽनुमानमपि देहसमानमान, आत्मन्यवाधिततयाऽत्र प्रवर्त्तते नः । यत्रैव यो भवति दृष्टगुणः स तत्र, कुम्भादिवद् भवति चाऽत्र न दोषलेशः ॥ 486 | | नित्ये विभौ च नहि कर्मकलापवन्धो ऽभावे च तस्य सुतरां नहि मुक्तियोगः । नो जन्म मृत्युरपि नैव न कर्तृभोक्तृ भावौ तथाऽविचलितात्मनि तार्किकाणाम् ॥487 ॥ नोऽदृष्टमिष्टमखिलेऽपि च जन्यभावे, हेतुर्बुधाग्र्य ! ननु येन विभुस्तवाऽसौ । सिद्ध्येत् समस्तजनिमत्सु च तस्य योग- सम्पादनार्थमिति भावय तार्किक ! त्वम् ॥488॥ वायोर्गतिर्हुतभुजो ज्वलनं स्वभावात्, स्वस्वस्वभावनियता हि समस्तभावाः । किञ्चाऽपराद्धमणुभिस्तव येन तेषु, नाऽनन्तशक्तिमवलोकयसे स्फुटाभाम् ॥489 / / किञ्चाऽस्त्वदृष्टमिह कारणमर्थराशौ, नैयायिकस्य न ततोऽपि विभुत्वसिद्धिः । स्वाधारयोगपरिकल्पनमन्तराऽपि शक्त्यैव यद् भवितुमर्हति हेतुताऽस्य ॥490॥ - - - 39
Page #67
--------------------------------------------------------------------------
________________ 40 // श्रीन्यायसिन्धुः ॥ वैचित्र्यमेव शरणं विभुवादिनोऽपि, यलो यतो नहि ततोऽर्थभवे समर्थः । यले कृतेऽपि बहुशो न मुखं प्रयाति, ग्रासो विनैव च करग्रहणं जनानाम् । / 491 / / आकर्षणं भवति तं च विनाऽपि मान्यं, स्पर्शादयो मणिगुणादयसस्तवाऽपि । सान्निध्यतो न च परोऽस्ति तयोस्तु प्राप्ति - !'दृष्टकल्पनमिहाऽपि तव प्रशस्तम् । / 492 / / शत्रोर्यथा मरणहेतुरयं तथैव, श्येनादियागजनितः सुहृदो न किं स्यात् । उद्देश्यताद्यपरबन्धमुरीकरोषि, चेत् तीलं विभुतयाऽऽत्मप्रकल्पनेन । / 493 / / संसर्गसङ्घटितमेव न कारणत्वं, शक्त्यात्मकं भवति किन्तु जिनागमे तत् । शक्तिः स्वकार्यनियता नियतात्मभाव - स्थित्या भवेनियतकारणगैव किञ्च ॥ 494 / / स्याद् गौरवं तव विरोध्यविरोधकत्वे - 'वच्छेदकस्य नियतस्य प्रवेशनेन । यस्माद् घटात्मनि मतेर्विरहेऽपि देहा - त्मन्यस्ति बुद्धिघटनैकविभुस्वरूपे । / 495 / / ज्ञानादिकं प्रति तनोर्जनकत्वमेवं, स्यात् कल्पनीयमिति गौरवमत्र किं न ? / / आपादकापगमतोऽविभुतामते नो, नाऽऽपत्तिरस्ति तत एव न गौरवं स्यात् । / 496 / / ज्ञानादिकं च नहि तत्र परप्रकाशे, सिद्धयेत् कुतोऽस्य ननु साश्रयता गुणत्वात् । तत्तच्छरीरनियमोऽपि विभोर्न युक्तो, ज्ञानादि तन्नियमितं सुतरां न च स्यात् । / 497 / / नाऽदृष्टतोऽपि नियमस्तव युज्यतेऽत्र, तस्यैव यन्न च नियामकमस्ति किञ्चित् । स्वस्वामिभावनियमोऽपि कथं तथैवा - 'दृष्टात्मनोर्नियतयोरुपपद्यते ते । / 498 / / न्यायमतखण्डने ईश्वरविचारः - नन्तदर्थमिह सर्वपदार्थविज्ञो - 'धिष्ठायकोऽक्षिचरणानुमतो महेशः । पश्यन् स एव नियतात्मगतं त्वदृष्टं, स्वस्वामिभावनियमेन करोतु किं नो । / 499 / / कार्यं सकर्तृकमिति स्वत एव लोकैः, सामान्यतोऽत्र नियमोऽवगतो घटादौ । भूम्यङ्कुराद्यवयवित्ववशात् प्रसिद्धं, कार्यं स्वकर्तृशिवसाधनतत्परं नः । / 500 / / स्यालाघवात् स विभुरेकतयैव मान्यो, ज्ञानाद्यजन्यमत एव भवेच्च तस्य । नित्यत्वतो भवति चाऽविनिगम्यभावा - ज्ज्ञानादि सर्वविषये परमेश्वरस्य । / 501 / / एतावता सकलवित् सकलप्रणेता, युक्त्या प्रसिद्ध्यति तथा सति तत्र मानम् । शब्दोऽपि तद्विरचितो नहि धर्म्यसिद्धि - दोषादितोऽनुमितितोऽस्य निराक्रियाऽस्ति । / 502 / / इत्यादिगौतमसुतैरुपगीयमानं, न्यायानुसारिपथवर्ति न युक्त्यभावात् । युक्तिः सती भवति वस्तुप्रसाधिका या, नैकान्तवादिमतनिर्भरतो भवेत् सा । / 503 / /
Page #68
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ नाऽचेतनं भवति चेतनसव्यपेक्ष - मेव स्वकार्यजनने पटुरित्यमन्दैः । व्याप्तिर्मता तव तु येन प्रवृत्तिभाज - स्तत्प्रेरिता अणुमुखाः स्वत एव नैवम् । / 504 / / नाऽकारणाद् भवति कार्यमतोऽनुमा स्यात्, कार्येण हेतुविषया न ततो महेशः । कर्ता प्रसिद्ध्यति यतो नहि जन्यमात्रे, क; विनाऽभवनमव्यभिचारि दृष्टम् । / 505 / / यदृष्टिमात्रत इह स्मृतिरस्ति कर्तु - स्तादृम्पदार्थजनको भवतोऽस्तु कर्ता । क्षित्यङ्कुराद्यनुभवेऽपि न जायते यत्, कर्तुः स्मृतिर्न च सकर्तृकमिष्यते तत् । / 506 / / एकत्र दर्शनबलाद् यदि कार्यमात्रे, कर्ता मतो जनक ईश इहेन्द्रमूर्ध्नः । किं कारणं नहि नरो भवतां मते स्यात्, कुम्भादिवद् भवति सोऽपि मृदो विकारः । / 507 / / कर्ता शरीररहितो न च सम्प्रसिद्धो - 'दृष्टोऽपि चेत् तव मतो नियमानुरोधात् । क्षित्यकुराद्यपि घटादिविलक्षणं न, कार्यं तदा किमिह दृष्टमकर्तृकं स्यात् ? / / 508 / / कार्यत्वतो भवतु कारणजन्यताऽस्य, तत्राऽपि लाघवबलादणुजन्यतैव । भासेत लैङ्गिकमती भवजन्यता तु, नो गौरवप्रतिहता तव नीतिरीतेः । / 509 / / एकान्ततस्तव मता न च कार्यताऽत्र, पक्षेऽस्त्यतो भवति नो किमु हेत्वसिद्धिः । सामान्यतो भवति साऽव्यभिचारिणी नो, आत्माद्यपक्षगमनादिति चिन्तनीयम् । / 510 / / एतेन नाऽवयविताऽपि मता तव स्यात्, कार्यत्वसिद्ध्यनुगुणा शशशृङ्गकल्पा । सामान्यतो भवतु सा न तयाऽर्थसिद्धिः, काचित् तवाऽभिलषितेति विचारयाऽन्तः । / 511 / / ज्ञानत्वतो निखिलमेव भवेच्च जन्यं, ज्ञानं तदन्यदपि तेऽनुमतं कथं स्यात् । किं वा तथैव न घटादिविलक्षणं सत्, कार्यं मृदाद्यपि मतं तव कर्त्रजन्यम् । / 512 / / संवेदनं स्वत इहोपगतं त्वया नो, जीवात्मबोधगतमीश्वरबोधगं तत् । ज्ञानत्वतो भवितुमर्हति नैव तद्वत्, सर्वज्ञता वद तदाऽस्य कथं नु युक्ता । / 513 / / जात्या समानमपि तन्निखिलावगाहि, स्वात्मावभासि च विलक्षणमिष्टमस्य । कार्यत्वतस्तदिव तुल्यमकर्तृकं च, कुम्भादिनाऽङ्कुरमृदादि विलक्षणं सत् । / 514 / / जन्यस्य वृत्तिनियमो ननु कार्यभावाद्, यद् येन जन्यमिह तन्नियतं तदस्तु । ज्ञानं तु तत् तव मते नहि जन्यमिष्टं, कस्मात् ततो न सकलात्मगतं भवेत् तत् । / 515 / / एतेन सर्वविषयत्वप्रसाधिका ते, युक्तिर्भवेत् सकलवृत्तिप्रसाधिकाऽपि । अत्र स्वभाव उररीक्रियतेऽथ तर्हि, कर्तुर्विनाऽपि तत एव न किं मृदादि ? / / 516 ॥
Page #69
--------------------------------------------------------------------------
________________ // shriinyaaysindhuH|| स्यालाघवाद् यदि न सर्वगतः स बोध - स्तेनैव सर्वविषयोऽपि न युज्यतेऽथ । एकत्र तद्विनिगमो न परत्र चेत् तत्, तुल्यं निभालय मृदादिषु कार्यतायाम् । / 517 / / कर्तृत्वमस्य यदि बोधप्रयलकाम - संसर्ग एव ननु तर्हि समस्तभावे । कर्तृत्वमापतितमस्य ततो न नित्यं, किञ्चित् तवाऽप्यभिमतं स्थिरतामुपैतु । / 518 / / यद्धेतुगोचरमतिर्ननु तस्य कर्ता, नाऽन्यस्य तद्विगमतो यदि सम्मतस्ते । ज्ञानादि तर्हि नहि केवलमर्थकारि, कार्यव्यवस्थितिरिहाऽन्यवलाद् यतोऽभूत् । / 519 / / कर्ता न सर्वजनकावगतौ समर्थः, कुम्भादिकार्यजननेऽप्यवलोकितोऽस्ति । यस्माददृष्टमपि कारणमस्त्यदृष्ट - कालादिकं घटपटादिविधानदक्षैः । / 520 / / एवं समस्तजनकावगतेरभावे - 'पीशोऽङ्कुरादि विदधातु ततो न तस्य । स्यात् कल्पनं सकलकारणप्रेरकत्वा - दज्ञातहेतुरपि किं न करोतु कार्यम् ? / / 521 / / सामान्यतो न वपुषाऽनुविधानमस्ति, कार्यस्य तेन नहि कारणमिष्यते तत् । कर्ताऽपि नैव सममस्ति विलोक्यमानं, प्रेक्षावता तदिति सोऽपि न कारणं ते । / 522 / / न प्रक्रियानुसरणेन भवेद् व्यवस्था, कर्ता प्रसिद्ध्यतु यतो निखिलेऽपि कार्ये । किचाऽन्वयो न नियतो व्यतिरेक एव, किन्त्वत्र कारणतयाऽभ्युपगम्यमाने । / 523 / / ईशस्त्वया सकलकालगतो मतोऽस्ति, काले ततो न विरहोऽस्य तथा न देशे । व्याप्त्याऽन्वयादिति कथं व्यतिरेकशून्ये, हेतुत्वमप्युपगतं तव सिद्धिमेतु । / 524 / / ज्ञानादयो निखिलकार्यजनौ समर्था, व्यापारतामनुभवन्ति सदैव तस्य । कार्यं ततो निखिलमेव सदैव किं न, सामग्र्यभाजि जनके न जनेर्विलम्वः । / 525 / / सोऽपेक्षते यदि परं सहकारिणं त - नित्यं भवेदुत ततो व्यतिरिक्तमेव । आद्ये भवेज्जनिमतां न जनेर्विलम्बः, कर्ता सदाऽस्ति सहकारिकरम्बितो यत् । / 526 / / अन्त्ये स ईश्वरकृतोऽभ्युपगम्यते चेत्, तस्याऽपि किं नहि भवेच्च सदैव जन्म । तत्राऽपि सोऽन्यसहकारिसमाश्रयेण, हेतुर्भवेद् यदि तदा सुदृढाऽनवस्था । / 527 / / इष्टानवस्थितिरियं हि प्रमाणमूला, विश्वव्यवस्थितिरियं न यतोऽन्तरा ताम् । इत्यादितार्किकवचो न विचाररम्यं, भावावबोधविरहेण प्रवर्तमानम् । / 528 / / अन्यानि यानि जनकानि त्वयोदितानि, वस्तूनि तान्यपि महेशकृतानि चेत् स्युः । सर्वाणि तानि न भवन्ति सदैव कस्मा - देवं स्थितौ च जनकानि कुतः क्रमेण । / 529 / /
Page #70
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ तत्राऽनवस्थितिलता न हृदि स्थिता ते, जैनैरपीह ननु सोपगतैव यस्मात् । किन्त्वीदृशस्य समपेक्षण ईश्वरस्या - 'पेक्षानवस्थितिघटा त्वपरैव काचित् । / 530 / / तत्कारणानि यदि नेश्वरसम्भवानि, तैरेव किं भवति नो व्यभिचारि लिङ्गम् । प्रेक्षावतां भवति किञ्च प्रयोजनेन, व्याप्ता प्रवृत्तिरिह नेतरथा क्रियायाम् । / 531 / / सम्प्राप्तकामनिकरस्य महेश्वरस्य, नो ते प्रपञ्चकरणात् किमपीष्टमिष्टम् । क्षित्यकुरादिकमयं विदधातु कस्मात्, प्रेक्षाऽथवा किमु भवेन्न त्वयाऽस्य लुप्ता ॥ 532 / / कारुण्यतो भगवतो यदि ते प्रवृत्तिः, सृष्टिर्भवेच्छुभमयी न च तद्विरुद्धा । क्रीडा तु रागनियता न भवेन्महेशे, न क्रीडयाऽपि तत एव जगत्प्रवृत्तिः । / 533 / / दुःखापनोदनकृते च भवेद् विलासः, किं वा सुखाय तदुभावपि नो महेशे ॥ स्वातन्त्र्यमात्मनियतं सकलेषु पश्यन्, दुःखान्वयं जगदिदं प्रकरोतु कस्मात् । / 534 / / धर्माद्यपूर्वसहकारिवशान्महेशो, वैचित्र्यशालि जगदेव करोति नाऽन्यत् । एवं मतं यदि तदा परतन्त्रतैव, स्वातन्त्र्यमस्य नहि तेऽभिमतं तु युक्तम् । / 535 / / धर्मं विलोक्य ननु तेन सुखं करोतु, पापं विलोक्य विरतोऽस्तु च दुःखसृष्टेः । एवं कृते भवति नो परतन्त्रताऽनु - कम्पाऽपि सर्वजनिमत्सु प्रकाशिता स्यात् । / 536 / / पापं विधाय पुनरस्य विनाशकर्तु - भोगेन् मूढजनतोऽप्यपकृष्टताऽस्य । नूनं भवेन्न नियमोऽस्ति तथा विनाशो, भोगेन कर्मपटलस्य न चाऽन्यथेति । / 537 / / ज्ञानाग्निनाऽप्यशुभकर्मततेर्विनाशः, शास्त्रे तवाऽपि ननु सम्प्रतिपन्न एव । ज्ञानं स्वसन्ततिगतं न कथं विधाय, सर्वोपकारनिपुणोऽप्यभवन्महेशः । / 538 / / दण्ड्याय दण्डमिह यन्नृपतिर्ददाति, रागादिदोपकलितो व्यपदिश्यते तत् । दण्ड्यापकारविषये च न कर्तृताऽस्य, शम्भुस्तवाऽभिलषितस्तु ततो विरुद्धः । / 539 / / राजा स्वतन्त्र इह नैव तथा क्रियायां, मन्त्र्याधनेककरणोपकृतः प्रभुः सः । राज्यक्षयादिभयतो नयमार्गगामी, नैवं शिवस्तव मतोऽखिलकार्यकर्ता । / 540 / / राजा प्रसन्नहृदयो द्रविणं ददाति, क्रुद्धो हरत्यखिलमेव धनं च किं वा । कोपप्रसादविगतो भवतां महेशः, कस्येष्टकृद् भवतु कस्य च दुःखकारी ? / / 541 / / धर्मादयो नियमिता नियमेन कार्य, कुर्वन्ति नोऽनियमिता इति शम्भुसिद्धिः । शम्भुः स्वयं यदि न कार्यजनौ प्रभुः स्यात्, सिद्धिस्तदा भवतु तस्य कथं पटिष्ठा ? / / 542 / / |
Page #71
--------------------------------------------------------------------------
________________ 44 नेत्रादिकं नियतगोचरमत्र दृष्टं, क्षेत्रज्ञतोऽनियतगोचरतः स्वकीये । ग्राह्ये प्रवृत्तिमदधिष्ठितमेव तद्वत्, क्षेत्रज्ञराशिरपि किं न ततो महेश: ? / / 543 / / एतन्न युक्तमनवस्थितिदोषतस्ते ऽधिष्ठायकानुशरणस्य यतो न काष्ठा । विश्रान्तिरस्ति यदि तर्हि न शम्भुसिद्धि- र्व्याप्तेर्लयाद् भवितुमर्हति गौतमानाम् । / 544 / / पक्षाप्रसिद्धिरिह दोषतया न चेष्टो, जैनैर्यतो भवतु तस्य शरीरिताद्ये । साध्येऽप्रसिद्धिघटना खलु धर्म्यसिद्ध्या, वैकल्पिकी त्वभिमता बुध ! धर्मिसिद्धिः । / 545 / / किञ्च स्वतन्त्रगमके खलु धर्म्यसिद्धि र्दोषो भवेन्न च प्रसङ्गतयाऽप्यभीष्टे । एवं स्थिते भवतु किं न च कर्तृतादे रीशे शरीरघटनादिप्रसञ्जनं नः ॥ 546 ॥ ईशोऽथवा किमु न जैनमतेऽस्ति सिद्धो, धर्म्यप्रसिद्धिवचनं वचनीयमेव । कर्ता परं न च भवेत् तत एव तस्य कर्तृत्वखण्डनपरं शिवखण्डनं नः ॥ 547 / / तीर्थप्रवर्तनपटुर्भवतां मतेऽपि कस्माद् भवेत् स इति नैव परेण चोद्यम् । कामादिदोषरहितोऽपि हि तीर्थकृत्त्व - स्वाभाव्यतो भवति तीर्थकरो जिनेन्द्रः ॥548 ॥ यत् तेन तीर्थकरनाम शुभैरनेकैः, कर्मार्जितं तदुदयाद् भविकोपकृत्यै । तीर्थं प्रवर्तयति कर्मवशेन सिद्धो, निःशेषकर्मवियुतोऽतनुरार्हतानाम् ॥549 / / नैतद्गुणात्मकमिहाऽभिमतं जिनानां ज्ञानादिवद् भवति पौद्गलिकं परन्तु । स्वाभाविकोर्ध्वगतिमानपि यस्य योगा - दात्मा भवे भ्रमति मत्त इवेह मद्यात् ॥ 550॥ , चार्वाकमतप्रदर्शनम् - ॥ श्रीन्यायसिन्धुः ॥ - नन्वत्र गौतमसुतानुमतो न माता, ज्ञानं नवा न च तयोः समवायबन्धः । इत्थं त्वयैव विनिभालितमेतयैव, नीत्या न किं गुरुमतं मतमद्वितीयम् ॥551 / / न स्वर्गलोकमनुगच्छति कोऽपि जीवो, देहाद् विभिन्न इह सोऽपि न मानसिद्धः । पूर्वः परो न च भवो नरकादिकं नो, प्रत्यक्षभिन्नमथ मानममानमेव । / 552 / / किं पूजया किमु तथेन्द्रियनिग्रहेण, दारादिभोगविमुखैश्च मुधा तपोभिः । कश्चाऽऽगतोऽत्र परलोकत इत्यविज्ञा, धूर्त्तप्रलापवचनैः किमु वञ्चिता नो । / 553 / / चत्वारि सर्वजनताक्षजगोचराणि भूतानि सन्ति नहि तद्व्यतिरिक्तमस्ति । तान्येव देहपरिणामविशेषलाभे, किं चेतनानि न भवन्ति यतोऽन्य आत्मा ॥554 / / दृष्टो हविर्गुडकणिक्कसमष्टिरूपे, किं मोदके न हि विचित्ररसप्रकर्षः । किं वा तथा न मदशक्तिरनन्यरूपे, संयोगतः समुदयात्मनि दृष्टपूर्वा ॥ 555 / /
Page #72
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ शृङ्गं शशीयमपि किं न मतं त्वयाऽङ्गा, नो दृश्यते क्वचिदपीति न तन्मतं चेत् । आत्मोपलब्ध इह किं भवता कदाचि - नेत्रादिना ननु यतो न भवेत् स मिथ्या । / 556 ॥ नाऽहं प्रतीतिविषयो भवतामिहाऽऽत्मा, गौरोऽहमित्यनुभवो हि शरीरधर्मः । एकत्र धर्मिणि सहावगतौ प्रवीणो - 'हं त्वस्य सुख्यहमिति प्रथनं तु मिथ्या । / 557 / / लिङ्गं न चाऽत्र निरुपद्रवमीक्ष्यते यत्, तेनाऽनुमानमपि तस्य भवेन सिद्धौ । नोऽव्याप्तिबुद्धिमनपेक्ष्य तवाऽनुमायाः, किञ्चोद्भवोऽप्यभिमतो बुध ! लिङ्गजायाः । / 558 / / व्याप्तिग्रहो भवति न व्यभिचारशङ्का - भङ्गानुकूलमनपेक्ष्य च तत्र तर्कम् । व्याप्तिग्रहं च विरहय्य न तर्कजन्म, तत्राऽपि किं भवति न व्यभिचारशङ्का । / 559 / / तस्याः क्षयोऽपि यदि तर्कसमाश्रयेण, स्याच्चक्रको भ्रमणतोऽभ्रमणेऽनवस्था । व्याप्तिग्रहोऽक्षजनितः किमु लिङ्गजो वा, तत्राऽक्षजो यदि मतो न च युज्यते सः । / 560 / / यस्मात् पुरःस्थितपदार्थमतौ प्रवीणं, नेत्रादिकं व्यवहितार्थमतावलं नो । व्याप्तिग्रहो निखिलसाधनसाध्यधर्मि - ग्राही कथं भवतु तेन न लिङ्गजोऽपि । / 561 / / नैवाऽगृहीतनियमोऽनुमितौ समर्थो, हेतुस्ततो नियमबुद्धिरिहाऽपि लिङ्गात् । तत्राऽपि तद्ग्रहणमन्यत एव लिङ्गा - देषाऽपरा नियमबुद्धिकृताऽनवस्था । / 562 / / गौणं प्रमाणमिह नैव मतं बुधानां, प्रत्यक्षमात्रमत एव भवेत् प्रमाणम् । गौणात् त्वयाऽनुमितिकारणवृत्तिरुक्ता, गौणत्वतो न तव मानमतोऽनुमानम् । / 563 / / पक्षो यतो भवति साध्यविशिष्टधर्मी, व्याप्तिग्रहे स तव साध्यपरो मतोऽथ । व्याप्यस्य पक्षघटनाग्रहणे स धर्मी, गौणाद् विना कथय काऽत्र तवाऽस्ति नीतिः । / 564 / / सामान्यमत्र यदि साध्यतया मतं ते, तत्साधनं भवति तर्हि वृथैव सिद्धेः । किञ्च प्रवृत्तिरपि नैव फलार्थिनां स्या - ज्ज्ञानं विनाऽन्यदिह तस्य यतो न कार्यम् । / 565 / / व्याप्त्यग्रहाद् भवति नैव विशेषरूपः, साध्योऽन्वयादिघटना न विशेषतो यत् । प्रत्येकपक्षपरिदर्शितदोषतस्तु, नैवोभयं भवति साध्यतयाऽप्यदुष्टम् । / 566 / / लोके तु धूममतितो गिरिगह्वरे या, धूमध्वजावगतिरस्ति न साऽनुमाख्या । सम्भावना भवति किन्त्वथवा स्मृतिः सा - 'संसर्गभानविकला व्यवहारयोग्या । / 567 / / यच्चाऽस्त्यनुव्यवसितावनुमात्वभान - मस्यास्ततो भवति नाऽनुमितित्वसिद्धिः । यस्मादसन्मतिबलादुपनीतमेवा - 'सत्ख्यातिबोधविषयोऽनुमितित्वमस्याः । / 568 / /
Page #73
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ तन्मानसत्वनियतं न परोक्षवृत्ति, किं वाऽस्त्वतो भवति लाघवमत्र पक्षे । सामान्यतो भवति मानसबोधमात्रे, बाह्याक्षवोधजनकं प्रतिबन्धकं यत् । / 569 / / तस्मिन् परोक्षमतियोगिनि कल्पिते तु, किं गौरवं न प्रतिबन्धकतान्यतातः । प्रत्यक्षता निखिलविज्ञजनप्रसिद्धा, हेया न तर्करसिकैरनुमाऽऽत्मवोधे । / 570 / / साडूर्य्यदोषघटना तु कुतार्किकाणां, जातित्ववाधकतयाऽभिमता न विज्ञैः । आत्मत्वजातिरपि येन न भूतसङ्के, देहात्मके गुरुमतेन भवेत् प्रसिद्धा । / 571 / / संयोग इन्द्रियभवे न पृथक् प्रकल्प्यो, व्यापार आत्मविषये मनसोऽपि वोधे । संयोगिनो हि समवायत एव देहे, नेत्रादिना मतिरुदेष्यति तार्किकाणाम् । / 572 / / शालूकतो भवति गोमयतोऽपि जन्म, शालूकजातिनियमेऽपि च वृश्चिकानाम् । ज्ञानेकजातिनियमेऽपि विभिन्नजाते - हेतोर्भवेत् किमु न बुद्धिजनिस्तथैव । / 573 / / पित्रोः कदाचिदिह शुक्ररजःसमुत्थो, वोधो रसायनप्रयोगभवः कदाचित् । अभ्यासतो भवति सोऽथ च तेन नाऽऽत्मा, देहात् पृथक् तव प्रसिद्धिमुपैति युक्त्या । / 574 / / प्रज्ञादिकं प्रतिदिनं च शरीरवृद्ध्या, प्राप्तप्रकर्पमिह सर्वजनप्रसिद्धम् । दृष्ट्वाऽपि देहगुणतां यदि तस्य नैव, मन्ता तदा भवतु तस्य तु को विपक्षः । / 575 / / वालस्य जन्मसमयेऽपि च दुग्धपाने, वृत्तिः स्वभाववलतो न च वासनातः । शङ्का न तत्र विदुषां खलु युज्यतेऽर्थे, स्वाभाविकी हि वहुधा जगतो व्यवस्था । / 576 / / शीतं जलं कथय केन कृतं तथाऽग्नि - रुष्णस्वभाव इह केन विनिर्मितोऽभूत् । आकर्षणानुगतशक्तिरयोमणीनां, कस्मादभून्न च तथा प्रकृते वितर्कः । / 577 / / नो कार्यकारणसमाश्रयणेन कोऽपि, कार्यो विचार इह तर्कवितर्कदक्षैः । / नो वस्तुतो गुरुमतेऽनुमतः कयोश्चिद्, यत्कार्यकारणतया नियमेन बन्धः । / 578 / / प्रत्येकशी घटपटादिषु वर्तते नो, त्रित्वादिकं पुनरिदं समुदायवृत्ति । तद्वन्न भूमिजलवह्निमरुत्स्वपि स्यात्, प्रत्येकशश्च किमवृत्त्यपि चेतनत्वम् । / 579 / / कुम्भादिभावमिह योग्यमवाप्य दृश्यो - 'दृश्योऽपि चाऽणुनिकरः समुदाय्यभिन्नः । देहस्वभावमवलम्व्य तथैव किं न, भूतानि चेतनतया परिणामवन्ति । / 580 / / मुक्तात्मनां विबुधगौतमतन्त्रसिद्धौ, ज्ञानादिकस्य विरहोऽपि यथा तथैव । प्राणादियोगविगमे ननु चेतनाया, देहे लयोऽपि मृतके गुरुतन्त्रसिद्धः । / 581 / /
Page #74
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ आत्मप्रसिद्धिजनकं न यथाऽत्र मानं, तद्बाधकं च न तथैव विभाति मानम् । यस्माद् विचारकतयाऽक्षजवोध इष्टो, नाऽऽप्तैस्तु यद्यपि तथाऽपि भवेत् प्रसङ्गः ॥582॥ यद्यङ्कितस्य शशशृङ्गनिषेधनेऽपि तस्यैव यद् भवति वृत्तिरबाधितस्य । आत्माऽस्ति नेति न निषेधविधानमेवं, यद्यस्ति तत्र तव किन्तु किमस्ति मानम् ॥583 ॥ सर्वत्र तेन वुध ! पर्यनुयोगमात्रं कृत्वा बृहस्पतिरमन्दमतिप्रभावात् । ध्यान्ध्यं विमूढजनचित्तसमाश्रितं तु स्वर्गादिखण्डनगिराऽनयदन्तधाम ॥ 584॥ चार्वाकमतखण्डनम् चार्वाकबाललपितं गुरुगौरवेण, मान्यं भवेदनुपसेवितसद्गुरूणाम् । एतद्वचो न च जिनागमतत्त्वनिष्ठा काष्ठाविशुद्धमनसां पुनरार्हतानाम् ॥585॥ चार्वाकमन्दमतयो हि परात्मसंस्था, अज्ञानसंशयविरुद्धमतीरनक्षाः । ज्ञात्वेन्द्रियैर्न प्रभविष्णव आदधाना, बुद्धिं यथार्थविषयामपनेतुमेते ॥ 586 / / स्वर्गादिकं च जिनगौतमतन्त्रविज्ञे - रिष्टं त्वलौकिकमिति प्रमितं त्वया यत् । तन्नाऽक्षजप्रमितितो नयनाद्ययोग्यं, चेष्टादिलिङ्गजनितानुमितेः परन्तु ॥ 587 / / अध्यक्षगोचरतया नियमोऽस्ति नो वा, सत्त्वस्य तेऽभिमत आद्य इहाऽप्रशस्यः । यस्मात् तथा सति तवाऽपि मते प्रमाणं प्राप्तं भवेदनुमितेर्जनकं विविक्तम् ॥588॥ आत्माऽन्तिमे वद वाऽपि कथं न सत्यो ऽप्रत्यक्षगोचरचरोऽपि मृषाप्रलापिन् ! | व्याप्ता व्यवस्थितिरियं किमु मानतो वा, मेयस्य किं नु तव नैव मतेऽस्ति विद्वन् ! / / 589 / / आद्येऽनुमानमपि किं न करोषि चित्ते, भङ्गयन्तरेण वचसा प्रतिपादितं यत् । अन्त्ये कथं न शशशृङ्गमपि प्रमेयं, सिद्धयेद् बृहस्पतिमतं तु ततो विचित्रम् । / 590॥ स्वाध्यक्षबोधविगमात् किमु नाऽस्ति जीवो, देहाद् विविक्त उत वा निखिलैरदृष्टेः । आद्ये स्वकीयनयनाद्यपि नैव सिद्धये - दन्धस्य ते किमु घटाद्यपि सिद्धिमेतु । / 591 / / प्रत्यक्षतो नहि कदाचिदपि क्वचिद् वा, कैश्चित् तनोरवगतो व्यतिरिक्त आत्मा । एवं तवाऽभिलषितोऽन्तिमकल्प एषा, बुद्धिर्मताऽक्षजनितोत परैव काचित् ? / / 592 / / कल्पो न चाऽऽद्य इह तेऽभिमतो यतो नो, नेत्रादिकस्य विषया व्यवधानभाजः । अन्त्ये परोक्षमतिरेव भवेत् ततस्ते, मान्याऽनुमाऽपि च मते किमु नैव विद्वन् ! / / 593 / / या लौकिकैरुपगताऽनुमितिर्यथार्था, लोकप्रवृत्तिचतुरा तव सम्मता सा । शास्त्रेऽपि लौकिकपरीक्षकयोर्विशेषो, नो कश्चिदत्र विबुधैरवलोकितो यत् ॥594॥ - 47
Page #75
--------------------------------------------------------------------------
________________ 48 प्रामाण्यलक्षणमवाधितगोचरत्वं, संवादितेति तव सम्मतमेतदेव । प्रामाण्यसाधकतयाऽक्षभवे तु बोधे, तत्राऽनुमाभ्युपगमोऽरुचितोऽपि किं नो । / 595 / / शब्दार्थयोश्च समयग्रहसव्यपेक्षो - बुद्धस्वभाव इह वाचकतादिरूपः । संसर्ग आर्हतमते प्रमितोऽस्ति किं नो, आप्तागमोऽपि तव येन न च प्रमाणम् ॥ 596 ॥ सर्वज्ञसिद्धिरिह दर्शितनीतितस्ते, मान्यैव तद्वचनतः प्रतिपादिता ये । स्वर्गादयो नहि भवन्ति च तेऽप्यसत्याः, प्रत्यक्षगोचरचराः परमस्य पुंसः । / 597 / / यद्यागमो न च भवेत् तव मानमिष्टं त्वद्वाक्यतो नहि परस्य भवेत् प्रमार्थे । नो वा परोक्तवचनात् तव बोधलेशो, लोके कथाऽपि च परेण निरर्थिका ते ॥ 598 ॥ शास्त्रं निरर्थकतयैव गुरुप्रणीतं, वाच्यं न कैश्चिदपि तत्त्वमतावहेतु । प्रेक्षावताऽपि गुरुणा स्वयमेव प्रेक्षा कारित्वमात्मनियतं विफलीकृतं किम् ? / / 599 / / किञ्च प्रसिद्धिपदवीं न गुरुस्तवाऽपि शब्दानुमानप्रमिती विरहय्य याति । शाब्दप्रमाणमुररीकुरु लोकदृष्ट्या 'प्यास्था गुरोरपि मते तव तद् विना नो ॥600 ॥ देहस्वरूपपरिणामबलेन भूतान्येवाऽस्ति चेतनमिति प्रतिपादितं यत् । तत्राऽपि किं स च ततो व्यतिरिक्त इष्टो - 'भिन्नोऽथवा न प्रथमस्तव सम्मतोऽस्ति ॥ 601 ॥ ॥ श्रीन्यायसिन्धुः ॥ - तत्त्वे बृहस्पतिविलोकिततत्त्वसङ्ख्या - लोपोऽधिकस्य वचसा च तवैव प्राप्तेः । पक्षो द्वितीय इह ते यदि सम्मतस्तत्, किं नो घटादिषु भवेदविशेषतस्तत् ॥602॥ नो मोदकाद्यपि हविर्गुडकाद्यभिन्न मेकान्ततो जिनमते प्रथितं परन्तु । भिन्नस्वभावगमनाद् व्यतिरिक्ततावत्, स्याद्वादतो भवति भिन्नमभिन्नमेभिः । / 603 / / प्रत्येकवृत्तिरिह चाऽपि न चेद् रसादि - र्नैयत्यतो भवति तर्हि कथं प्रकृष्टः । यद्वद्धविर्गुडकणिक्कसमुद्भवः स तद्वत् कथं न तिलरेणुजलादिभिः सः ॥604॥ मद्ये न मादनफला समुदाय्यभिन्ने, भिन्नेऽपि किन्तु समवैति मतेऽत्र शक्तिः । चार्वाक ! तत् तदुभयं तव सम्मतं न दृष्टान्तभावममलं प्रतिपद्यतेऽत्र ॥ 605 ॥ नो शक्तितो भवति चेतनता मते ते, प्रत्येकभूतपरमाणुगता यतः सा । दृश्या न चाऽस्ति न च तद्व्यतिरिक्ततायां, प्रत्यक्षमानमपरं तव सम्मतं न ॥606 / / शक्तिश्च चेतनतया यदि सा विभिन्ना, सम्बन्ध एव भविता न तयोस्तदानीम् । तादात्म्यमेव यदि तेऽनुमतं तयोस्तत्, प्रत्येकशो भवतु चेतनताप्रकाशः ॥607॥
Page #76
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ नाऽयोग्यमिष्टमिह शृङ्गमतो यदि स्यात्, तद् वै शशे किमु न तन्मतिरक्षजा तत् । प्रत्यक्षबोधविरहाच्च ततो न तस्य, सद्भावसिद्धिरियमेव गतिर्न जीवे । / 608 / / / आत्मा परो न च परस्य हि चर्मदृष्टे - योग्यस्ततो विशदबुद्धिचरो न चाऽन्यैः । सर्वज्ञबोधविषयास्तु समस्तभावा - स्तत्राऽऽत्मनोऽपि निखिलस्य कथं न भानम् ॥ 609 / / चेष्टादिलिङ्गजनिता मितिरस्मदादे - मानं परात्मविषयाऽपि च चर्मदृष्टेः । स्वात्मा स्वसंविदितबोधत एव साक्षात्, सिद्धो न चाऽन्यदिह मानमपेक्षते नः । / 610 / / तत्राऽहमित्यधिगतिर्न शरीरतोऽस्ति, यस्मात् तमस्यपि महानिबिडे रजन्याम् । देहप्रबोधविरहे नयनादितोऽस्या, भावो जनैः स्वविदितो निरपहृतोऽस्ति । / 611 / / नेत्राद्यजन्यविषयत्ववतस्त्वहं त्वं, स्वाभाविकं भवति नो नयनादियोग्ये । किन्त्वौपचारिकमतो व्यतिरिक्त आत्मा - 'हन्त्वप्रतीतिविषयो न शरीरमेव । / 612 / / अत्यन्तसन्निधजने निजकार्यनिष्ठे, द्रष्टाऽहमित्यधिगतिर्ननु लौकिकानाम् । देहे स्वभोगजनकत्वबलात् तथैवा - 'हन्त्वप्रतीतिरुपपद्यत एव पुंसाम् । / 613 / / तस्मान सुख्यहमिति pramitima'SArthA, गौरोऽहमित्यधिगतेरुपचारतैव । आत्मा ममाऽयमिति केवलमुक्तिलासो, देहे त्वयं भवति वस्तुत एव बोधः । / 614 / / व्याप्त्यग्रहादनुमितिर्न परात्मनश्चेद्, धूमाद्भुताशनमतिस्तव किंनिमित्ता ? | नैवाऽनुमानमिह सम्मतमित्यवाच्यं, पूर्वोक्तदोषगणभीतिमता त्वया तु । / 615 / / देशान्तरं तव मते न गृहीतमक्षैः, कालान्तरं न तव भूतिविविक्तिमस्ति । तस्मात् कथं कथय ते व्यभिचारशङ्का, स्यादन्तरानुमितिमज्ञ ! परोक्षभावे । / 616 / / नो पञ्चलक्षणमिहाऽनुमतं तु लिङ्ग, नो वा त्रिलक्षणमथाऽनुपपन्नता या । साध्यं विना भवति हेतुगता तु सैका, सद्धेतुलक्षणमतो न च दोषपोषः । / 617 / / सा कार्यकारणबलादुत वा स्वभावात्, किं वाऽन्यतः क्वचिदपि प्रथिता यदि स्यात् । लोकप्रवृत्तिविरहादिप्रसङ्गतर्का - जय्या तदा नहि बिभेति च शड्या ते । / 618 ॥ प्रत्यक्षतोऽनुमितितोऽथ च शाब्दतो वा, व्याप्तिग्रहो न च मतो बुध ! जैनतन्त्रे । तत्खण्डनं निखिलमेव सहायकं नो, आशेन तेऽपि हृदि पल्लविता जिनोक्तिः ॥ 619 / / तर्कात्मकः सकलसाध्यसमग्रहेत्वा - क्षेपेण मानमिह जैनमतानुगानाम् । व्याप्तेर्मतावलमयं श्रुतिगोचरः किं, जातः कदाचिदपि ते न गुरोः सकाशे । / 620 / /
Page #77
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ शब्दप्रवृत्तिरिह चेद् यदि गौणवृत्त्या, नैतावता भवति वाधितगोचरत्वम् । नो तं विना भ्रममतित्वमुपेयमस्या, येन प्रमात्वमविगीततया न सिद्ध्येत् । / 621 / / हेतोर्न पक्षघटनामितिरार्हतानां, किञ्चाऽनुमाफलतयोपगता मते तु । पक्षप्रयोग इह गौणतयोत मुख्या - दित्यादिपक्षरचनाऽनुचिता विकल्पैः । / 622 / / अम्भोनिधौ भवति वृद्ध्यनुमोदयेन, चन्द्रस्य दृष्ट्यनुमितिस्तु पिपीलिकादेः । साण्डस्य सञ्चरणतोऽथ च कृत्तिकादेः, पूर्वोदयादनुमितिस्त्वपरोदयस्य ॥623 / / ब्राह्मण्यसाध्यविषयानुमितिश्च पुत्रे, ब्राह्मण्यतः सकललोकमतैव पित्रोः । नैतादृशेष्वपि परिश्रमतो वुधेन, लिङ्गेषु पक्षघटनाऽनुगतिर्विधेया । / 624 / / यत्रैव यो भवति येन विनाऽत्र हेतुः, साध्येन धर्मिणि यतोऽनुपपन्नरूपः । तत्रैव तस्य गमकः स निजोपपत्त्यै, स्यात् पक्षसाध्यनियमोऽपि च तावतैव । / 625 / / नाऽम्भोनिधेरुदरवर्त्यनलेन धूमो, दृष्टो गिरौ खलु विनाऽनुपपन्नरूपः । / तस्मान्न तस्य गमको वद सोपयुक्ता, हेतोऽस्तु पक्षघटना व तव स्थिताऽपि । / 626 / / हेतौ समस्ति तत एव न धीधनेन, वाच्यानुमाफलतया परमार्थतः सा । किं ज्ञाततादिरपि तत्र च विद्यमानो - 'भीष्टस्तथा विबुध ! गौतमतन्त्रयुक्त्या । / 627 / / सामान्यमात्रमिह साध्यतया मतं नो, नो वा विशेष उभयात्मकमेव किन्तु । प्रत्येकपक्षपरिदर्शितदोषजालः, स्याद्वादतन्त्रविमुखो लभतां क्व सिद्धिम् । / 628 / / सम्भावना नहि प्रमाभिमता प्रमात्वं, संवादतो भ्रमधियाऽवगतं तु तस्याम् । कार्यार्थिनोऽभिमतहेतुप्रवृत्तये स्यात्, संवादितार्थविषयत्वमयी न चाऽस्ति । / 629 / / सम्भावना हि सविकल्पकबुद्धिरूपा, सा नाऽर्थगोचरतया तव सम्मताऽस्ति । संवादितामतिरपि भ्रम एव तस्यां, चेत् तर्हि किं तव भवेदनवस्थितिर्न । / 630 / / स्यान्निर्विकल्पकसमुत्थविकल्पभास्य - ग्राहित्वमत्र सविकल्पनमात्रवृत्ति । संवादिता परमसौ न च निर्विकल्पे, तिष्ठत्यतः कथमिह प्रमितित्ववुद्धिः । / 631 / / सा निर्विकल्पकभवावगतार्थधीत्वं, स्यानिर्विकल्पसविकल्पनमात्रवृत्ति । इष्टा तदानुमितिरेव प्रमात्वसाध्या, तस्माच्छलादभिमता भवतां मतेऽपि । / 632 / / संवेदनं स्वत इहाऽनुमितेः प्रमात्वे, चाऽस्मन्मते भवितुमर्हति तत्त्वयोगात् । सम्भावना यदि प्रमा तव सम्मता स्यात्, संवेदनं स्वत इहाऽपि भवेन्न चैवम् ॥ 633 / /
Page #78
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ सामान्यमत्र नहि तुच्छमबाध्यबोध - ग्राह्यत्वतो नियतलिङ्गजबोधभास्यम् । येन प्रमाऽनुमितिरेव भवेत् स्वतो न, संवेदनं तदवगाहि कथं प्रमात्चे । / 634 / प्रत्यक्षमेव तव सम्मतमत्र नाऽन्यत्, सम्भावनाऽप्युदयमेतु कथं मते ते । प्रत्यक्षहेतुविरहाद्धि परोक्षवढे - र्भानं भवेन्नहि परन्तु विपर्ययस्य । / 635 / / कोटिद्वयावगतितो ननु संशयः स्यात्, कोटिद्वयावगतिहेतुरतस्तु वाच्यः । एकैककोटिविषयीकरणे समर्थो, बोधोऽक्षजन्य इति नोभयकोटिभानम् । / 636 / / स्याच्चेदियं स्मृतिरतो नियतप्रदेशे, वृत्तिस्तदाऽनुमितितो न भवेच्च पुंसाम् । पूर्वानुभूतिविषये स्मृतितः प्रवृत्ति - दृष्टा न सन्निहितधर्मिणि लौकिकानाम् । / 637 / / नाऽसत्पदार्थविषयावगमेऽस्ति हेतुः, ख्यातिस्ततो भवति सद्विषयैव सर्वा । / अन्यत्र दृष्टविषयस्य यदन्यदेशे, ज्ञानं भवेद् भ्रममतिस्तु तदेव यस्मात् । / 638 / / एवं स्थिते त्वनुमितित्वमतियथार्था, कुत्राऽपि चेत् तव मताऽनुमितिस्तदाऽस्ति । नो चेदनुव्यवसितावसतस्तु तस्य, भानं कथं भवितुमर्हति हेत्वभावात् । / 639 / / अध्यक्षतोऽपि तव बोधगता न सिद्ध्येत्, किञ्चाऽसतोऽप्युपगते मतिगोचरत्वे । तस्यास्त्वनुव्यवसितेर्न कथं तथैवा - 'सत्ख्यातितो भवति भानमिहाऽक्षवोधे । / 640 / / नो निर्विकल्पकमतिः स्वत एव सिद्धा, स्वप्नेऽपि भाति ननु येन तयैव सिद्ध्येत् । प्रत्यक्षता स्वनियता किमु शून्यता नो, सिद्ध्येच्च कल्पनमतेर्धमता मते ते । / 641 / / नो मानसत्वनियतानुमितित्वजाति - र्व्याप्तिग्रहोद्भवमतौ नियमेन भावात् । / स्यादन्यथा घटपटाद्यपि मानसेऽस्मिन्, सामान्यहेतुवलतः किमु नैव भास्यम् । / 642 / / तद्व्याप्यवत्त्वविषया मतिरन्यबोधे, त्वत्सम्मतेह प्रतिबन्धकभावतश्चेत् । वोधः सुखादिविषयोऽप्यनुमानहेतौ, सत्त्वे कथं भवतु मानस इष्यते यत् । / 643 / / भोगोद्भवो नियमतः सुखदुःखभावे, तत्तद्वयं तव मतं यदि बोधमात्रे । जात्यैकयाऽनुगतया प्रतिबन्धकं त - दुत्तेजकं च कथितप्रतिवन्धकेऽथ । / 644 / / किं लाघवादनुमितिव्यतिरिक्ततां त्वं, त्यक्त्वा न कल्पयसि मानसबोधमात्रे । पूर्वोक्तयुक्तिबलतः प्रतिबन्धकत्वं, तत्त्वेऽनुमा किमु न मानसवोधभिन्ना । / 645 / / एतेन यैरनुमितिव्यतिरिक्त एव, भोगान्यमानसभवेऽनुगतां तु जातिम् । स्वीकृत्य तद्वति मतं प्रतिबन्धकत्वं, तेषां मतं भवति गौरवतो निरस्तम् । / 646 / /
Page #79
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ आत्मत्वजातिरिह देहगता यदि स्यात्, किं चक्षुषा भवति नाऽऽत्ममतिस्तु तत्र । ज्ञानादिकं च परदेहगतं न कस्माद्, रूपादिवन्नयनतः स्फुटमेव भाति । / 647 / / स्वात्मप्रकाश इह जैनमते प्रमाता, संयोगकल्पनभवा गुरुता न चाऽस्ति । न प्राप्यकार्यभिमतं नयनं मनश्च, सम्बन्ध इन्द्रियभवे निखिले न हेतुः । / 648 / / नाऽपेक्ष्य गौतममतं च तथा लघुत्वं, तत्प्रक्रियात इह यन्नियमेन तस्य । संसर्गता त्रुटिमतेरनुरोधतस्तु, कल्प्यैव नाऽत्र विषयेऽन्यगतिस्तवाऽस्ति । / 649 / / संयोगिनो हि समवायबलान्न चाऽणो - रूपस्य चाक्षुषमतिर्बुध ! येन तस्मात् । संयोगिनो भवति योग्यतया निवेशो, नो भिन्नजीवपरिकल्पनतो गुरुत्वम् । / 650 ॥ शालूकगोमयभवावपि वृश्चिकौ न, वैचित्र्यतोऽत्र भवतस्तु समानजाती । शालूकतोऽथ च न गोमय इष्यते वा, वैजात्ययोग्यपि च पौद्गलिकत्वभावात् । / 651 / / अभ्यासशुक्ररसयोगजचेतनासु, वैजात्यमण्वपि न च प्रतिपद्यते जैः । तत्कारणेषु तु तथा तव सम्मतेषु, साजात्यमस्ति न च बोधजडत्वभेदात् । / 652 / / अभ्यास एव नियतो ननु तेषु हेतु - ! शुक्रशोणितरसायनसेवनादिः । दृष्टो यतो यमलयोस्तु रसायनादेः, साम्येऽपि तेन जनितोऽत्र मतेः प्रकर्षः । / 653 / / कस्मिंश्चिदेकविषयेऽभ्यसनेन शास्त्रे, शास्त्रान्तरे भवति यन्मतिपाटवादिः । तेनाऽपि सिद्ध्यति बटोरपरप्रयलाद्, बुद्धिविनाऽप्यनुपमाऽभ्यसनप्रकर्षात् । / 654 / / एतद्भवे नहि यतोऽभ्यसनादिरस्य, जन्मान्तरस्य स तु सिद्ध्यति कार्यलिङ्गात् । कार्येकजातिनियमोऽसति बाधके नो, स्याद्धेतुजातिनियमव्यतिरेकतोऽत्र । / 655 / / नो देहवृद्धिबलतो नियमेन प्रज्ञा - वृद्धिर्महाजगरनागवरादिकेषु । वृद्धिः क्वचित् तु सहकारिविशेषतोऽस्तू - पादानता नहि तनौ ननु चेतनायाः ॥ 656 / / क्षेत्रादिहेतुवशतोऽपि विवृद्धिभाजो, वृक्षादयः किमु भवन्ति न चाऽल्पबीजैः । देहे विकारजननान्नियमेन बोधे, नो वा विकार उपलभ्यत एव किञ्च । / 657 / / देहैकदेशदलनेऽपि च सात्त्विकानां, ज्ञाने विकारकणिकाऽपि न जायते यत् । स्वात्मैकतानमनसां च विकारलेशो, ज्ञाने न चाऽस्ति विकृतेऽपि शरीरदेशे । / 658 / / नाऽन्यानुभूतविषयस्मृतिरन्यपुंसो, दृष्टो भवेत् स्मरणमेव न देहपक्षे । बाल्ये विलोकितपदार्थततेर्जराया - मेको न वृद्ध्यपचयाच्च यतः शरीरम् । / 659 / /
Page #80
--------------------------------------------------------------------------
________________ ||shriinyaaysindhuH // सन्तानतोऽप्यनुभवस्मरणात्मबोधौ, नो हेतुजन्यविधयाऽत्र प्रकल्पनीयौ । बाल्ये भवेत् प्रथमतो ननु चेतना ते, कस्मान्न मातृगतचेतनतात एषा । / 660 / / तत्त्वेऽथवा भवतु मात्रनुभूतवस्तु - जातस्मृतिर्न कथमत्र शिशोस्तु बाल्ये । पूर्वापरानुगतकार्मणदेहतोऽन्य - स्मान्नो भवेच्चपलताद्युपसर्पणं च । / 661 / / देहः स चाऽऽत्मनियतोऽध्यवसायभेदाद्, बन्धस्वरूपपरिणामतयाऽऽत्मनैव । संस्थापितः प्रकृतितोऽथ च देशतश्च, स्थित्याऽनुभावत इति प्रविभाग इष्टः । / 662 / / वृत्तिर्न चेष्टजनकत्वमतिं विनैव, ज्ञानं द्विधा त्वनुभवस्मृतिभेदतोऽत्र । बालस्य चाऽनुभवहेतुवियोगतो नो, जन्मक्षणेऽनुभवबोधभवोऽभ्युपेयः ॥ 663 / / किन्तु स्मृतिर्भवति साऽनुभवं विना नो, नैवाऽनुभूतिरिह जन्मनि तस्य यस्मात् । संस्कारतः परभवानुभवात्मलाभात्, सा स्तन्यपानसुखसाधनतावभासा । / 664 / / एवं स्थिते तव तु कारणमन्तरा चेत्, स्वाभाविकी यदि प्रवृत्तिरसौ मता तत् । किं सर्वदा सकलगोचर एव यलो, नोदेति हेतुनिरपेक्षतया स्वभावात् ॥ 665 / / शैत्यं जले भवति कारणमन्तरा नो, नैवोष्णताऽनलगता जनकं विनाऽत्र । शक्तिः स्वकार्यनियता जनकं विनाऽय - स्कान्तादिगा जिनसुतैर्न च सम्मताऽस्ति । / 666 / / किञ्च स्वभाववचनं न निरर्थकं ते, वाच्यं तु किञ्चिदपि तस्य भवेदवश्यम् । भूतातिरिक्तमभिधेयमनिष्टमेव, भूतात्मकं भवति तन्न विशेषकृत् ते । / 667 / / यस्माद् घटाद्यपि मतं तव भूतमध्ये, स्तन्यादिपानविषया कृतिरस्य किं नो । व्यावृत्तितो भवति यश्च विशेषभावो, नो तात्त्विकः स तु मिथोऽपि च सम्भवी यत् । / 668 ॥ धूमार्थिनां नियमतो ह्यनले प्रवृत्ति - स्तृप्त्यर्थिनां तु ननु भोजनपानकादौ । नो कार्यकारणमतिं विरहय्य किञ्च, स्यादन्यथा जगदिदं न कथं निरीहम् । / 669 / / दण्डादिकं यदि भवेन्न च कुम्भहेतुः, किं तद्विनाऽपि वद कुम्भभवो न ते स्यात् ? | यो यस्य नो भवति हेतुरसौ विना तं, दृष्टो यथा पटकटादि विनैव दण्डम् । / 670 / / यस्योद्भवो नियमतस्त्ववधेर्यतः स्यात्, पूर्वोऽवधिर्भवति कारणमेव सोऽयम् । तं स्वीकरोषि यदि किं न तदा स्वनीत्या, हेतुत्वमप्यनुमतं वचनान्तरेण । / 671 / / त्रित्वादिकं च समुदायिषु खण्डशश्चे - नो सत् तदा न समुदायगतं भवेत् तत् । नो सर्वथा समुदितः समुदायिभिन्नः, स्याद्वादवाद्यभिमतो बुध ! तत्त्वदृष्ट्या । / 672 / /
Page #81
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ नो सर्वथाऽवयवरूपतयैव जैनैः, कुम्भादयोऽवयविनोऽभिमतास्तथात्वे । अर्थक्रियामतिवचांसि विभेदतो न, स्युर्वो मतेऽवयविनोऽवयवाद्यतोऽत्र । / 673 / / शक्त्याऽऽत्मना च महदाद्यपि मानमासीत्, कुम्भात्मकाणुनिचयेषु मते जिनानाम् । नैवाऽसतो हि शशशृङ्गवदेव जन्मा - 'भीष्टं ततो भवति चेतनता न भूते । / 674 / / भिन्नं न चाऽस्त्यणुचयान्महदादि मानं, स्याद्वादवाद्यभिमतं च कथञ्चिदेव । तत्प्रक्रिया तव मते घटते न चैका - न्तोच्छेदभीतित इति प्रविचारयाऽन्तः । / 675 / / देहे तु चेतनतयाऽभ्युपगम्यमाने, व्यासज्यवृत्तिरिह चेतनताऽन्यथा वा । आद्ये बहुत्वमिव नाऽणुचयात्मकेऽस्मिन्, कस्याऽप्यणोर्विगमतो ननु सा तव स्यात् । / 676 / / अन्त्ये कथं न बहवोऽभ्युपगम्यमाना - स्तत्तच्छरीरनियता मतिगोचराः स्युः । ऐक्यानुभूतिरपि नैव विभिन्नरूपे, चैतन्ययोगिनि सुखादिधियस्तथा स्यात् । / 677 / / छेदेऽपि किञ्च शिरसोऽन्यसमाश्रिता सा, किं नाऽस्ति येन मरणं शिरसो वियोगात् । प्राणोत्क्रमात् तव मते न च चेतनाया, युक्तः क्षयोऽपि खलु भूतसमाश्रितायाः । / 678 / / प्राणत्वजातिरपरा न मते तवाऽस्ति, यन्त्रादितस्तनुगतात् पवनाद् विशेषः । प्राणस्य सिद्ध्यतु कुतो यदि वा विशेषो, जातिं विनाऽप्यभिमतोऽत्र तदाऽऽत्मसिद्धिः । / 679 / / आयुःक्षयात् प्रबलकर्मपराहतेश्च, कश्चिन्मृतो भवति न त्वपरः समाने । रोगे चिकित्सनविधौ च चिकित्सके च, पथ्ये तथैव करणे परिचारकेऽपि । / 680 / / आयुः क्षयो न न च कर्म विरुद्धमस्ति, भूतात् परं तव मते निरुजे शरीरे । किं कारणं वद न येन तु चेतनत्वं, दोषत्रयोपशमने मृतकेऽविकारे । / 681 / / नैव ज्वरादिकृतमस्ति तदोष्णतादि, युज्येत येन ननु तत्र विकारिभावः । नैवाऽविकारिणि निजस्य गुणस्य दृष्टो, हासः परं स तु विवृद्धिमुपैति भूयः । / 682 / / किञ्चिद् विलक्षणतयाऽभिमतं च भूतं, वैगुण्यतो भवति यस्य चितां विनाशः । भूतस्वभावघटनाव्यतिरिक्त एष, आत्मप्रयोगजनितो ननु तत्स्वभावः । / 683 / / व्याप्ति विना न च प्रसङ्गप्रवृत्तिरस्ति, व्याप्तिग्रहोऽभिमत एव प्रसङ्गकर्तुः । तत्त्वेऽनुमानमपि किं न भवेत् प्रमाणं, किं वा न चाऽऽगममतिः प्रमितिर्विविक्ता । / 684 / / साङ्ख्यमतप्रदर्शनम् - नन्वेतदर्भकमतं भवतां विचित्र - युक्तिप्रथाविदलितं शतशोऽल्पमानम् । किं कापिलं मतमपि प्रथितं निरस्तं, कूटस्थनित्य इह येन भवेन्न चाऽऽत्मा । / 685 / /
Page #82
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ कर्तृ प्रधानमिह सत्त्वरजस्तमोभि - रेकं सदेव च गुणैस्त्रितयात्मकं यत् । व्याप्य स्थितं त्रिभुवनं परिणामयोगि, नित्यं क्रियारहितमज्ञमनन्यतन्त्रम् ॥ 686 / / तस्यैव सत्त्वगुणवृद्धिकृता त्ववस्था, बुद्धिर्गुणत्रयमयी महदादिवाच्या । आमोक्षमात्मनियता तत एव पुंसो - 'भेदाद् भवो भ्रमकृतोऽपरिणामिनोऽपि । / 687 / / एकात्मसंसृतिविमुक्तिवशाद् यतो न, सर्वात्मसंसृतिविमुक्तय आप्तमान्याः । तस्माद् भवन्ति बहवः पुरुषास्तथैव, स्युर्बुद्धयो मतिसुखादिगुणास्तु तासु । / 688 / / तवृत्तिरत्र कपिलानुमतं प्रमाणं, ज्ञानं घटोऽयमिति सैव जनप्रसिद्धम् । आत्मा तदाऽऽलिखित एव प्रमाफलं स्या - दन्योन्यमेव प्रतिबिम्बनमिष्यतेऽत्र । / 689 / / बुद्धिर्जडाऽपि पुरुषप्रतिविम्बनेन, चैतन्यतापरिगतेव विभात्यभेदात् । तद्वत् पुमान् भवति तत्प्रतिबिम्वनेन, कर्तेव बोधविषयः स्वयमप्यकर्ता । / 690 / / पङ्ग्वन्धयोरिव परस्परसव्यपेक्षा, बुद्ध्यात्मनोभवति कार्यजनौ समर्था । भोक्तृत्वतो विषयसाक्षितया पुमांस - श्चैतन्यभावनियता विभवोऽथ नित्याः । / 691 / / आत्मा न संसरति नाऽपि विमुच्यते यत्, कूटस्थनित्यमत एव तमामनन्ति । / वुद्ध्यात्मना प्रकृतिरेव च बद्ध्यते सा, तत्त्वप्रबोधजनने तु विमुच्यते वै । / 692 / / तत्त्वं न चाऽन्यवुधदर्शनतन्त्रसिद्ध, तत् पञ्चविंशतितया कपिलोक्तमेव । तत्र त्रयं प्रथमदर्शितमन्यदित्थं, बुद्धेरहंकृतिरसावपि पूर्ववत् स्यात् । / 693 / / घाणत्वगक्षिरसनाश्रुतिसंज्ञकानि, ज्ञानेन्द्रियाणि च भवन्ति ततस्तथैव । कर्मेन्द्रियाणि वचनग्रहणादिकर्म - कारीणि पञ्च कपिलानुमतानि तानि । / 694 / / वाक्पाणिपादसहिते भवतश्च पायू - पस्थे मनस्तदुभयात्मकमेवमस्मात् । तन्मात्रसंज्ञकतया प्रथितानि पञ्च, भूतानि षोडशगणः समुदेत्यहन्त्वात् । / 695 / / भूतेभ्य एभ्य इतराणि भवन्ति पञ्च, भूतानि तानि च महान्ति मतानि विज्ञैः । आकाशवाय्वनलजीवनपार्थिवानि, तत्त्वान्तरं भवति नो जनितं च तेभ्यः । / 696 / / मुण्डी शिखी भवतु वाऽस्तु गृही कपाली, यो वेद कापिलमतप्रथितं च तत्त्वम् । पूर्वप्रदर्शितमिदं गृहिणीव तस्य, मुक्तिः सदा भवति सन्निहिताऽप्रयलात् ॥ 697 / / साङ्ख्यमतखण्डनम् - इत्यादि कापिलमतं न विचाररम्यं, प्राधान्यमेव प्रकृतौ नहि सिद्धिमेति । सत्कार्यवादमवलम्ब्य भवेच्च तस्य, सिद्धिर्गुणत्रयमयस्य न चाऽन्यथाऽपि । / 698 / /
Page #83
--------------------------------------------------------------------------
________________ 56 // श्रीन्यायसिन्धुः ॥ एकान्ततः परमसौ तव युज्यते नो, निष्पादनं भवति कारणकूटतो यत् । सिद्धस्य नोऽन्यनिरपेक्षतया परन्तु, साध्यस्य पूर्वमसतस्तु कथञ्चिदेव । / 699 / / या चाऽसतो जनिनिराकरणेऽस्ति युक्तिः, सा स्यात् परोपगतनीतिपथे त्वदुका । स्याद्वादतन्त्रविमुखे न तु सर्वविज्ञ मानप्रथापरिगते सबलात्मकेऽपि ॥ 700 ॥ सत्त्वं सुखं भवति दुःखमयं रजोऽथ, मोहस्तमो गुण इति त्रितयात्मकं चेत् । बाह्यं घटादि ननु तर्हि प्रधानसिद्धि - र्युक्ता तदात्मकतया तव नैतदेवम् ॥ 701 ॥ सातानुभूतिविषयः सुखमिष्यते स्व - संवेदनात्मकतया तदपि प्रमातुः । ज्ञानात्मकं भवति तन्न घटादि वाह्यं दुःखं तथा तदिव नो न च मोहरूपम् ॥702 ॥ बाह्यं सुखात्मकमतो नयनादितोऽस्य, बुद्धौ तु बिम्बप्रतिबिम्वनभावतश्चेत् । सातात्मिका परिणतिर्न तथा कथं स्याद्, दुःखात्मिकाऽपि च तदैव ततस्तथा सा ॥ 703 ॥ तात्कालिकं यदि रजस्तमसी व्यपेक्ष्य, सत्त्वं विवृद्धमत एव सुखं न दुःखम् । तद्दर्शनेऽपि ननु तर्हि समानकालं, किं पश्यतां भवति नो सुखमेव बाह्यम् ॥704 ॥ इष्टोऽथ ते यदि महानपि देहभेद - भिन्नो गुणत्रययुतस्तत एव यस्याम् । बुद्धौ भवेदुपचयो ननु यस्य तस्यां तस्य स्वतुल्यबहिरर्थगुणव्यपेक्षा ॥ 705 / / " = एवं स्थिते भवति सत्त्वगुणप्रकर्षे, बुद्धौ सुखात्मप्रतिबिम्वनमर्थराशेः । सत्त्वोदयादथ च तद्विपरीततः स्याद्, दुःखादिजन्मनियमोऽप्युपपन्न एवम् ॥706 ॥ नन्वेतदप्यनुपपन्नमवेहि यस्मात् सत्त्वादिवृद्ध्युपचयादि भवेत् कथञ्चित् । भिन्नत्वयोगिषु महत्सु समानकाले, बाह्ये कथं भवतु चैकतयाऽवभाते ॥ 707 ॥ एकक्षणेऽपि यदि बाह्यघटादिवस्तु, स्वद्रष्टृभेदवशतस्तु विभिन्नमेव । तस्मात् सुखादिगुणवृद्ध्युपमर्दनाभ्यां भिन्नावभासि प्रतिविम्वनमस्ति तर्हि ॥708 ॥ एकान्ततत्त्ववचनं तव नैव सिद्धये दैक्येऽपि भेदघटनोपगमेन किञ्च । गुणत्रयसमाश्रयणं विनाऽपि, बुद्धौ भविष्यति सुखादि विचित्रतातः । / 709 / / एतेन किञ्चिदिह किञ्चिदपेक्ष्य सत्त्व - रूपात्मना जननतः सुखकारि तस्य । दुःखात्मना तु जननादथ दुःखकारि, मोहात्मना जननतो ननु मोहकारि ॥710॥ एतन्निरस्तमथ वाऽत्र कथं नु पक्षे, यो यस्य दुःखजनकोऽथ स एव तस्य । कालान्तरे भवतु मोहजनौ समर्थ, आनन्दहेतुरपि सैव कथं च भावः ॥ 711 ॥ -
Page #84
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ आत्मा तु चेतनतया तव सम्मतो यः, कर्ता स एव सुखदुःखफलोपभोक्ता । अस्तु प्रधानमहदादि निरर्थकं ते, कूटस्थता किमिह सत्त्वविरोधिनी नो । / 712 / / स्वाभाविकस्य विगमो न कदाचिदस्ति, दुःखादिकं पुरुषगं यदि चेत् तदाऽस्य । मुक्तावपि प्रकटनं च भवेत् स्वभावात्, तस्मात् सुखादिगुणतो वियुताः पुमांसः । / 713 / / एकाश्रितत्वमिह कर्तृतया सुखादेः, प्रत्यक्षतः प्रथत एव न कर्तृताऽपि । युक्ता तथाऽऽत्मनि सुखादिगुणैर्विहीने, इत्येतदप्यनुचितं कपिलानुगानाम् । / 714 / / दुःखादि तस्य खलु कार्मणदेहयोगा - ज्जैनैर्मतं भवति तद्विगमेऽस्य नाशः । मुक्तौ सुखादि निजरूपमबाधमस्य, स्वाभाविकस्य नहि तैरपि नाश इष्टः । / 715 / / बुद्धिः सती तव मते न विनाशमेति, आत्यन्तिकं भवति किं न कदाचिदस्याः । मुक्तावपि प्रथमवन्निजकार्ययोगः, स्वाभाविकः सकल एव सुखादिभावः । / 716 / / तस्माद् यथा तव मते महतां प्रवृत्ति - मुक्तात्मनः प्रति सतामपि नो तथा नः । देहादियोगविगमात् पुरुषेषु सत्सु, मुक्तौ स्वभावबलतोऽपि न दुखभीतिः । / 717 / / किञ्च त्वयाऽपि किमु नो जिनसम्प्रदायो - 'भीष्टोऽत्र लीतनुकल्पनया प्रमातुः । यत्कार्मणं जिनमते प्रथितं तदेव, भङ्गयन्तरेण कपिलेन प्रदर्शितं यत् । / 718 / / तद् बुद्ध्यहङ्कृतिमनोनियतं शरीरं, तन्मात्रभूतघटितं दशभिस्तथाऽक्षैः । लिङ्गं मतं तव जिनागमतस्तु सिद्धं, तत् पुद्गलात्मकमिति प्रविचारयाऽन्तः । / 719 / / यच्च त्रयात्मकतया प्रथितं प्रधानं, तज्जैनतत्त्वसरणौ निखिलेषु सत्त्वम् । उत्पत्त्यवस्थितिलयेषु गुणत्रयस्या - 'न्तर्भावनं च बुध ! केवलमत्र कार्यम् । / 720 / / वृत्तिक्रमोऽपि तव तत्त्वत एव नाऽस्ति, भिन्नो जिनोक्त्यवगतान् मतिधीक्रमाच्च । आलोचनं तव मते बहिरिन्द्रियाद् य - ज्जैनैर्मतं च तदवग्रहनामधेयम् । / 721 / / यन्मानसं तव मतेऽर्थविशेषधर्म - संस्पर्शि निर्णयमतेः प्रथमं विवेकात् । सम्भावनं तदपि जैनमते प्रसिद्ध - मीहाख्यकं परमसौ वहिरिन्द्रियाच्च । / 722 / / या निर्णयात्मकमतिर्मनसा तवाऽस्ति, या वाऽस्त्यहङ्कृतिवशादभिमानरूपा । बुद्धयुद्भवाऽध्यवसितिश्च मताऽथ या सा, सर्वाऽप्यवायमतिभेदतया जिनेष्टा । / 723 / / शक्त्यात्मना स्मृतिभवाऽनुगुणाऽथ वृत्ति - र्बुद्धौ तवाऽस्त्यभिमता ननु याऽऽर्हतानाम् । सा धारणाऽऽवृतिलयक्रमतः परन्तु, तेषां क्रमो जिनमतः करणक्रमान्नो । / 724 / /
Page #85
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ यत्र द्वयोर्भवति भिन्नसमाश्रितत्व - मव्यापिता तदुभयोः प्रतिबिम्बनं स्यात् । अन्योन्यमत्र न विभोः पुरुषस्य युक्तो, बुद्ध्या तु बिम्बप्रतिबिम्बनभावबन्धः । / 725 / / कूटस्थनित्यपुरुषस्य कदाचिदस्ति, मुक्तिर्न ते भवति सा प्रकृतेः परन्तु । एवं स्थिते तु पुरुषा बहवः किमर्थ - मिष्टास्त्वया प्रकृतिवत् किमु नैक एव । / 726 / / एकोऽप्युपाधिविगमात् क्वचिदेव मुक्तो, दुःखादियोगविगमोऽपि तथा क्वचित् तु । बिम्बादिकल्पनमपि प्रतिदेहमेव, भिन्नं भविष्यति विभोः पुरुषस्य यस्मात् । / 727 / / किञ्च स्वतोऽस्य विषयेण न चाऽस्ति सङ्गो, बुद्धयादिकल्पनमतो भवता न्यगादि । मुक्तौ तु बुद्धिविगमाज्जडतैव तस्य, ह्यर्थप्रबोधविरहे न निजप्रकाशः । / 728 / / सनातरूपमखिलं च परार्थमेव, दृष्टं यतः शयनभोजनचन्दनादि । तस्मात् प्रधानमहदादि तदात्मकं स - दात्मानमन्यमनुमापयतीति तत्र । / 729 / / आत्मा परस्तव मतो विभुतादिधर्मा - 'नेकात्मको भवतु तेन परस्ततोऽपि । पूर्वप्रदर्शितदिशा त्वपरस्तथा च, नैवाऽनवस्थितिभयात् पुरुषप्रसिद्धिः । / 730 / / त्रैगुण्यमेव यदि हेतुतया मतं ते, तन्नाऽऽत्मवृत्ति तत एव परो न तस्मात् । आत्माऽपि तर्हि तव नैव परः प्रसिद्ध्येत्, त्रैगुण्यशून्य इह योऽभिमतस्ततः सः । / 731 / / देहार्थमेव शयनाद्युपभोग्यमिष्टं, देहो न किं तव मतस्त्रिगुणस्वरूपः । तद्वत् पुमानपि परस्त्रिगुणस्वरूपः, सिद्धयेत् ततो भवति हेत्वप्रसिद्धिरेवम् । / 732 / / त्रैगुण्ययोग्यपि यथा न तव प्रधानं, कार्यं मतं जनककोट्यनवस्थयैवम् । तस्याऽर्थमेव सकलं प्रकरोति वस्तु, नो कस्यचित् तदिति किं न मतं तवाऽभूत् । / 733 / / किञ्चाऽप्रयोजकमिदं व्यभिचारशङ्का - नाशोद्यतोऽस्ति न हि तर्क इह प्रगल्भः । पङ्ग्वन्धयोरिव तदा न प्रवृत्तिबोधौ, संयोगकल्पनवशादुभयोस्तु युक्तौ । / 734 / / चैतन्यतापरिगतौ पुरुषौ मिथोऽभि - प्रायार्थवोधकुशलावलमर्थसिद्धौ । अन्यादृशे तु प्रकृते पुरुषप्रधाने, दृष्टान्तमात्रत उपेयगतिं न यातः । / 735 / / कूटस्थतापरिगते पुरुषे न युक्तं, भोक्तृत्वमन्यसहकारिवशात् तथैव । साक्षित्वमप्यविकृतस्य न लोकसिद्ध - दृष्टान्तमात्रबलतोऽस्य बुधैरुपेयम् । / 736 / / साक्षित्वमस्य विभुताऽथ च चेतनत्वं, कूटस्थता-त्रिगुणतादि मिथो विविक्तम् । व्यावृत्तिभेदबलतो न विभिन्नतां किं, शास्त्येकतो वद मतं न मतं त्वया नः । / 737 / /
Page #86
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ - - प्रेक्षावतां न विफलाऽत्र प्रवृत्तिरस्ती त्येतावतैव भवतेशनिराक्रियेष्टा । सैषा तथा सति भवेत् प्रकृतेर्न भोगा र्था निष्फला पुरुषतो फलसिद्ध्यभावात् । / 738 / / जाड्यात् प्रवृत्तिरफलाऽपि मता त्वयाऽस्या, युज्येत सा यदि भवेत् सफलाऽत्र पुंसः । किन्तु प्रवृत्तिरखिला जड एव तेऽतः, सामान्यतः सफलता नियता प्रवृत्तौ ॥739॥ अन्यप्रसिद्धिमवलम्ब्य निराक्रिया चे दीशस्य तर्हि तत एव प्रधानभङ्गः । नैयायिकैरिह यतो न जडस्य वृत्ति - र्यलात्मिकाऽभ्युपगता प्रकृतौ कुतः सा ॥740॥ वत्सस्य वृद्धिरिह वास्तविकी स्वहेतोः, क्षीरादतीन्द्रियप्रयलबलप्रवृत्तात् । युक्ता तथा न पुरुषस्य सृतेरभावे, मुक्तिः समस्ति तव या प्रकृतेस्तु जन्या ॥741 ॥ यत्तत्वदृष्टिमवलम्ब्य न तत्त्वतोऽस्ति, बन्धो न मुक्तिरपि बोधमयस्य पुंसः । किन्तु प्रधानगतमेव पुमान् द्वयं तद् भ्रान्त्याऽभिमन्यत इति प्रथितं न सत्यम् ॥ 742 / / बोधः सदैव पुरुषस्य निजस्वरूप स्तं चाऽन्यथा न प्रकृतिः कुरुते कदाचित् । भ्रान्तिर्न विम्बप्रतिबिम्बनतो 'तिरिक्ता, सा नाऽऽत्मनो भवितुमर्हति पूर्वनीत्या ॥743 ॥ बुद्धौ भवेदपि च सा न च तेन बद्धो, ह्यात्मोपचारबलतोऽपि परेण वाच्यः । स्यादन्यथा किमु परोऽपि न तेन बद्धो, मुक्तः पुमान् स इव सर्वगतोऽविशेषात् ॥ 744॥ सर्वस्य सर्वगतता तव सम्प्रदाये, पुंसो मता युगपदेव ततोऽस्तु बन्धः । मुक्तिश्च बुद्धिप्रतिबिम्बनताऽविशेषादन्यस्ततो न च यतोऽभिमतो विशेषः ॥745 ॥ स्वस्वामिभाववचनं नहि युज्यते ते ऽसङ्गित्वमस्य कपिलेन यतो निरुक्तम् । तत्राऽपि किञ्च न नियामकमस्ति किञ्चित्, कूटस्थता निखिलपुंनियताऽविशिष्टा ॥ 746 ॥ दृष्टा मयेति पुरुषः प्रकृतेरुपेक्षा - कारी तथोपरमति प्रकृतिस्तु दृष्टा । इत्यादिकं मननमीश्वरकृष्णवाचो, लब्धं न मुक्तिफललाभनिदानभूतम् ॥ 747 / / यस्मात् समानविषयाः पुरुषास्तु सर्वे, सन्त्येव बुद्धिनिकरेषु समस्वभावाः । व्यापि प्रधानमपि सर्वसमानमेव, किं कारणं युगपदेव न ते विमुक्ताः ॥748 ॥ मालिन्यमस्य नितरां तव मुक्तिकाले, छिन्नं ततोऽम्भसि शशीव न किं प्रसन्ने । तस्मिन् प्रधानममलं प्रतिबिम्बनादि, बुद्ध्यादिकं च विदधातु सुबन्धनाय ॥749 / / बुद्धिर्न चाऽस्ति तत एव न बद्ध्यतेऽसौ यस्मात् प्रधानमपि वुद्धिबलेन तस्मिन् । विम्बादिकल्पनमुखेन करोति वन्ध - मित्यादि शून्यवचनं कपिलानुगानाम् ॥ 750 / / - 59
Page #87
--------------------------------------------------------------------------
________________ 60 // श्रीन्यायसिन्धुः ॥ सत्कार्यमेव कपिलेन निरूपितं य - नाशो न कस्यचिदपि तस्य मतेऽस्ति तत्त्वात् । बुद्ध्यादिकं न विलयं तत एव तस्मिन्, यातीत्यतो भवतु बन्धनमेव पुंसः । / 751 / / नाशस्तिरोभवननामक इष्यते चेत्, तत् सर्वदाऽपि किमु वा क्वचिदेव काले । आद्ये सदैव विलयान्महतः सदैव, मुक्तिर्भवेत् पुरुषगा न तु भेदबोधात् । / 752 / / अन्त्ये त्वसज्जननमेव मते तवाऽपि, प्राप्तं तथा सति घटाद्यपि किं तथा नो । पूर्वं तिरोहिततया यदि तस्य सत्त्वं, नित्यैव सा तव तदा किमु वाऽस्त्यनित्या । / 753 / / आद्ये तिरोभवनमेव तिरोहितं ते, यत् सर्वदा भवतु तेन सदैव बन्धः । / बुद्धेः सदा स्फुरणतः पुरुषस्य यस्माद्, बिम्बादिकल्पनघटा त्वनपायिनी ते । / 754 / / अन्ते तिरोभवनमेव पुनस्त्वयाऽस्या, वाच्यं विनाशघटनानुपगन्तृणाऽङ्ग! / तत्राऽनवस्थितिकृतान्तमुखप्रवेशो, दुर्वार एव तव तत्त्वरसप्रहाणेः । / 755 / / उत्पद्यते तव मतेऽथ तथा विनाशो, बुद्धेस्तिरोभवननामक इष्यते यः । नोत्पादवानुत मतो यदि पूर्वकल्प - स्तत्राऽनवस्थितिघटा त्वपरोदिता तत् । / 756 / / प्राकट्यमेव कपिलेन तवोक्तमावि - वाख्यया जनितमत्र न चाऽऽत्मलाभः । तत् सर्वदा प्रकटमेव मतं त्वया चे - न्मुक्तिः सदैव पुरुषस्य तदा मते ते । / 757 / / तत् सर्वदाऽप्रकटमेव मतं त्वया चेद्, बन्धः सदैव पुरुषस्य तदा मते ते । प्राकट्यमस्य प्रकटं क्वचिदेव काले, चेत् सम्मतं तव तदा ननु तत्र वाच्यः । / 758 / / प्राकट्यगा प्रकटता तव सर्वदाऽऽवि - र्भावात्मना परिणता क्वचिदेव वा स्यात् । आद्ये पुनर्भवतु मुक्तिरनर्गलैव, पुंसः सदैव हि तिरोभवनाच्च बुद्धेः । / 759 / / अन्त्ये तु सा प्रथममस्ति नवेति तत्र, पक्षोऽन्तिमो यदि तदा स्वमतप्रकोपः । किं वा तथैव न घटादिपदार्थसार्थः, पूर्वं ह्यसन्नपि मतो जनिमान् बुधाग्य ! / / 760 / / आद्ये तिरोहिततयैव तु तस्य सत्त्वं, मुक्तिप्रसङ्गभयतो भवताऽनुमोद्यम् । तत्राऽपि किं प्रकटमस्ति तिरोहितत्वं, किं वा न तत् प्रकटमित्यपि चोद्यमेव । / 761 / / नोत्पादवान् यदि मतस्तव बुद्धिनाशो, व्योमादिवद् भवतु तर्हि स नित्यमेव । तत्त्वे सदैव पुरुषस्य न बन्धलेशो, मुक्तिः परन्तु गृहिणीव समीपगा स्यात् । / 762 / / व्योमोत्पलादिवदसावथ वा ह्यसन् स्या - द्धत्वन्तरानुदयतो न तु सन् कदाचित् । एवं च शाश्वतिकबुद्धिनियोगतोऽस्य, बन्धः सदैव पुरुषस्य भवेन्मते ते । / 763 / /
Page #88
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ इत्यादिदोषघटना स्वयमेव बुद्धौ, बुद्ध्यादिभावमधिकृत्य च तेऽप्रयलात् । पूर्वोक्तयुक्तिमननादनसूययाऽऽवि - भूता कुतर्कबलतो न विघट्टनीया । / 764 / / यत् पञ्चविंशतिमितं भवता न्यदर्शि, तत्त्वं न तत्त्वमिदमप्यविचारितं यत् । सत्त्वादिकं त्रितयमत्र प्रधानमिष्टं, प्रत्यकेशः किमु मिथो घटनात्मकं वा ? ॥765 / / आद्ये प्रधानमपि नैकमनेकरूपं, तत्त्वत्रयं भवतु किन्तु ततो द्वयं वै । तत्त्वं त्वदुक्तगणनादधिकं प्रविष्टं, न्यूनत्वनिग्रहभवं न च किं भयं ते ? ॥766 / / अन्त्ये समष्टिपरिणामतयैव तेषां, तत्त्वस्वभाव उररीक्रियते त्वया किम् ? / प्रत्येकशोऽथ परमस्य न वै विवक्षा, कार्याक्षमत्वत इह प्रथमो न युक्तः । / 767 / / यस्मात् पृथक् समुदयः समुदायितो नो, मान्योऽतिरिक्तकलसादिनिराकरिष्णोः । एकान्तवादलयभीतिमता न शक्यं, वक्तुं कथञ्चिदतिरिक्तपदार्थजातम् । / 768 / / एवं च तद् यदि पृथङ् न च तत्स्वरूपं, सत्त्वादिकं समुदयात्मनि तत्त्वतैषाम् । नो युज्यते भवतु वा खसुमाद्यलीक - पुञ्जे न किं तव मता बुध ! तत्त्वताऽन्या । / 769 / / पक्षोऽन्तिमो यदि तवाऽभिमतस्तदाऽत्र, वाच्यस्तया न जनकं किमु कार्यमात्रे । तत्त्वान्तरे न जनकं किमु वा न तत्र, कल्पस्तवाऽभिलषितः प्रथमस्तु युक्तः । / 770 / / यस्मात् सदैव भवतोऽभिमतोऽत्र भावः, स्वस्वस्वभावसमभावतयाऽन्यथा वा । पुंसो विनाऽपरिणतो व्यवतिष्ठते नो, तत्त्वत्रयं च जनकं समभावकार्ये । / 771 / / तत्त्वान्तराजननतो यदि तत्त्वता नो, स्यात् तर्हि ते चरमपक्ष इहाऽस्त्वविघ्नः । तत्स्वीकृतौ कथय किं न महत्सु भूते - ष्वस्तङ्गताऽभ्युपगता बुध ! तत्त्वता ते । / 772 / / यत्सङ्घतो भवति कार्यमसौ यदि स्यात्, तत्सन्निविष्टजनकाजनितं तदा तु । न स्यान्महागुणसमूहभवोऽसमूहात्, सत्त्वादिकान् न तु तथोपगमोऽप्यभीष्टः । / 773 / / सामग्यतो भवति कार्यजनिन चैक - हेतोस्ततस्तव मते नयनादयोऽपि । तत्त्वस्वभावममलं न पृथक्त्वतो वै, गच्छेयुरित्यपि mahA~stvayi दोषदण्ड: / / 774 / / अर्थक्रियाजनकतैव न तत्त्वताया, नैयत्यतस्तव मता बुध ! येन तस्याः । प्रत्येकशी विगमतस्त्रिषु तत्त्वताया, राहित्यतो विभजनं न भवेद्धि हीनम् ॥ 775 / / कूटस्थनित्यपुरुषस्य यतस्त्वयैवा - 'किञ्चित्करस्य गणना खलु तत्त्वमध्ये । स्पष्टीकृता शपथमात्रत एव तस्मात्, सत्त्वत्रिकस्य तव तत्त्वगणेऽनिवेशः । / 776 / /
Page #89
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ सत्त्वादिकं निखिलवस्त्वनुगन्तुकत्वा - दन्योन्यसंश्रयसमुद्भवरोधनाच्च । तुल्यान्वयित्वविरहान्वयतश्च भेदे - 'प्येकं मतं यदि तदाऽस्त्वविचारितं तत् । / 777 / / अर्थक्रियाजनकता सुगतेन सत्ता, नैयायिकैरभिमता परजातिरेषा । उत्पत्त्यवस्थितिलयान्वयिता तु जैनै - वेदान्तिनाऽप्यभिमता त्रिविधा विचित्रा । / 778 / / तद्वत् त्वयाऽप्यनुगता निखिलेषु तत्त्वे - ष्वेका सदादिमतितोऽभ्युपगन्तुमिष्टा । उक्तेषु तत्त्वनिकरेष्वनिवेशनेन, तत्त्वान्तरं भवतु सा न च किं मते ते । / 779 / / ज्ञानादयस्तव मता ननु बुद्धिधर्मा - स्तेषां न तत्त्वत इहाऽभिमतं पृथक्त्वम् । तत्त्वान्तरत्वमत एव निरुक्ततत्त्वे - ष्वप्राप्तितो न च कथं तव सम्मतं च । / 780 / / तादात्म्यतो यदि मते तव धर्मितत्त्वे, तेषां निवेश इति न व्यतिरेकिणस्ते । व्यक्तं प्रधानजनितं महदाद्यभिन्नं, कस्मात् त्वयैव पृथगत्र निरूपितं तत् । / 781 / / चेत् तत्त्वता तव मते यदि धर्मिमात्रे, धर्मी तदा तव मतः किमु धर्मभिन्नः । धर्मत्वयोग्यपि च वा प्रथमे प्रधानाद्, भिन्नं न किञ्चिदपि तत्त्वमनिन्दितं स्यात् । / 782 / / किं वा प्रधानमपि नैव भवेच्च तत्त्वं, धर्मादभिन्नतनुतोपगताऽस्य यस्मात् । तादात्म्यमेव च तवाऽपि कथञ्चिदिष्टं, यद्धमधर्मिघटनानिपुणं न चाऽन्यत् । / 783 / / ज्ञानादयोऽपि किमु नैव मते तवाऽन्य - पक्षे भवन्तु बुध तत्त्वतया प्रसिद्धाः । को वाऽपराध इह धर्मगणस्य येन, द्वेषश्च तेषु कपिलेन प्रकाशितोऽभूत् । / 784 / / मोक्षोपयोगि यदि तत्त्वतया तवेष्टं, तत्त्वं तदाऽपि मतिरेव निरूपणीया । ग्राह्यं विना मतिनिरूपणमेव नो चे - दिच्छादयोऽपि विषयाः समुपासनीयाः । / 785 / / बुद्ध्यात्मभेदमतिरेव हि मुक्तिहेतु - बुद्ध्यात्मनोभवतु भेदमतावपेक्षा । अन्यन्न किञ्चिदपि तज्जननेऽत्र साक्षा - देऽतुः किमर्थमथ तस्य निरूपणं च । / 786 / / मोक्षोऽपि मानविषयं समभीप्स्यते 1 - मनिं विना न प्रकृतिर्महदादयो वा । आत्माऽथवाऽत्र विबुधैरुपगन्तुमिष्टा, मानं पृथग् भवतु तत्त्वत एव तत्त्वम् । / 787 / / सामान्यमेव भवतोऽभिमतं च शक्तं, शक्यं विधेयमपि किं न पृथक् च तत्त्वम् । तादात्म्यतो यदि विशेषत एव तस्य, नो वा पृथक् कथनमस्ति तदाऽज्ञतैव । / 788 / / सामान्यमेव प्रथमं सकलानुगामि, वाच्यं विशेषमननं तत एव यस्मात् । तादात्म्यतो भवति लाघवमत्र पक्षे, सामान्यतोऽनुगमने सुलभोऽवबोधः । / 789 / /
Page #90
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ आलोचनात्मकधियो जनकानि यानि, ज्ञानेन्द्रियाणि तव पञ्च मतानि तानि । सामान्यतत्त्वमनने तु न भेदभाञ्जि, ज्ञानेन्द्रियत्वमखिलेषु यतः समानम् । / 790 / / कर्मेन्द्रियत्वमपि तत्त्वमथैकमेव, कर्मेन्द्रियेषु न च भिन्नतयाऽभ्युपेयम् । भूतत्वमेकमथ भूतगणेषु तत्त्व - मित्यादि लाघवमवेहि समानभावे । / 791 / / त्वत्प्रक्रिया हि निखिलैव निरङ्कुशाऽऽवि - र्भावात् तिरोभवनतश्च प्रसिद्धिमेति । तस्माद् द्वयं तदपि तत्त्वतयैव वाच्यं, नाऽतत्त्वतो भवति तत्त्वनिरूपणं यत् । / 792 / / उक्तेषु तत्त्वनिवहेषु निवेशनं न, यस्मात् तयोर्भवति तद्व्यतिरिक्ततैव । जिज्ञासितस्य च निरूपणमिष्टमिष्टै - स्तत्तद्वयोर्यदि तदा चतुरस्रमत्र । / 793 / / कार्यात्मकं द्वयमिदं यदि तत्समग्र - कार्यस्वरूपमुत वाऽभिमतं तु किञ्चित् । आद्ये भवेत् किमु पृथक् प्रतिकार्यमेव, किं वक्रमेव निखिलात्मकमाद्यपक्षे । / 794 / / किं सर्वथैक्यमनयोर्ननु कार्यतस्ते, किं वा कथञ्चिदिति कल्प इहाऽऽदिमश्चेत् । सत्कार्यवादपरिनिष्ठिततत्त्वबुद्धे - रुत्त्पत्तिनाशघटना तव सर्वदा तत् । / 795 / / अन्त्ये न किं जिनमतं तव सम्मतं यत्, स्याद्वाद एव शरणं तव तत्त्वसिद्धौ । किञ्चाऽन्यभावमवलम्ब्य तथापृथक्त्वं, प्राप्तं द्वयं भवति तेन पृथक् च तत्त्वम् । / 796 / / एकः समग्रजनिमन्नियतः सदात्मो - त्पादो विनाश इति तेऽभिमतो द्वितीये । तत् किं प्रधानमिव तत्त्वतया न मान्यौ, तावप्यभेद इह भेदसमन्वितो यत् । / 797 / / नो वाऽस्ति ते विनिगमो ननु येन किञ्चित्, कार्यात्मकत्वमुभयोरुपपद्यतेऽन्त्ये । उत्पत्तिनाशघटना क्वचिदैव किञ्च, कार्ये भवेत् तदुभयोश्च तदात्मतातः । / 798 / / स्यात् कारणात्मकतयोपगमोऽनयोस्ते, तत् किं प्रधानमुत वा निजहेतवः स्युः । प्रत्येकशो यदि मतः प्रथमोऽत्र पक्षो, नो सर्वदोदयविनाशप्रसञ्जनं किम् । / 799 / / किञ्च प्रधानमनुमाविषयस्तवैकं, तत्तद् द्वयं यदि तदा न तयोर्विशेषः । उत्पद्यते घट इति प्रथते यदा धीः, कुम्भो विनश्यति मतिश्च तदा न किं स्यात् । / 800 / / किं वा यदैव तव कश्चिदपीह भाव, उत्पद्यते विलयमेत्यथ वा तदैव । किं कार्यमात्रमपि नो जनिमद्विनाशि, वेत्यत्र को नियमकृद् वद साङ्ख्यविज्ञ ! / / 801 / / किञ्च त्वया त्रिगुणसाम्यमकार्ययोग - मिष्टं प्रधानमनयोस्तु तदात्मतायाम् । न स्यात् तयोः सकलकार्यलयं विहाय, प्रत्यक्षसिद्धिघटना ननु लौकिकानाम् । / 802 / /
Page #91
--------------------------------------------------------------------------
________________ 64 यद्वत् प्रधानमनुमानमतिं विना नो, लोकस्य सिद्धिपदवीमुपयाति तद्वत् । नाशोद्भवावपि तदात्मतयाऽक्षवोधे, स्यातां न चैव विषयाविति तर्कपन्थाः ॥803 ॥ किञ्च प्रधानमपि नैक्यविभुत्वयोगि, तत्त्वे भवेद् विविधरूपसमन्वयेन । पादप्रसारणमबाध्यकथञ्चिदुक्त्या, स्यात् ते तदा यदि जिनागमतत्त्वनिष्ठा ॥804 ॥ उत्पद्यते ननु यदैव कटादिभावो, हेम्नि स्थिते भवति कुण्डलभावनाशः । किं नो तदैव विबुधैकपदार्थचिन्ता - यामप्यभेद इह तत्प्रकृतेर्न युक्तः ॥ 805 ॥ पक्षोऽन्तिमो यदि मतस्तव तर्हि सोऽपि युक्त्या न सिद्धिमुपगच्छति बाध्यमानः । हेतुर्मतस्तव यतो न च कार्यकाले स्वस्वस्वभावसहितोऽचलितस्वभावः ॥ 806 ॥ " ॥ श्रीन्यायसिन्धुः ॥ किञ्च द्वयं जनिमतां प्रथमं तव स्याद्धेतोस्तदैव नियमेन यतोऽस्ति वृत्तिः । नाशक्षणे स्वसमये च न हेतुसत्ता, स्वस्वस्वरूपनियताऽस्ति विभिन्नभावात् ॥807 ॥ इत्यादिदोषघटना कपिलानुगानां, नो केवलं भवति किन्तु समानतन्त्रे । पातञ्जलेऽपि च तथैव सुबुद्धिभाजां स्पष्टीभविष्यति किमत्र प्रयत्नतो नः ॥808॥ तेनाऽपि तत्त्वमननं कपिलानुसारि, यस्मात् कृतं परमनेन महेश्वरोऽपि । कर्ता तो भवति तस्य निराक्रिया तु, पूर्वप्रदर्शितदिशेशनिराक्रियातः ॥809 ॥ जैनमते विरोधापादनम् - - नन्वस्तु लक्षणमिदं निरुपद्रवं वस्तादात्म्यमस्य च पुनर्नहि भेदमिश्रम् । मात्रा सहोपगतमस्ति कथञ्चिदुक्ति - व्याजात् प्रकाशिततनु प्रमया प्रसिद्धम् ॥810॥ अग्निर्जलेन रविणा सह चन्द्रबिम्बं नक्तं दिवा हिमगिरिर्मलयाचलेन । काकः पिकेन विरहः प्रतियोगिना चेद्, वर्तेत ते ननु तदेदमपि प्रसिद्ध्येत् ॥811 / / नोऽस्म्यहं प्रतिपदं प्रतिवादियुक्ति - व्रातं कथञ्चिदिति मन्त्रवरेण कामम् । हन्तुं प्रभुः किमिह युक्तिगवेषणेन, गर्वस्त्वयं तव विरोधभयेन भग्नः ॥812 / / नो चेद् विरोधहरिभीतिरलं कथञ्चिद्, वादं कलङ्कमिव चेतसि वाक्प्रपञ्चैः । त्वं स्वीकरोषि बुध ! केवलमात्ममात्रं, दुर्मत्तदन्तिवरमाश्रय निर्विकारम् ॥813॥ विज्ञानतां जडगतामुपगम्य योगा - चारेण सख्यमपि किं न कृतं त्वयाऽभूत् । शून्यत्वमप्रतिहते निखिलेषु सत्त्वा - बाध्यं वदन् कुरु गुरुं बुध ! बुद्धपुत्रम् ॥814॥ स्थैर्ये स्थितेऽपि च विरोधविलोपकर्त्रा - 'नित्यत्वमस्य जगतो बुध ! बौद्धनीत्या । स्वीकृत्य किं न भवता व्यवहारलोपि, सौत्रान्तिकेन सह सख्यमकारि नव्यम् ॥815 / /
Page #92
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ भावोऽप्यभाव इति तेऽभिमतो विरोधा - भावावगाहिनयसूत्रणतत्परस्य । तत्त्वे सुखं न किमु दुःखविनाशरूपं, स्वीकृत्य तार्किकमताऽभिमताऽस्तु मुक्तिः । / 816 / / भूतत्वतोऽप्यभिमतं न च चेतनत्वं, यत् सर्वथा तव विरुद्धमतो निबोध । चार्वाकबाललपितं हृदि बुद्धिशालिन् !, कृत्वा गुरुं गुरुतया स्मर तत्त्वदृष्ट्या । / 817 / / स्याद्वादिनस्तव मते ननु मुक्तिदेवी, किं बन्धतां शिरसि नैव दधात्यनिष्टाम् । कस्तां बुधो विहतमोहनरेन्द्रदर्पः, सेवेत तत्त्वरसिको हितमात्रकामः । / 818 / / ज्ञानं तथा सकलवस्त्वगाहि मान्यं, नो सर्वथाऽभ्रमतयैव तवाऽत्र विद्वन् ! / किन्तु भ्रमत्वमपि तत्र तथा च तेऽर्हन्, भ्रान्तः कथं विशदयत्विह तत्त्वराशिम् । / 819 / / वस्त्वंशमात्रविषयोऽपि मतो नयस्ते, मानत्वयोग्यपि भवेदविरोधवादे । तत्खण्डनं स्वमतखण्डनमेव तस्मा - नैयायिकादिमतखण्डनमप्ययुक्तम् । / 820 / / रागादिदोषरहितोऽपि च सर्वदृश्वा, तीर्थङ्करो भवतु रागयुतो मते ते । सिद्धोऽप्यसिद्ध इह बद्धजनोऽपि मुक्तो, दोषान्वितोऽपि तव किं न च दोषमुक्तः । / 821 / / मानं तवाऽभिलषितं परिपूर्णवस्तु - प्रद्योतकं तदपि संशयरूपमेव । यस्माद् विरुद्धघटनाविषयैव बुद्धि - रेकत्र धर्मिणि मता बुध ! संशयाख्या । / 822 / / ये चाऽनवस्थितिमुखास्तव दोषसङ्का - स्ते सर्वथा न खलु दोषतयैव मान्याः । इत्थं च वादिनिवहान् वद कैः प्रकारै - र्वादे प्रजेष्यसि परोक्तिविभेददक्षैः । / 823 / / एकान्तवादभयतो न च सर्वथा ते, दोषाः परोक्तमतखण्डन एव दक्षाः । तत्स्थापका अपि न किं भवितार एते, साधु त्वयाऽभिनव एव प्रकार इष्टः । / 824 / / ये वा स्वपक्षमननोद्भवतत्परास्ते, लिङ्गादयो गुणतया प्रतितन्त्रसिद्धाः । ते किं स्वपक्षदलना अपि नो भवेयु - र्लब्धो विपक्षगणतोषकरो गुणोऽपि । / 825 / / स्याद्वाद एव तव किञ्च न सर्वथा स्यात्, स्याद्वादताश्रय इह स्वमतप्रकोपात् । एकान्तवादघटनाऽपि च पाक्षिकी किं, मान्या ततो न च यतो न नयाङ्घिसेवा । / 826 / / वादे पराभवघटा सुलभा तथा ते, एकान्ततो हि जय एव न चाऽस्ति विद्वन् ! / स्याद्वादिनः परपराभवमिश्रितः स, स्वीकारयोग्य इति किं न करोषि चित्ते । / 827 / / जैनमते विरोधपरिहारः - इत्थं च वादिनिवहैरुपगीयमानो, दोषप्रपञ्च इह जैनमते न दोषः । एकान्ततत्त्वमननव्यतिरिक्तपक्षे, स्याद्वादिनां क्व नु भवेद् गुणदोषचर्चा । / 828 / /
Page #93
--------------------------------------------------------------------------
________________ 66 // श्रीन्यायसिन्धुः ॥ स्याद्वादतत्त्वमननश्रमपूर्विका नो, दोषांशमात्रघटनाऽपि समस्ति किञ्च । स्याद्वादतत्त्वमननाश्रमपूर्वकास्तु, दोषाः प्रसिद्धिपदवीमपि नैव यान्ति । / 829 / / एकाश्रितत्वविरहः किमु वो विरोधः, सामान्यतोऽस्ति किमु वा सविशेष एषः । नैयायिकैर्न प्रथमो विरहेण साक - मव्याप्यवृत्तिप्रतियोगिन इष्यते सः । / 830 / / पक्षोऽन्तिमो यदि तदा ननु देशकाला - वच्छेदकेन घटितोऽभिमतः स ते स्यात् । धर्मादयोऽप्यभिमता मम विज्ञ ! तत्रा - 'वच्छेदकांशविधयेति न दत्तदोषः । / 831 / / धर्मादिसङ्कटनमत्र न केवलं नो, नैयायिकस्य च मतेऽनुमतं यतस्तत् । संयोग इष्ट इह तेन गुणत्वसत्त्व - मेयत्वधर्ममुखतो न च देशवृत्तिः । / 832 / / संयोगतो भवति देशगतोऽथ वह्निः, स्याद् व्याप्यवृत्तिरपि यत् समवायतः सः । संसर्गभेदघटनाऽपि विरोधकोटौ, नैयायिकैरनुमतैव विरोधसिद्ध्यै । / 833 / / काले विशेषणतया ननु द्रव्यतादे - रव्याप्यवृत्तिरपि वाच्यप्रमेयतादे: / यद्व्याप्यवृत्तिरिह तार्किकसम्मतोऽस्ति, तज्जैनतत्त्वसरणौ न विरोधभङ्गः । / 834 / / वैशेषिकस्य च मतेऽभिमताः पदार्थाः, सप्तैव तेष्वनुमताः प्रतियोगिताद्याः । ते स्वाश्रयान्नहि भवन्ति पृथक्त्ववन्त, एकत्र धर्मिणि तथाऽऽश्रयधर्मभावः । / 835 / / अव्याप्यवृत्तिरिह किञ्च मतोऽपि भेदो, न्याये शिरोमणिमुखैर्वहुभिस्तु नव्यैः । वाच्यो विरोध इह तैरपि कोऽप्यपूर्वो, भेदस्थलेऽपि स च किं न भवेन्मते नः । / 836 / / एतेन गीतमितरैरिह यद्विरोध - मात्रस्य नैकमपि लक्षणमस्ति किञ्चित् । किन्तु पृथग् भवति लक्षणमत्र लक्ष्य - भेदात् तथा च न जिनानुमतप्रसिद्धिः । / 837 / / भेदो यतो न च बुधैरिह देशकाला - वच्छेदकानुसरणेन मतोऽर्थनिष्ठः । स व्याप्यवृत्तिरपि तु प्रथितस्ततश्चा - 'वच्छेदको न च तदीयविरोधकुक्षौ । / 838 / / अस्तगतं तदिह तार्किकभूषणैर्हि, नव्यैः शिरोमणिमुखैरपि युक्तिजालैः । स्याद्वादतत्त्वरसलेशभवप्रयत्नै - आये निरूपितमिदं न च किं यथार्थम् । / 839 / / किं वा यथा तव मते ननु लक्ष्यभेदात्, तल्लक्षणं पृथगिह व्यवहारहेतुः । तद्वत् कथं नयप्रमाणविभेदतो न, लक्ष्यस्वरूपमपि भिन्नमिहाऽऽर्हतानाम् । / 840 / / तत्त्वे नयैकवलतो न च लक्षणेऽस्त्व - वच्छेदकस्य घटना प्रमितेः कथं नो । दुर्नीतिमात्रपरिकल्पितमर्थशून्य - मेतत् परन्तु न च तत्त्वदृशां मनोज्ञम् । / 841 / /
Page #94
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ एकान्ततत्त्वघटना ननु यस्य पक्षे, भेदो विरुद्धबलतोऽभिनवस्तु तस्य । भेदः सदैव परिपन्थिदलेन येषां तेषां समग्रनययोगवतां क्व भीतिः ॥842 ॥ भेदे स्थिते तु निजधर्मिषु धर्मयोः स्याद्, भिन्नाश्रितत्वबलतस्तु विरोधसिद्धिः । तस्माच्च भेदघटना निजधर्मिषु स्यादन्योन्यसंश्रयघटा कथमत्र न स्यात् ॥843 ॥ आधारभेदमननां च विनैव मानात्, तद्ग्राहकाद् यदि विरोधघटा प्रसिद्धा । मानात् तदाऽनुभवतो न कथं विरुद्ध धर्माश्रयोऽस्त्विह कथञ्चिदनन्यतावान् ॥844॥ एषैव युक्तिरिह बौद्धनिराक्रियायां, नैयायिकैरपि मता स्थिरपक्षहेतुः । नो चेद् विरोधहतिरेव भवेद् घटादौ, सामर्थ्यतद्विरहयोः स्थिरताप्रथायाम् ॥845॥ एकत्र परिमाणद्वयोपपादनेन नैयायिकमतखण्डम् किञ्चाऽपरः सुगतशिष्यप्रदर्शितोऽस्य, दोषो महान् भवति तत्त्वत ऐक्यवादे ॥ यस्मात् स्थितेऽपि किमु धर्मिणि कालभेदा - देकत्र भिन्नपरिणामसमन्वयो नो । 846 / / द्रव्यस्य नाशजनितो यदि तस्य नाशो, रूपस्य किं नहि तथैव विनाश इष्टः । पूर्वापरैक्यविषयावगतेस्तु तत्र, नो द्रव्यनाश इति चेत् प्रकृतेऽपि तुल्यम् ॥847 / / द्रव्यान्तरोपजननादथ वा तु पूर्व द्रव्येऽविनाशिनि भवेत् पृथगेव मानम् । साजात्यदोषबलतो न पृथक् प्रतीतिः, पूर्वस्य तेन न विनाशप्रकल्पनाऽपि ॥ 848 ॥ तेनैकदीर्घतरतन्तुवितानताना भ्यां यत्र वस्त्रजनिरंशुप्रयोगताऽस्ति । - नो खण्डतन्तुभवनं न च पूर्वतन्तु - नाशोऽपि तत्र कणभक्षसुतैरुपेयम् ॥849 / / तन्त्वंशुयोगजनकादुभयत्र वस्त्रं, सञ्जायतां किमपि नाऽत्र च दूषणं वः । यस्माद् विरोधनियमोपगमे न मूर्त्तानां मूर्त्तयोरथ च मानमिहाऽस्ति किञ्चित् ॥850॥ किञ्चाऽवगाहनविशेषवशाच्च पूर्व मानं द्वितीयपरिमाणतयाऽविनाशे । द्रव्यस्य किं परिणतं न भवेत् ततश्च द्रव्यान्तरोपजननं न पृथक् प्रकल्प्यम् ॥851 ॥ दृष्टोऽवगाहनविशेषबलाच्च लोष्ठः, कार्पासकादित इहाऽल्पतनुर्गरिष्ठः । आरम्भकावयवगा तु बहुत्वसङ्ख्या, तत्र स्थिताऽपि न विलक्षणमानहेतुः ॥852 ॥ संयोगिपुद्गलवलादवगाहनस्य, वैशिष्ट्यतोऽपि परिमाणविशेष इष्टः । दुग्धं हि पारदविनिर्मितपात्रपीतं, वान्तं मितं न्वितरथाऽधिकमानमेव ॥853 ॥ एतेन योऽप्यवयवान्यजलादिवस्तु संसर्गतोऽवयविनो न हि मानभेदः । स्वारम्भकावयवयोगभवे तु तस्मिन् नाशो नवीनजननात् प्रथमस्य युक्तः ॥854 ॥ 1 - 67
Page #95
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ व्यासज्यवृत्तिरिह वस्त्रघटादिभावो, नैकत्र तिष्ठति परन्तु समग्र एव । स्वारम्भके यत इति प्रथितो निरस्तो, मार्गोऽक्षपादसुतकल्पित एष कष्टः । / 855 / / रक्तं यदेव प्रथमं ननु रूपमासीत्, पाकेन रक्ततरमत्र तदेव जातम् । इत्यादिसर्वजनसिद्धप्रतीतितो हि, रूपादयोऽपि परिणामितयाऽभ्युपेयाः । / 856 / / उच्छेद एव यदि रक्तगुणस्य पाकात्, पूर्वस्य तर्हि वद कोऽत्र भवेद् विशेषः । रक्तस्तु रक्ततरतां समुपैति नाऽन्य - च्छ्यामादिकं परमसौ बुध ! रक्तिमानम् । / 857 / / तस्मात् कथञ्चिदिह भिन्नमभिन्नमर्थं, रूपादिकं यदि करिष्यसि वोधनिष्ठम् । स्थैर्यं भविष्यति तदैव तव प्रसिद्धं, बुद्धान्वयादविहतं न तु सर्वथैक्ये । / 858 / / स्याद्वादप्रभावोपवर्णनम् - मानैकदृष्टिरपि किं न विरोधरक्षा, कुर्वन्नयानुसरणेन विभज्य धर्मान् । स्याद्वादमन्त्रशरणोऽर्हति विज्ञ ! वक्तु - मेकत्र धर्मिणि निरस्तसमस्तदोषान् । / 859 / / स्याद्वाद एष सकलागमतो विशिष्टः, सर्वे नया इह यतोऽभिमता निविष्टाः । तेषां न खण्डनमिहाऽऽर्हततत्त्वविज्ञैः, स्यान्मण्डनं परमसौ नयमेलनेन । / 860 / / वेदान्तिकापिलमुखाः परवादिनोऽन्ये, एकान्ततत्त्वमननाविरता भवेयुः । स्याद्वादिनां किमिति नो सुहृदस्तदा ते, मोक्षानुसारिसरणौ क्व विरोधचर्चा । / 861 / / इष्टस्तु सङ्ग्रहनयो मम तेन युक्तो, ब्रह्मात्मवादिभिरपीह सखित्वमग्र्यम् । किं पुद्गले न ममताविरतिर्जिनानां, स्वात्मन्यनन्यसुखसिद्धिमुपागतानाम् । / 862 / / आत्मप्रदेशघटनावशतो न किं नो, ज्ञानान्वयित्ववशतोऽथ च पुद्गलादेः । चैतन्यमिष्टमत एव भवेच्च योगा - चारेण सख्यमपि विज्ञ ! कथञ्चिदत्र ॥ 863 / / रागो न पुत्रकनकादिषु नश्वरेषु, योग्योऽविनश्वरनिजात्मसुखे प्रशस्ते । इत्येतदर्थमिह शून्यतयैव नेष्टं, विश्वं किमङ्ग ! न च माध्यमिकेन सख्यम् । / 864 / / इष्टो न किं बुध ! जिनैरृजुसूत्रनामा, विज्ञैर्नयः क्षणिकता न कथञ्चिदिष्टा । सौत्रान्तिकोऽपि मम किं न सुहृद् भवेत् स, एकान्तवादकलुषावृत एव नो चेत् । / 865 / / किं तार्किक ! त्वमिह तर्कपरायणोऽपि, स्याद्वादमाश्रयसि चेन्नयसङ्गमिश्रम् । नो नः सुहृद् भवसि येन न चाऽऽश्रयामो, मुक्तिं तवाऽभिलषितां हितसिद्धिरूपाम् । / 866 / / किं नास्तिकोऽपि गुरुदोषकलङ्कितोऽपि, चार्वाकबाल इह चेदधमो नयेषु । स्याद्वाददत्तहृदयो न सुहृद् यतो न, किं व्यावहारिकनयोऽपि मतो जिनानाम् । / 867 / /
Page #96
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ स्याद्वादवाद्यपि हि सर्वमनन्तधर्मा - धारं वदन् नियतधर्मसमाश्रयेण । स्पष्टीकरोति पृथगेव निरूपकस्या - 'वच्छेदकस्य भजनात इह स्वरूपम् । / 868 / / मुक्त्यात्मना परिणतोऽपि य एव जीवो, बन्धात्मना परिणतोऽभवदेष पूर्वम् । पूर्वापरादिसमयादिप्रवेशतः किं, नो मुक्तिरप्यनुमता मम बन्धमिश्रा । / 869 ॥ कर्मावृतत्वसमये वितथावभासा - ज्ज्ञानं भ्रमात्मकमिहाऽभिमतं यदेव । कर्मावृतत्त्वविगमेऽवितथावभासा - ज्ज्ञानं प्रमात्मकमथाऽभिमतं तदेव । / 870 / / कैवल्यजन्मसमयात् प्रथमं जिनोऽपि, भ्रान्तो मयाऽभ्युपगतोऽखिलतत्त्ववेत्ता । तीर्थङ्करः स तु यदा प्रमया तदानी - मालिङ्गितो न च किमत्र यथार्थवक्ता । / 871 / / देशेन देशदलनं ननु सम्मतं नो - 'नेकान्तवादघटनाविरहित्वकाले । स्याद्वादतैव बुध ! सर्वनयेषु यत्र, तत्राऽर्थतत्त्वमननार्थक एव यलः । / 872 / / रागादयोऽपि च विरुद्धगुणान्विता नो, नो सम्मताः समनिरूपकधर्मतोऽत्र । पूर्वोक्तदोषघटना मम येन किन्त्व - वच्छेदकादिभजनानुगताश्च ते तु । / 873 / / मानं ममाऽभिलषितं परिपूर्णवस्तु - प्रद्योतकं भवति निर्णयरूपमेव । यस्मादनन्तघटनाविषयैव बुद्धि - रेकत्र धर्मिणि प्रमाभिमतार्थवत्त्वात् । / 874 / / नाऽनन्तधर्मविषयत्वत एवमस्य, सन्देहता भवितुमर्हति निर्णयस्य । दोलायमानतनुरेव तु बोध इष्टो, यत्संशयो बुधवरैर्न तु निर्णयात्मा । / 875 / / दोलायमानतनुता तु विरोधभाना - ज्ज्ञाने भवेन्न तु विभिन्नप्रकाशकत्वात् । माने तु नाऽस्ति नियतस्य च देशकाला - वच्छेदकस्य मननेन विरोधभानम् । / 876 / / यस्मात् समुच्चयमतिर्भवतां मतेऽपि, नो संशयात्मकतया प्रथिताऽविरोधे । अव्याप्यवृत्तिमतिरत्र विरोधभान - स्यैतावता बुध ! मता प्रतिबन्धिकाऽपि । / 877 / / शब्दो नियन्त्रिततया तत एव विद्वन् !, नो संशयात्मकमतिप्रगुणो मतस्ते । किञ्चाऽत एव न च सत्प्रतिपक्षतोऽपी - ष्टः संशयोऽनुमितिरूपतया बुधाग्य ! / / 878 / / चेद् रनकोशकृदनिश्चयरूपशाब्द - लिङ्गोत्थधीमननतत्पर आप्त इष्टः । तर्यस्तु संशयमतिर्ननु शब्दलिङ्ग - जन्या परं न भजनाङ्कितशब्दतः सा । / 879 ॥ नो संशयत्वमिह तेन मतं हि कार्या - वच्छेदकं भवति चाऽर्थसमाजतस्तत् । सन्देहताघटकधर्मसमाजहेतु - सामग्रयकूटघटनार्थसमाजवाच्या । / 880 / /
Page #97
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ अव्याप्यवृत्तिमतिशून्यतयैव सार्द्ध, कोटिद्वयावगमको निपुणोऽन्यथा नो । सन्देहबुद्धिजनने न कथञ्चिदुक्ता - वव्याप्यवृत्तिमतिसन्निधितोऽस्ति सा तु । / 881 / / किञ्च प्रमाणमतिगा न विशेष्यतैकै - कत्राऽस्त्यनेकगप्रकारतया निरूप्या । भिन्ना परन्तु तत एव न संशयत्व - मापाद्यमानमिह युज्यत आक्षपादैः । / 882 ॥ ये चाऽनवस्थितिमुखा मम दोषसङ्काः, स्याद्वादतत्त्वविषये नहि ते तु दोषाः । एकान्ततत्त्वमनने तु कथं न दोषा, जय्या मयैव प्रतिपक्षिजना हि दोषैः । / 883 / / सर्वे नया जिननयेऽभिमताः कथञ्चित्, तत्त्वप्रवेशबलतो न च किं तथा च । तत्स्थापका अपि भवन्ति त एव दोषा, एकान्ततैव परमेष्वपि तैर्निवार्या । / 884 / / प्राधान्यगौणविधया द्विविधोऽत्र मार्गः, स्याद्वादिनां सकलवस्तुगतः प्रसिद्धः । एकत्र चैकसमये नियतैकहेतो - रेको द्वयं न पुरुषः प्रथितुं समर्थः । / 885 / / एवं स्थिते भवति यस्य प्रधानभावात्, संस्थापना ननु यतो गुणतस्ततो नो । एतावता भवति खण्डकताऽपि तस्य, स्याद्वादिनामनुगुणैव प्रमाणभाजाम् । / 886 / / किं विस्मृतं च भवता जिनतन्त्रविज्ञैः, सन्दर्शितं हि शतशोऽत्र प्रकारभेदात् । एकत्र धर्मिणि विरुद्धपदार्थसार्थ - संयोजनं न च निरूपकतोऽद्वितीयात् । / 887 / / यस्यैव यो भवति साधक आर्हतानां, तस्यैव बाधकतयाऽभिमतः स किन्तु । स्याद्वादनीतिशबला भजनां विना नो, क्वैकान्तवादिगणतोषकरोऽयमर्थः । / 888 / / स्याद्वादसिद्धिप्रवणे नयसिद्धिभाजा, द्वेषो नयैकशरणे न च मुक्तिभाजाम् । स्याद्वादपक्षविमुखो नय एव नाऽस्ति, येन प्रसक्तिरपि तस्य भवेच्च तेषाम् । / 889 / / वादे पराभवघटा सुलभा तु ते स्या - देकान्ततोऽत्र जय एव न चाऽस्ति यस्मात् । स्याद्वादिनां स तु पराभवमिश्रितोऽस्ति, स्वीकारयोग्य इति किं न करोपि चित्ते । / 890 / / तस्मात् प्रमाणमनवद्यमिह प्रमातृ - रूपं प्रमाऽपि च भवेन्नयभेदतस्तत् । द्रव्यावगाहिनयतो हि प्रमात्रभिन्नं, पर्यायगोचरनयात् तु प्रमास्वरूपम् । / 891 / / किञ्चाऽर्थगोचरतया प्रमितौ प्रमात्वं, स्वात्मप्रकाशकतया तु प्रमाणभावः । अर्थावगाहनघटा परतो विभिन्ना - 'भिन्नात्मबोधरचना स्वत एव यस्मात् । / 892 / / बोधः स्वपूर्वमतितो जननात् प्रमात्मा, स्वोदीच्यबोधफलतोऽथ प्रमाणरूपः । बोधात्मनाऽऽत्मनियतश्च प्रमातृरूपो, ह्यन्वर्थता भवति तेन प्रमाणतादे: / / 893 / /
Page #98
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ नयविचारः - अर्थेकदेश इह नाऽर्थतया प्रसिद्धो, ह्यर्थांश एव स तु विज्ञजनैर्निरुक्तः । तद्गोचरोऽर्थविषयत्ववियोगतस्तु, प्रोक्तो नयो वुधवरैरधिकः प्रमाणात् । / 894 / / एवं च लक्षणगतोऽभिमतोऽर्थशब्दः, स्याद्वादलाञ्छितपदार्थपरो नयज्ञैः । नाऽतिप्रसञ्जनमतोऽस्य भवेन्नयेषु, वस्त्वंशमात्रविषयेषु मते जिनानाम् । / 895 / / मुख्यतः केवलज्ञानमात्रस्य प्रामाण्यमुपदर्शितम् - मुख्यं प्रमाणमिह केवलबोध एव, सैव प्रमा भवति वस्तुप्रकाशकत्वात् । यः सर्वविद् भवति सैव पदार्थमेकं, वेत्तीति यनयविदां प्रथितोऽत्र पन्थाः । / 896 / / एकत्र धर्मिणि यतो निखिलस्य बन्धः, साक्षात्परम्परतया च मतो बुधानाम् । युक्तस्ततो निखिलवस्तुमतौ घटादेः, संसर्गिणोऽवितथबोध इमां विना नो । / 897 ॥ मत्यादयस्त्विह तु यद्यपि मानमध्ये, प्रोक्तास्तथाऽपि गुणतः प्रमितित्वभाजः । यस्मादसर्वविषयाः प्रथिता मतेऽस्मि - नक्षायिकत्वत इमे जिनतन्त्रविज्ञैः । / 898 / / भेदस्त्वभेदसहितः प्रथमं निरुक्तः, संसर्ग आर्हतमते निखिलेषु यस्मात् । तस्माद् घटादिमतयोऽपि प्रमा अभेदां - शालम्बनात् खलु भवन्ति प्रधानभावात् । / 899 / / कुम्भोऽयमित्यवगतिस्तु घटत्वमेकं, कुम्भेऽवभासयतु मात्वमथाऽपि तस्याः । सत्त्वादयोऽप्यवगतास्तदभिन्नतादा - त्म्यादेकताश्रयतयाऽऽश्रयतो यतोऽस्याम् । / 900 / / भेदांशगोचरतया तु नयत्वमस्यां, सुस्पष्टमर्थविषयत्वलयाद् विभाव्यम् । यत् सर्वथा विबुध ! मानविभिन्नरूपे, नो सम्मता सुनयता नयकोविदानाम् । / 901 / / मानं च यैर्नयसमूहतया निरुक्तं, तेषामपि प्रथमदर्शित एव भावः । नो चेन्नया इह प्रमामतितो विभिन्ना, दुर्नीतितोऽथ च कथं न विवेचनीयाः । / 902 / / एवं च नाऽन्धसमुदायवदस्य वस्त्व - द्रष्टृत्वमज्ञजनसञ्जितमस्ति किञ्च । नो यौगपद्यत इहाऽघटनान्नयानां, मानापलापघटना जिनदेवतानाम् । / 903 / / अस्त्येव कुम्भ इति दुर्नयवाग्विलासः, स्याच्छब्दयोजनबलात् स च मानशब्द: / अस्तीति नीतिवचनं पुनरत्र विज्ञै - भैदेन तद्विभजनं कृतमेव शब्दैः । / 904 / / प्रमाणविचारः - प्रत्यक्षमेव गुरुसम्मतमत्र मानं, बौद्धोऽनुमानसहितं तदवेति मानम् । वैशेषिकोऽपि च तदेव करोति चित्ते, साङ्ख्यस्तु शब्दसहितं तदुरीकरोति । / 905 / /
Page #99
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ तच्चोपमानसहितं ननु गौतमीयाः, प्राभाकरास्तदपि कल्पनतो विमिश्रम् । / भाट्टास्त्वभावसहितं बुवते तदेव, वेदान्ततत्त्वविदुषामपि मान्यमस्ति । / 906 / / सक्षेपतो भवति तद् द्विविधं जिनानां, प्रत्यक्षमेकमपरं च परोक्षमिष्टम् । / यत्राऽनुमादिमतितोऽधिकधर्मभानं, स्पष्टं तदार्हतमतं प्रथमं प्रमाणम् । / 907 / / द्वैविध्यमस्य पुनराहतसम्प्रदाये, तत्राऽदिमं भवति सांव्यवहारकाख्यम् । स्यात् पारमार्थिकमनन्यसहायजीवा - पेक्षानिजावरणकर्मलयादितोऽन्यत् । / 908 / / साकल्यवद् विकलतावदिति द्विधाऽन्त्यं, स्यान्निर्निजावरककर्मलयात् तु तत्र । यद् द्रव्यपर्ययसमग्रप्रकाशशालि, तत् केवलं प्रथममादिमदक्षयं च । / 909 / / तज्ज्ञानदर्शनभिदा द्विविधं बुधेन्द्र - रुक्तं समग्रनिजगोचरभाजि पूज्यैः । स्वस्वस्वभावबलतो व्यवधानशून्य - मुत्पत्तिमद् भवति तत्परहेतुशून्यम् । / 910 / / ग्राह्यक्षयोदयवशात् तु कथञ्चिदस्य, नाशोदयावपि मतौ जिनसम्प्रदाये । उत्पत्त्यवस्थितिलयान्वयिताऽपि सत्ता, युज्येत तेन ननु तत्र न चाऽन्यथा सा । / 911 / / प्रमाणविचारे ज्ञानदर्शनयोयौंगपद्यविचारः - तच्च द्वयं युगपदेव समामनन्ति, श्रीमल्लवादिप्रमुखा व्यवहारमाप्ताः । शुद्धर्जुसूत्रमुपगम्य द्वयं क्रमोत्थं, प्राहुः श्रुतैकरसिका जिनभद्रमुख्याः । / 912 / / एकं तु सङ्ग्रहनयस्य समाश्रयेण, वादी समादिशति यौक्तिकसिद्धसेनः । इत्थं विरोधविमुखा ननु सूरिपक्षा, नो ज्ञस्य मोदमिह कस्य ददत्यनल्पम् । / 913 / / यद् यस्य कार्यमिह तत्तत इष्टमन्य - च्छाद्मस्थिकं भवतु तच्च तदन्यकालम् । ज्ञानेन तुल्यसमयं त्विह दर्शनं स्यात्, स्वाभाव्यतो रविगताविव तापदीप्ती । / 914 / / नैवेह 'जं samaya'mityapi सूत्रमन्यै - र्वाच्यं विघातकतया समयस्य यस्मात् । तुल्यार्थतैव प्रमिता समयार्थता नो, तत्त्वेऽर्हतो नहि भवेदुभयस्य योगः । / 915 / / हेत्वोस्तदावरणकर्मविनाशयोश्च, स्याद् यौगपद्यबलतोऽपि च यौगपद्यम् । नाऽत्राऽनयोमिथ उपैमि च हेतुभावं, छद्मस्थवद् भवतु येन न यौगपद्यम् । / 916 / / यत् साद्यपर्यवसितत्वविधायि सूत्रं, तद् यौगपद्यमत एव भवेद् यथार्थम् । द्रव्यादिगोचरतयाऽस्य गतिर्न युक्ता, प्रश्नोत्तरे अपि यतो न तथा प्रतीते । / 917 ॥ इत्थं प्ररूपयति युक्तिकदम्बमत्र, वादी विपक्षमतखण्डनमल्लमल्लः । तत्पक्षमागमविरोधमहाप्रचण्ड - वातैः क्षिपन्ति जिनभद्रमुखाः श्रुतज्ञाः । / 918 / /
Page #100
--------------------------------------------------------------------------
________________ 73 // श्रीन्यायसिन्धुः ॥ तद्भाष्य एव मतमस्य तु सप्रपञ्च - मालोकनीयमनवद्यमकुण्ठवोधैः । दृश्याऽत्र तन्मतरहस्यविदोऽपि सूरेः, श्रीहेमचन्द्रविबुधस्य प्रगल्भवृत्तिः । / 919 / / सामान्यगोचरतया खलु दर्शनं त - ज्ज्ञानं तदेव तु विशेषप्रकाशकत्वात् । अस्पृष्टगोचरतयाऽथ च दर्शनं स्या - नेत्रादिधीवदिति वक्ति च सिद्धसेनः । / 920 / / एकक्षणे तदुभयावृतिकर्मनाशा - देकं द्विधर्मकमिदं भवदर्थतः स्यात् । / सामग्र्यभाजि जनके न जनेर्विलम्बो, दृष्टो यतो भवति तत् क्रमिकं द्वयं नो । / 921 / / नो यौगपद्यमपि तत्र ततो नयज्ञै - र्वाच्यं तथाऽनुपगमागमभङ्गभीत्या । पार्थक्यतः कथनमप्यनयोः श्रुते तु, धर्मद्वयावगतये न पृथक्त्वसिद्ध्यै । / 922 / / इत्यादितन्मतरहस्यमखण्ड्यमन्यै - विस्तारतस्त्वभयदेवकृतेः सुवृत्तेः । ज्ञेयं बुधैरमलबोधविधानद? - र्भाव्या परस्परविरोधहतिश्च बुद्ध्या । / 923 / / ज्ञानं द्विधा विकलमार्हतसम्प्रदाये, तत् पारमार्थिकतयाऽभिमतं यदन्त्यम् । नो क्षायिकं भवति तेन समग्रता नो, स्यात् पारमार्थमबहिःकरणोद्भवत्वात् । / 924 / / अवधिज्ञाननिरूपणम् - ज्ञानं भवेद् भवगुणोद्भवमत्र रूपि - द्रव्यार्थमावरणकर्मलयोपशान्तेः । यत्तद् बुधैरवधिबोध इति प्रतीतं, भ्रान्तिर्विभङ्ग इति तस्य च कीर्त्यतेऽत्र । / 925 / / उत्पत्तिमात्रत इदं खलु नारकेषु, देवेषु चेति भवहेतुतया प्रसिद्धम् । सद्दर्शनात्मगुणतो भवतीह नृणां, यस्माद् गुणोद्भवमिदं तु तथा तिरश्चाम् । / 926 / / छायातमःक्षितिजलानलवायुचित्त - द्रव्याणि पुद्गलभवान्यथ रूपवन्ति । क्रोधादिकर्मपटलं च तथाऽऽगमज्ञै - रिष्टं त्वनुगवरसाद्यणुबन्धजन्यम् । / 927 / / यद्वन्न गौतमनये कठिनादिभिन्न - स्पर्शोऽपि पाकवशतः पृथिवीविकारः । भिन्नः परन्तु पृथिवीत्वसमानभाव - स्तद्वन्न किं भवतु पुद्गल एकजातिः । / 928 / / स्पर्शान्त इष्ट इह यः खलु गौतमेन, भूमौ स एव च जलाद्यणुपुद्गलेषु । उद्भूतमेव सकलं न च तत्समुत्थे, कार्येऽखिलेऽप्यभिमतं परतैर्थिकानाम् । / 929 / / वैशेषिकस्य च मते परमाणुमात्र - पाके घटादिपिठरस्य यथैव नाशे । जातेऽपि सृष्टिरपरा परमाणुमात्रा - च्चित्रा तथैव न च पुद्गलतोऽपि किं सा ॥ 930 / / पाकप्रभेदघटना यदि तत्र तेषां, शक्तिप्रभेदभजना न च तत्र किं नः । / शक्त्यैकजातिरपि पुद्गल एव भिन्नान्, भूम्यादिकान् सृजति नाऽत्र कुतर्कबाधः । / 931 / /
Page #101
--------------------------------------------------------------------------
________________ 74 // श्रीन्यायसिन्धुः ॥ शक्तिविचारः - मीमांसको विहतशक्तिरबाध्यमानां, शक्तिं परैर्यदि न साधयितुं समर्थः । किं तावता जिनमताखिलतत्त्वविज्ञाः, स्याद्वादशक्तिशरणा न च शक्तिमन्तः । / 932 / / वह्नौ स्थितेऽपि मणिसन्निधितो न दाहो, यज्जायते भवति तद्विगमे च दाहः । सत्त्वेऽपि सूर्यमणिसन्निधितो मणेर्वा, वह्नौ ततः श्रुतिविदा ननु शक्तिरिष्टा । / 933 / / नैयायिकैः पुनरिहाऽनुभवापलाप - दोषाङ्कुरैरधिककल्पनभीतिमद्भिः । स्याद्वादमुद्रितपदार्थविवेकशून्यैः, सा लाघवोहबलशालिभिरिष्यते नो । / 934 / / दाहे मणेस्तु प्रतिबन्धकता तथा त - द्राहित्यमस्य जनकं द्वयमेव कल्प्यम् । नैयायिकस्य रविकान्तमणेस्तु तस्मि - त्रुत्तेजकत्वमत एव न शक्तिचर्चा । / 935 / / मीमांसकस्य तु भवेद् व्यतिरिक्तशक्ति - पक्षे गुरुत्वमपरापरशक्तियोगात् । तज्जन्मनाशपरिकल्पनतो गुरुत्व - मेकान्ततत्त्वमननानिपुणस्य किञ्च । / 936 / / वहौ तृणादिजनिते पृथगेव किञ्च, वैजात्यमक्षचरणानुगतैः प्रकल्प्य । हेतुत्वमभ्युपगतं नियतं तृणादे - स्तत्तद्विलक्षणहुताशनजातिमत्सु । / 937 / / वह्नित्वजातिमति नो व्यभिचारतः स्या - हेतुत्वमस्य तु तृणत्वमणित्वधर्मः । शक्त्यैव किन्तु दहनार्जिकया ततो नो, वैजात्यकल्पनमिह श्रुतिपाठकानाम् । / 938 / / फूत्कार एव सहकृत् तृणतोऽग्निभावे, नो मन्थनादि नियमो न समानशक्तौ । शक्त्याऽन्यया तदुपपादनयत्नवत्सु, वैजात्यमेव वरमित्यपि योगपन्थाः । / 939 / / नो हेतुता भवति जातिरखण्डधर्मो, नो वा सखण्ड इह किन्तु भवेत् तथा च । नाऽस्याः स्वतो भवति धीरत एव साव - च्छिन्नत्वमभ्युपगतं नियमेन तस्याम् । / 940 / / एवं स्थिते यदि भवेदिह शक्तिरेवा - 'वच्छेदिका जनकताग्रहणात् तदाऽस्याः । पूर्वं ग्रहोऽभिमत एव सखण्डबोधो - 'वच्छेदकावगमनं न यदन्तरेण । / 941 / / शक्तिस्त्वतीन्द्रियतयाऽक्षभवावबोध - ग्राह्या भवेन्नहि परन्त्वनुमानवेद्या । सा चाऽनुमा जनकतामतिमन्तरा नो - 'न्योन्याश्रयः स्फुटमिहेति च गौतमीयाः । / 942 / / शक्तिस्तथा भवति किं स्वत एव किं वा, स्वाधारकारणबलादथ वाऽन्यहेतोः । स्वस्मात् स्वजन्म नहि युज्यत एव नैकं, यत्कार्यकारणतयाऽभिमतं जनानाम् । / 943 / / आद्ये न चेदभिमतो जनकं विनैव, शक्तेर्भवस्तव तदा नियता न सा स्यात् । स्वाधारकारणगता त्वपरा द्वितीये, शक्तिर्मता यदि तदात्वनवस्थितिवः । / 944 / /
Page #102
--------------------------------------------------------------------------
________________ 75 // श्रीन्यायसिन्धुः ॥ शक्तिं विनैव यदि शक्तिरुपेयतेऽस्मात्, किं नो भवेत् त्वदुपदर्शित एव दोषः । / नाऽऽधारदेशनियमो भविताऽन्तिमे ते, शक्तेर्यतोऽन्यजनकादुपपत्तिरस्याः । / 945 / / यद्वद् गुणादिसमवायिषु वस्तु विद्वन्, सञ्जायते न जनकव्यतिरिक्तभावे । शक्तिस्तथैव भवता समुपासनीया - 'ऽधारस्ततो जनक एव तवाऽपि मान्यः । / 946 / / शक्तिं विना भवति नैव स चाऽपि शक्तः, शक्तौ त्वदुक्तनयतो ह्यनवस्थितिस्ते । इत्यादिदोषभयतो न च शक्तिसिद्धि - वेदान्तिनामपि मते भवितेति यौगाः । / 947 / / नैतेऽक्षपादसुततोऽभिमतास्तु दोषा, जैनोक्तशक्तिविषये प्रभवन्ति तत्त्वे । शक्तिः स्वरूपसहकारिविभेदतो य - ज्जैनैर्द्विधा प्रकटिता ननु तैरवाध्या । / 948 / / या हेतुता जनकगा ननु सैव शक्ति - जर्जात्यादिवद् भवति साऽनुगता कथञ्चित् । साधारकारणबलाच्च तदात्मभूतो - त्पन्ना स्वरूपनियता निजशक्तिरिष्टा ॥949 / / या स्वान्यकारणसमग्रसमन्वयोत्था, स्वस्मिन् स्वभिन्नजनकेषु च कार्यतः प्राक् । यामन्तरेण नहि कार्यभवे समर्थो, वह्यादिको भवति सा सहकारिशक्तिः ॥ 950 / / एषा द्विधाऽपि वचनान्तरतोऽन्यतन्त्रे - ष्वप्यस्ति सिद्धिविषयो न जिनककल्प्या । यद्योग्यतात्मकफलोपहितत्त्वभेदा - द्धेतुत्वमत्र कथितं द्विविधं च हेतौ । / 951 / / हेतौ यथा जनकशक्तिरनन्यरूपा, शक्तिस्तथैव प्रतिबन्धकतास्वरूपा । / दाहादिकार्यजननाक्षमतानुकूला, मण्यादिभावनियता तदनन्यरूपा । / 952 / / साऽपि स्वरूपसहकारिविभेदतोऽत्र, द्वेधाऽऽश्रयस्य जनकात् प्रथमा तु तत्र । उत्तेजकापगमसन्निधितो द्वितीया, सोत्तेजके सति न जायत एव यस्मात् । / 953 / / मण्यादिभावसहचारबलाद् विनाशः, किं वाऽस्तु दाहजनकानलहेतुतायाः । शक्तेस्तदुद्भवफला त्वपराऽपि शक्ति - वह्नौ समस्ति तत एव पुनर्भवोऽस्याः । / 954 / / मण्यादिकेऽग्निनिकटेऽपि च दाहशक्तिः, शक्त्या स्वजन्मफलया मुहुरेव जाता । मण्यादिनाशकवशादवतिष्ठते नो, नो तावता भवति दाहभवोऽपि तस्याः ॥ 955 / / मण्यादिकेष्वपगतेषु तु सैव दाहं, वहिस्थिता ननु करोति मते जिनानाम् । उत्तेजकाननुगतः पुनरत्र शक्ते - मण्यादिको भवति नाशकृदन्यथा नो । / 956 / / शक्त्यात्मिका जनकताऽभिमता यतो ना - 'वच्छेदकस्य तत एव भवेद् व्यपेक्षा । नो जात्यखण्डनियतोऽभिमतस्त्वयाऽप्य - वच्छेद्यतानियम इत्यवधारयाऽन्तः । / 957 / /
Page #103
--------------------------------------------------------------------------
________________ 76 हेतुत्वमत्र यदि शक्तिपदाभिलप्यं, नो तर्हि दुर्वचतया तदलीकमेव । नैयत्यतो जनिमतां व्यवधानशून्य पूर्वक्षणानुगतता नहि हेतुता ते । / 958 / / तत्त्वेन किं गगनमप्यनुमोदितं स्याद्धेतुत्वतस्तव बुधाग्र्य ! घटादिकार्ये । दण्डत्वदण्डपरिणामकुलालहेतु - वैशाखनन्दनमुखाः किमु हेतवो नो । / 959 / / सङ्केततोऽभिनवतोऽभिनवाऽन्यथासि - द्वत्वं स्वलक्षणवलादुपगम्य तेषाम् । तद्भिन्नतां जनकलक्षणसन्निविष्टां स्वीकुर्वतोऽपि तव विज्ञ ! न दोषमुक्तिः ॥960 / / यस्माद् विभाग इह तेऽभिमतो न हेतुः, संयोगकार्यजनने खलु तादृशोऽपि । न तत्र पञ्चविधमस्ति तवाऽन्यथासिद्धत्वं च नव्यमपि कार्यमपेक्ष्य तत् तु ॥ 961 / / यद्यन्न यं प्रति जनेष्विह सम्प्रसिद्धं, हेतुत्वतो जनकलक्षणगास्तु तेषाम् । भेदा मता यदि तदा निखिलज्ञभिन्न दुर्बोधता भवतु लक्षणगोऽत्र दोषः ॥962 ॥ वैजात्यकल्पनकथाऽपि न चाऽत्र वह्नौ, नो वा तृणारणिमणित्वमुखैश्च धर्मैः । शक्तिस्वरूपजनकत्वमुपेयतेऽव - च्छेद्यं न जैमिनिनयादविशेषताऽपि ॥ 963 ॥ शक्तिग्रहोऽन्वयविलोकनसव्यपेक्षात् सञ्जायते च जनके व्यतिरेकबोधात् । ऊहाख्यबोध इति सोऽभिमतो जिनानां व्याप्तिग्रहात्मकतयाऽपि स एव सिद्धः ॥ 964 ॥ तद्व्यञ्जकास्तृणमणित्वमुखास्तु धर्मा, नो व्यञ्जकेषु नियमोऽस्ति तवाऽप्यभेदात् । यद्व्यञ्जकत्वमिह लिङ्गतयाऽऽदृतोऽस्ति, नानाविधेषु च विशेषगुणेषु पुंसः ॥965 / / वैकल्पिकी भवति यत्र तु हेतुता वो, वेदप्रमाणविषयो व्यतिरेकतो न । तत्राऽस्ति किञ्च जनकत्वमतिस्तथैव, किं नाऽन्वयैकमतितो ननु साऽपि लोके ॥ 966 ॥ एवं स्थिते दहनहेतुतया प्रसिद्धा, ये वै तृणारणिमणिप्रमुखाः पदार्थाः । तेषां भवेज्जनकताऽन्वयमात्रबोधा - दित्यादयोऽननुगुणा न जिनानुगानाम् ॥ 967 ॥ - - मीमांसकोपरि पतेदपि दोष एषो ऽवच्छेद्यतानियमतो जनकत्व इष्टा । शक्तिस्तृणादिषु वयं प्रतिपादयामो ऽखण्डां तु तां जनकतात्मतयैव तेषु ॥968 ॥ अन्योन्यसंश्रयघटा तत एव नो नो, मीमांसकस्य भवेदपि सोक्तनीत्या । नैवाऽनवस्थितिघटाऽपि च हेतुतात्म शक्तौ गौतमसुतैरुपगीयमाना । / 969 / / वत्वितो यदि तु कारणताऽनलस्य, दाहं प्रति प्रतिभया ननु गौतमानाम् । वह्नित्वमस्य सकलं प्रति निर्विशेषं, किं तर्हि शान्तिरनलान्न पिपासितानाम् । / 970 / / - - // श्रीन्यायसिन्धुः ॥
Page #104
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ साधारणी भवतु वहिगता तु जातिः, किन्त्वन्वयादिमतितोऽवगता विशेषात् । दाहं प्रतीत्य जनकत्वनिरूपकत्व - वत्त्वेन नो तृडुपशान्तिमुखेऽपि कार्ये । / 971 / / इत्याक्षपादवचनं वचनीयमेव, मण्यादिकेऽपि सति यन्न च वह्नितस्तत् । दूरं प्रयाति वद कस्य लयेन दाहो, नो जायते हुतभुजोऽविचलात् तदानीम् । / 972 / / मण्याद्यभाव इह तु प्रतिवन्धकाभा - वत्वेन हेतुरत एव न चाऽग्निमात्रात् । दाहो न वा भवति तद्गतशक्तिसिद्धि - रित्येतदप्यनुचितं वचनं च तेषाम् । / 973 ॥ भावात् पृथङ् नहि यतोऽस्ति प्रमाणसिद्धो - 'भावो नृशृङ्गवदसौ न च कारणं स्यात् । आधार एव विरहो जिनसम्प्रदाये, मण्यादिकस्य हुतभुग्गतशक्तिरूपः । / 974 / / किञ्चाऽक्षपादमतदर्शित एव भिन्नो - 'भावोऽस्त्वसौ नहि भवेज्जनकस्तु दाहे । तत्त्वे मणौ सति न किं प्रतिवन्धकस्य, मन्त्रादिकस्य विरहादनलेन दाहः । / 975 / / यत्कारणं भवति तत्समजातिकस्य, सर्वस्य कार्यजननात प्रथमं न सत्त्वम् । इष्टं यतो न भुवनत्रयवर्त्तिदण्ड - मात्रस्य कुम्भजननात् प्रथमं ह्यपेक्षा । / 976 / / मण्यादिकस्य विरहो निखिलोऽथ हेतु - स्तद्धेतुता नियमिताऽनुगतेन केन । कूटत्वतोऽथ प्रतिबन्धकमात्रशून्य - त्वस्थेन चेत् क्वचिदपीह तदा न दाह: / / 977 / / सर्वस्य किञ्चिदपि कार्यमपेक्ष्य यस्मात्, प्रत्येकशोऽस्ति प्रतिबन्धकतैव लोके । दाहोपघातनिपुणप्रतिबन्धकानां, राहित्यकूटमिह चेज्जनकं तदा तु । / 978 / / भङ्गयन्तरेण भवताऽपि च शक्तिरिष्टा, नैपुण्यमर्थवलतो हि न शक्तिभिन्नम् । शक्तिं विना निपुणता प्रतिबन्धकेषु, दाहोपघातफलिका न च काचिदेका । / 979 / / यद्यन्य एव ननु कोऽपि तवाऽत्र मान्यो, नैपुण्यताश्रयतया वुध ! तर्हि वाच्यः । किं कारणं स मणिमन्त्रमुखेषु येन, नाऽन्यत्र नैव हि विशेष इहाऽन्यभावात् । / 980 / / कूटत्वमत्र गुणरूपतया न तेष्व - भीष्टं यतः स नियमेन च द्रव्यवृत्तिः । किन्त्वन्यदेव मतिगोचरताविशेष - रूपं भवेन्न तु भवेत् प्रकृतोपयोगि । / 981 / / हेतुत्ववोधजननाय यतस्त्वयैवा - 'वच्छेदकोऽप्यभिमतो मतिगोचरोऽत्र । नैवाऽन्तरेश्वरमतिं प्रकृतस्य तस्या - 'वच्छेदकस्य तु भविष्यति रूपसिद्धिः । / 982 / / दूरेऽस्तु बोधघटना ननु रूपमेव, नो यस्य किञ्च प्रतिबन्धकशून्यताऽपि । संसर्गतो नियमिताऽभिमताऽन्यथा वा, नाऽन्यस्तु कल्प इह तेऽपि मतो बुधाग्य ! / / 983 / /
Page #105
--------------------------------------------------------------------------
________________ 78 // श्रीन्यायसिन्धुः ॥ सत्त्वे मणेरपि यतो विरहोऽस्य भिन्न - सम्बन्धतोऽस्ति न च दाहभवस्ततस्तु । आद्यः परन्त्वभिमतो न च सोऽपि युक्तः, संसर्ग इष्ट इह नोऽनियतस्तु कश्चित् । / 984 / / यस्मान्न कश्चिदपि तस्य समाश्रये त्व - सम्बन्धपक्षत इहाऽपि भवेद् विशेषः । स्यात् त्वन्मतः स नियतो ननु तर्हि वाच्य - स्तादात्म्यमेष उत वा व्यतिरिक्त एव । / 985 / / भेदो भवेच्च प्रतिबन्धकशून्यताऽऽद्ये, नो वै विरोधघटना प्रतियोगिनाऽस्य । एवं च किं भवति सप्रतिबन्धकेऽपि, देशे न दाहघटना बुध ! तेऽविशेषात् । / 986 / / अन्त्ये तु येन प्रतिबन्धकता भवेत् स, संसर्ग एव नियतो ननु सन्निविष्टः । तद्वेदतोऽपि प्रतिबन्धकशून्यतास्तु, भिन्नाः कथं स्युरिह तेऽनुगतेन वाच्याः । / 987 / / किञ्चोभयादिप्रतियोगिकशून्यताऽपि, मण्यादिकस्य च भवेज्जनिका तथा च । सत्त्वे मणेरपि न किं तव दाहभावो - 'वच्छेदको निविशते यदि तत्र धर्मः । / 988 / / ध्वंसो भवेन्न जनको न च प्रागभावो, मण्यादिकस्य बुध ! तर्हि तवैव शास्त्रे । यस्मात् तयोर्नहि मता प्रतियोगितायां, संसर्गधर्मघटना फलशून्यतातः । / 989 / / एवं च सिद्ध इह ते प्रतिबन्धकात्य - न्ताभाव एव जनकः स तु नैव युक्तः । प्राचीनपद्धतिविलोपभयाद् यतस्तै - स्ताभ्यां च तस्य नहि देशसमानतेष्टा । / 990 / / ध्वंसोऽपि यत्र प्रतिबन्धकभावराशेः, कार्योद्भवो विबुध ! तत्र जनप्रसिद्धः । चेन्नव्यतार्किकनयाश्रयणेन सोऽत्य - न्ताभावतो ननु भवेत् प्रतिबन्धकानाम् । / 991 / / नित्यस्त्वया स तु मतो विभुरेकरूपः, सत्त्वे मणेरपि तथैव च तत्र देशे । वल्यादिहेतुसहितः किमु नैव दाह - कार्यं करोति मणिशून्य इव प्रदेशे ॥ 992 / / मण्यादिसत्त्ववलतो यदि तत्र दाह - सामर्थ्यमेव विहतं ननुः शक्तिसिद्धिः । किञ्च स्वभावविगमेन विनाशिताऽपि, स्यात् तस्य तेन न भवेत् स च नित्यरूपः । / 993 / / संसर्गतो भवति कार्यजनौ समर्थो, हेतुः स्वयं न तु तथा च भवेन्न तत्र । दाहो मणौ सति यतो विरहस्य नैव, संसर्ग इष्यत इति प्रलपन्ति यौगाः । / 994 / / संसर्ग इष्ट इह नो व्यतिरिक्तरूपः, किन्तु स्वरूपमिदमप्युभयस्वरूपम् । नित्यत्वतो न मणिताविरहो विनष्टो, नाऽऽधार एवमथ किं न च तस्य स स्यात् । / 995 / / संसर्गता न यदि तस्य तदा त्वयेष्टा, रूपद्वयस्य च विशिष्टमतेरभावात् । कस्माद् विशिष्टमतिरेव तदा ततो नो, तद्योग्यताविगमतो यदि शक्तिसिद्धिः । / 996 / /
Page #106
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ अन्योन्यसंश्रयघटाऽपि विलोक्यतेऽत्र, योग्यत्वतो भवति धीरनया च तद् यत् । भ्रान्त्याऽऽत्मबुद्धिजननाय च योग्यताऽपि सत्त्वे मणेरपि कथं न भवेत् त्वयेष्टा ॥ 997 ॥ बुद्धौ प्रमात्वमपि तत्र निवेश्यते चेत्, सम्बन्धसत्त्वबलतस्तदपीह तर्हि । किञ्चैतदेव भवतो हृदये विचिन्त्या - 'न्योन्याश्रयः प्रथममेव प्रदर्शितोऽत्र । / 998 / / एतादृशस्य विरहस्य न युक्तमत्यन्ताभावता कथनमप्यविशेषतो वः । भेदादितो भवति नो खलु रूढमेव, योगेऽपि सम्भवति तद्वचनं बुधाय ! / / 999 / / तादात्म्यतापरिणतिर्न कदाऽपि यत्र, यस्याऽस्त्यसौ भवति तद्विगमः परन्तु । अत्यन्ततापरिगतः प्रतिबन्धकस्य, नैतादृशोऽस्ति स तु दाहभवेऽपि काले । 1000॥ उत्तेजकस्य विरहोऽपि मणौ निवेश्यः, कूटत्वतो भवति नाऽत्र गतिर्द्वितीया पूर्वप्रदर्शितदिशा सकलोऽपि दोष स्तत्राऽपि तार्किकमते विनिभालनीयः ॥ 1001 ॥ स्वातन्त्र्यतोऽथ प्रतिबन्धकशून्यतानां हेतुत्वमभ्युपगतं मम दाहकार्ये । उत्तेजका अपि तथैव च कारणानि, पूर्वोक्तदोषघटना न च विद्यतेऽत्र ॥1002 / / युक्तं न चैतदपि दाहसमानता नो, तत्त्वे यतो नियतकारणतो मता सा । नो वृश्चिकेऽस्ति नियमोऽयमवाच्यमेत च्छक्त्याऽऽर्हतानुमतया ननु सोऽस्ति यस्मात् ॥1003 / / आधेयशक्तिरधिकाऽन्यमतप्रसिद्धा, नो नो मताऽस्ति नहि सा सहकारिशक्तिः । शब्देऽपि बोधफलिकाऽभिमतार्थवन्ध स्तद्व्यञ्जकस्तु समयोऽभिमतो जिनानाम् ॥1004 ॥ मनःपर्यवज्ञाननिरूपणम् - तस्मादशक्त इह शक्तिनिराक्रियायां नैयायिकस्त्यजतु पुद्गलजातिभेदान् । स्याद्वादवाद्यवधिबोधमपेतदोषं ज्ञो रूपिमात्रविषयं प्रकटीकरोतु ॥ 1005॥ " - चारित्रशुद्धिजनितात् क्षयशान्तितो यो, हृत्पर्ययावरणकर्मण आविरस्ति । बोधो हृदिस्थपरिणामकदम्बनिष्ठो, हृत्पर्ययोऽत्र विकलोऽभिमतो द्वितीयः ॥1006 ॥ यच्चिन्त्यते मनसि किञ्चिदपीह वस्तु, यैस्तन्मनो भवति तत्परिणामशालि । द्रव्यात्मकं तदपि वेत्ति पुमान् विशिष्टो, हृत्पर्ययाख्यमतिभृद् विषयस्तथाऽस्य ॥1007 ॥ साक्षात् स यद्यपि मनोगतभावमेव, जानाति नो विषयमस्य तथाऽपि वेति । लिङ्गान्मनोगतविकल्पभरात् तु तत्त दाकारतोऽनुमितितस्तमपि प्रमाणात् ॥1008॥ 79
Page #107
--------------------------------------------------------------------------
________________ 80 व्यावहारिकप्रत्यक्षनिरूपणम् - स्याद् व्यावहारिकमथाऽपरसव्यपेक्ष जीवान्निजावरणकर्मलयोपशान्तेः । तस्येन्द्रियोद्भवमनिन्द्रियजन्यमेवं, द्वैविध्यमत्र कथितं जिनतन्त्रविज्ञैः । / 1009 / / तत्रेन्द्रियाण्यभिमतानि नयेऽत्र पञ्च ज्ञानं ततो भवति सद्विषयावभासि । ज्ञानं मनोद्भवमनिन्द्रियजन्यमत्र, यस्मादनिन्द्रियतया मन इष्यते ज्ञैः ॥1010 ॥ न प्राप्यकार्यभिमतं नयनं मनश्चाऽधिष्ठानभिन्नगतवस्तुप्रकाशकत्वात् । श्रोत्रादिकं त्वभिमतं ननु प्राप्यकार्य धिष्ठानदेशगतवस्तुप्रकाशकत्वात् ॥1011 / नाऽत्राऽणुमानमपि जैनपदार्थविज्ञे - रिष्टं मनो महदिदं प्रतिपादितं तु । ज्ञानक्रमावरणकर्मलयोपशान्ति - भेदक्रमादुपगतो न मनोऽणुभावात् ॥ 1012 / अवग्रहादिस्वरूपनिरूपणम् एतद् द्वयं त्वथ चतुर्विधमार्हताना मेकैकशो मतमवग्रहनामधेयम् । ज्ञानं भवेत् प्रथममक्षघटादियोग्या वस्थानसञ्जनितदर्शनजन्यमत्र ॥ 1013 / / सन्मात्रगोचरमवग्रहपूर्ववर्त्ति, यद् दर्शनं तदिह नैव मतं नवीनैः । किन्त्वक्षपातसमनन्तरमेव सत्त्व व्याप्यप्रकारकमवग्रहज्ञानमिष्टम् ॥1014 / / - - - // श्रीन्यायसिन्धुः ॥ यच्चेन्द्रियस्य विषयेण समं नयज्ञैः, संयोजनं मतमवग्रहभेदरूपम् । तद्व्यञ्जनं न मनसो नयनस्य चाऽस्ति, योगस्तयोर्नहि मतो विषयेण यस्मात् । / 1015 / / यः स्यादवग्रहधियाऽवगतो विशेष, ईहाख्यबोध इह तस्य विशेषधर्मैः । सम्भावनात्मकतया स च संशयात् स्याद् - भिन्नस्त्ववग्रहभवान्नियमेन पश्चात् ॥1016 / / ईहाग्रहावगतवस्तुविनिर्णयात्मा, बोधस्त्ववाय इति जैनमतप्रसिद्धः । तिष्ठन् स एव समयं ननु कञ्चिदत्र, स्याद् धारणा-स्मृतिपटुर्निजशक्तियोगात् ॥ 1017॥ एवं क्रमोत्थनिजकर्मलयोपशान्ते स्तेषां क्रमो भवति किञ्च तथोपलब्धेः । स्यात् पूर्वपूर्वमथवोत्तरबुद्धिहेतु - र्नो साङ्ख्यवत् तु करणक्रमतः क्रमोऽत्र । / 1018 / / तस्मात् स्थितं सदवगाहिमतिस्तु पूर्वं तस्मान्मनुष्य इति वृक्ष इति प्रकारा । प्राय नेन मिथिलास्थजनेन भाव्यं, सैवाऽयमित्यवगतिक्रम आर्हतानाम् ॥1019 ॥ यत्राऽपि न क्रमतयाऽवगतिर्जनानामभ्यासगोचरपदार्थप्रकाशकेषु । बोधेषु तत्र शतपत्रविभेदवत् स्याच्छीघ्रोद्भवत्वबलतोऽनुपलक्षणं तु । / 1020 / /
Page #108
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ परोक्षप्रमाणनिरूपणम् - मानं परोक्षमथ पञ्चप्रकारमिष्ट - मस्पष्टता भवति लक्षणमस्य युक्तम् । संस्कारजन्यमनुभूतचरं तदित्या - कारं मतं स्मरणमत्र प्रमाणमाद्यम् । / 1021 / / ज्ञातार्थभासकतया यदि मानताऽस्य, नेष्टाऽनुमाऽपि तत एव तदा न मानम् । व्याप्तिग्रहो निखिलदेशगसाध्यहेतु - ग्राही यतः प्रथमतो नियमेन तस्याः । / 1022 / / तन्न्यूनगोचरतया यदि मानताऽस्या - स्तद्वत् स्मृतेरपि भवेन्नहि मानता किम् । यस्मान्न चाऽनुभवगोचरमात्रभास - स्तस्यां समस्ति परमर्थविशेषभानम् । / 1023 / / यद्वत् प्रमात्वमनुमानमतौ स्वतन्त्रं, तद्वत् स्मृतेरपि न चाऽत्र विशेषलेशः । किञ्च स्मृतिर्यदि प्रमा न भवेत् तदा नो, व्याप्तिस्मृतेरप्रमितेरनुमा प्रमा ते । / 1024 / / धारावगाहिप्रमितौ न यतोऽस्ति वृत्ति - रज्ञातगोचरमतित्वमलक्षणं तत् । मीमांसकाभिमतमस्य परन्तु पूर्व - सन्दर्शिताद् भवति लक्षणतः प्रमात्वम् । / 1025 / / भूयः स्मृतेर्भवति किञ्च गुरौ च देवे, भक्तिर्दृढा भवति मित्रगणेषु मैत्र्यम् । स्रेहः सुतादिषु महानधिकस्तु शत्रौ, द्वेषोऽनुभूतिमतितोऽस्य फलं विविक्तम् । / 1026 / / ज्ञानं भवेदनुभवस्मृतिहेतुकं सा-मान्यादिगोचरकसङ्कलनास्वरूपम् । यत्रोपमादिघटनाऽप्यथ प्रत्यभिज्ञा-नं तत् प्रमाणमपरं जिनतन्त्रसिद्धम् । / 1027 / / सादृश्यबुद्धिरिह जैमिनितन्त्रसिद्धा - शक्तिप्रमाऽक्षचरणानुमतोपमा या । साऽन्तर्गताऽत्र न भवेदधिकं प्रमाणं, तेनोपमानमिति जैनमतप्रसिद्धिः । / 1028 / / तस्मादयं विसदृशो गवयस्य शक्यो, नाऽयं स एव स च दीर्घतरस्तथाऽस्मात् । ह्रस्वो लघुर्गुरुरयं स च तस्य पुत्र, इत्यादिका भवति सङ्कलनैव बुद्धिः । / 1029 / / न ज्ञानलक्षणमतोऽभिमतो जिनानां, संसर्ग इन्द्रियगणस्य तु गौतमोक्तम् । ज्ञानं यतः सुरभिचन्दनमित्यभिज्ञा - रूपं परोक्षमिह न त्वपरोक्षरूपम् । / 1030 / / वेदान्तिभिः सुरभिचन्दनबोध इष्टो - 'वच्छेदवृत्तिवशतो द्विविधस्वरूपः । प्रत्यक्षता भवति चन्दनवृत्तियोगात्, सौरभ्यवृत्तिघटनाच्च परोक्षताऽपि । / 1031 / / सौरभ्यवृत्तिरपि तैः स्मरणस्वरूपा - 'भ्यस्तस्थलेऽभ्युपगताऽनुमितिः क्वचित् तु । चैतन्यमेकमथ तद्वययोगशालि - ज्ञानं प्रमेत्यभिमतं तदवद्यमेव । / 1032 / / पूर्वक्रमेण तदुभाववगत्य लोकः, पश्चाद् विशिष्टमवगच्छति धीविशेषात् । यस्मात् ततो भवति तद्व्यतिरिक्तमेव, ज्ञानं परोक्षमथ तद्वयतस्तु जन्यम् । / 1033 / /
Page #109
--------------------------------------------------------------------------
________________ 82 // श्रीन्यायसिन्धुः ॥ सामान्यधर्मविरहात् स्थिरवस्त्वभावा - नेदं प्रमाणमिति बुद्धसुता वदन्ति । सामान्यसिद्धिबलतः स्थिरसाधनाच्चा - 'भिज्ञाप्रमाणमिति जैनकुलोद्भवास्तु । / 1034 / / किञ्चैकताभ्रमनिमित्तमवश्यमेभिः, सादृश्यमभ्युपगतं क्षणिकेषु तत्र । सादृश्यमस्ति यदि तर्हि प्रमाणमेवा - 'भिज्ञा भवेत् सदृशवस्त्ववगाहिनी यत् । / 1035 / / सादृश्यमेषु यदि नैव विलक्षणेषु, भावेषु तेऽभिमतमस्ति तदाऽप्यभिज्ञा । मानं विलक्षणतयाऽणुसमूहमेव, यस्मात् प्रकाशयति तेऽपि मते बुधाग्य ! / / 1036 / / नो वै विलक्षणतयाऽप्यणवो मतास्ते, ते सम्मताः प्रचयमात्रतयैव विद्वन् ! / मानं तथाऽपि प्रचयाल्पमहत्वभासा - 'भिज्ञा कथं न तव सङ्कलनास्वरूपा । / 1037 / / नीलादिरूपमणुमात्रमथाऽभिधत्से, तद्पताऽप्यणुगतोपगता किमर्थम् । वैचित्र्यतो मतिगताद् यदि वा मता सा, पूर्वोक्तधर्मघटनाऽपि न किं तथैव । / 1038 / / स्याद् वासनैव सदृशादिधियोऽनुकूला, नीलादिबुद्धिरपि किं न तयैव ते स्यात् । चित्रा तु सा विषयमन्तरतो मता चेत्, सर्वाऽपि धर्मघटना तव तर्हि मान्या । / 1039 / / केशादिवस्तुविषया यदि न प्रमाणं, नैतावता भ्रममतिः सकलाऽप्यभिज्ञा । अध्यक्षमेकमनृतं द्विसुधांशुभासं, दृष्टं समग्रमपि तन्न तथैव सिद्धम् । / 1040 / / यद् दृष्ट्यदृष्टिजनितं नियमस्य साध्य - हेत्वोस्त्रिकालगतयोरवगाहि तत् स्यात् । तर्कप्रमाणमिदमत्र न तं विना स्या - दित्यादिरूपमनुमाप्रमितौ समर्थम् । / 1041 / / शब्दार्थयोरपि भवेदत एव मानात्, सामस्त्यतोऽवगत आहेतसम्प्रदाये । संसर्ग आप्तवचनोद्भवबोधहेतुः, स्यात् कार्यताधवगमोऽप्यत एव मानात् । / 1042 / / सामान्यलक्षणमलौकिकसन्निकर्ष, नैवाऽऽमनन्ति चरितार्थमनेन जैनाः । बौद्धाः कुतर्करसिका हतबुद्धयस्तु, नेच्छन्ति तर्कमिह मानतया प्रसिद्धम् । / 1043 / / तेषां मते घटपटाद्यपि नैव सिद्ध्ये - न्मानं विना नहि प्रमेयगतिः प्रसिद्धा । संवादलिङ्गजनितानुमितिं विना नो - 'न्ध्यक्षोऽपि सिद्ध्यति प्रमाणतयाऽत्र बोधः । / 1044 / / नैवाऽनुमा नियतलिङ्गमतिं विना स्यात्, तर्कं विना न नियमग्रह एव कोऽपि । अध्यक्षवोध इह तद्विषयो न यस्मान्-नैवाऽनवस्थितिभयादनुमाऽपि तत्र । / 1045 / / शून्यत्वपक्षमपि माध्यमिकप्रदिष्टं, मानं विना न च तथैति प्रसिद्धिमार्गम् । सामान्यगोचरतया यदि मानता नो, किं नाऽनुमानमपि तर्हि निरस्तमेभिः । / 1046 / /
Page #110
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ या चाऽत्र दोषघटना ननु तैरभीष्टा, सर्वाऽपि साऽनुमितिबोधगताऽपि तेषाम् । तद्दोषखण्डनप्रकारगतेस्तु तत्रा - 'ऽदिष्टोहगाऽपि सकला परिभावनीया । / 1047 / / अनुमाननिरूपणम् - स्याल्लिङ्गबुद्धिनियमस्मृतितोऽनुमानं, साध्यावभासकमिदं द्विविधं च तत्र । स्वार्थं स्वतो भवति यद् वचनं परार्थं, लिङ्गादिकस्य तु भवेदुपचारतस्तत् । / 1048 / / लिङ्गस्य लक्षणमिहाऽनुपपत्तिरेव, साध्यं विना न तु पराभिमतं त्रिकादि । यस्मात् त्रिलक्षणयुतोऽपि भवेन्न हेतु - स्तामन्तरेण गमकः सुगतानुगानाम् । / 1049 / / साध्यं त्वबाधितमभीप्सितमप्रतीत - मिष्टं न चाऽन्यदिह लक्षणमस्य युक्तम् । धूमादिना भवति यत्र तु वह्रिसिद्धि - धर्मी स एव ननु पक्षपदाभिलप्यः । / 1050 / / नो गौतमानुमतमत्र मतं च साध्य - व्याप्यस्य पक्षघटनामननं तृतीयम् । / हेतुत्वतो भवति किन्तु विनाऽपि तेन, द्वाभ्यां प्रदर्शितदिशाऽनुमितेर्हि जन्म । / 1051 / / धर्मिप्रसिद्धिरिह जैनमतानुगानां, मानाद् यथा खलु विकल्पमतेस्तथैव । धर्म्यप्रसिद्धिरत एव जिनागमज्ञै - र्दोषत्वतो नहि मता परतन्त्रसिद्धा । / 1052 / / ये न्यायशब्दत इहाऽभिमता प्रतिज्ञा - हेत्वादयः त्ववयवाः परबुद्धिहेतुः । उद्भावनं जिनमते प्रथितं च तेषां, सामस्त्यतः क्वचिदिह क्वचिदन्यथाऽपि । / 1053 / / विज्ञः परो यदि तदा ननु हेतुरेव, वाच्यो यतोऽनुमितिरस्य तु तावतैव । व्याप्तिस्मृतेर्जडमतिस्तु परो यदि स्यात्, सर्वेऽपि तस्वयवाः प्रतिपादनीयाः । / 1054 / / एतेन बुद्धकपिलादिसुतोपगीत - मेकान्ततोऽत्र नियतावयवात्मकस्य । न्यायस्य वाद उपदर्शनमस्तमेषु, न्यूनादिनिग्रहभवोऽपि महाननर्थः । / 1055 / / गौणं परार्थमनुमानमवैति विद्वान्, लिङ्गादिकावयवकीर्तनमत्र तद्वत् । स्वाध्यक्षगोचरपदार्थमतिप्रवीणं, प्रत्यक्षमप्यथ परार्थमवैति वाक्यम् । / 1056 / / पश्योदयाचलगतं रविबिम्बमङ्ग, पश्याऽस्तपर्वतगतं शशिबिम्बमेवम् । वाक्यं परार्थमुदितं जिनतन्त्रविज्ञा, अध्यक्षमेव गुणतः समुदाहरन्ति । / 1057 / / पूर्वं निजस्मृतिपथं समुपागतेऽथ, मेये परस्मृतिकृते वचनं परार्थम् । उक्तं बुधैः स्मरणमेव तु गौणवृत्त्या, मानान्तरेष्वपि च तत् स्वयमूहनीयम् । / 1058 / / वस्त्वागमे सदसदंशतया जिनानां, सिद्धं द्विरूपमनुमाजनकं च तस्य । लिङ्गं द्विधा विधिनिषेधप्रथाप्रवीण - मुक्तं बुधैस्तदुपलम्भतदन्यभेदात् । / 1059 / /
Page #111
--------------------------------------------------------------------------
________________ 84 अभावनिरूपणम् - तत्राऽसदंशवचनेन च तार्किकाणां, भावातिरिक्तविषये विरहादिवाणी । एकान्तवादपरिनिष्ठितबुद्धिभाजां क्षिप्ता नृशृङ्गवचनादिसहोदराऽभूत् ॥1060॥ इष्टश्चतुर्विधतया स जिनानुगानां यः कार्यपूर्वसमये स च प्रागभावः । मृत्पिण्डमेव कलशात् प्रथमं च तत्र, तिष्ठेत् तदात्मकतयाऽभिमतं न चाऽन्यत् ॥1061 / / यन्नाशतो भवति यस्य जनिः स एव सामान्यतो नियमतः स च प्रागभावः । यस्मान्मतः क इह पिण्डविभिन्नरूपो, दृष्टो मृदो भवतु गौतमसम्मतो यः ॥1062 / / यज्जन्मतो भवति तस्य निवृत्तिरेव ध्वंसः स एव ननु तस्य मतो जिनानाम् । ध्वंसो घटस्य च कपालकदम्बरूपा दन्यस्ततोऽक्षचरणानुमतो न युक्तः ॥1063 ॥ - रूपान्तराद् भवति यस्तु विलक्षणः स, आत्मा निजस्य कथितो ननु भेदनामा । नाऽऽधारतः परमयं पृथगेव युक्तो, यो गौतमैरभिहितो ऽनुपलभ्यमानः ॥ 1064 ॥ कालत्रयेऽपि च जडे ननु चेतनाया, याऽयोग्यता चिति जडस्य च तत्स्वरूपा । तादात्म्यतापरिणतेर्विनिवृत्तिरत्यन्ताभाव इष्ट इह नाऽऽश्रयतोऽतिरिक्तः ॥1065 ॥ संयोगिनो भवति यो विरहोऽथ यस्य, नाऽऽत्यन्तिकः स तु भवेदिह तस्य किन्तु । संयुक्ततापरिणतेः खलु नाशप्राग भावादिकः स प्रथमोत्तरकालिकायाः ॥ 1066 ॥ संयोग एव नहि यस्य कदाऽपि यत्र, स्यात् तत्र तस्य विरहो ननु दर्शितोऽपि । संयोगसङ्घटितमूर्तिरयं परन्तु, प्राप्तेस्तु वा भवति सोऽस्खलितप्रचारः ॥1067 ॥ किं वा घटादिप्रतियोगिकता जलाद्या - धारानुयोगिकतया सहिता यतो नो । प्राप्तौ ततस्तदुभयोर्विरहस्वभाव - स्तत्तत्प्रतीतिविषयोऽस्त्विह नव्यनीत्या ॥ 1068 ॥ बोधानतिक्रमणतो विरहस्तु सोऽपि ज्ञेयो बुधैरपरथा न च वस्तुसिद्धिः । स्याद्वादिनः सकलमेव हि वस्त्वनेक रूपं ततोऽत्र कथमैकिकवादयोगः ॥ 1069 ॥ हेतुनिरूपणम् - - ॥ श्रीन्यायसिन्धुः ॥ तुर्बुधैर्य उपलब्धितया प्रदिष्टो द्वैविध्यमस्य गदितं प्रथमोऽविरुद्धः । षोढा विधौ जनकजन्यनियम्यपूर्व - पश्चात्स्वकालचरमुख्यप्रभेदतोऽलम् । / 1070 / / एतेन सौगतमतं विधिसाधकं तु कार्यस्वभावभजनाद् विविधं निरस्तम् । यस्मादिह प्रथमदर्शितलक्षणस्य, सद्भावतोऽन्यदपि लिङ्गतयैव भाति ॥ 1071 / /
Page #112
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ तत्राऽन्यकारणसमग्रसमन्वितः सन् हेतुर्न कार्यजननेऽनियतोऽत्र यस्मात् । तत्कारणं भवति कार्यमतिप्रवीणं, बौद्धैर्न किं तदपि दर्शितमस्ति शास्त्रे ॥1072 | रात्रौ रसादनुमितिर्ननु तैर्निरुक्ता, रूपस्य सा भवति हेत्वनुमाप्रणाल्या । यस्मात् तयोः समसमूहसमन्वयेन, तैरेव तुल्यजनकोद्भवता मता च ॥ 1073 / / धूमाद्धुताशनमतिस्त्विह कार्यलिङ्गाद्, व्याप्यात् तथा भवति सत्त्वमतिर्गुणादिः । छायादितोऽवगतिरेवमनोकहादे - र्नो तुल्यकालगतयोरिह कार्यतादेः ॥ 1074 / / या कृत्तिकोदयबलाच्छकटानुमास्ति, पूर्वाच्च सा सहचरान्न च बौद्धहेतोः । या चाऽनुमा शकटतो ननु कृत्तिकायाः, साऽप्युत्तरात् सहचरान्न तु कार्यलिङ्गात् । / 1075 / / या निश्चितात् सहचरादनुमा रसादे, रूपान्न सा सुगतनिश्चितहेतुमात्रात् । तस्माद् विधिप्रवण उक्तदिशा निरुक्तः, सर्वोऽविरुद्ध इह नो द्वयमेव बौद्ध ! ॥1076 ॥ अन्त्यो विरुद्ध इह सप्तप्रकारकोऽस्ति, तैः स्यान्निषेधविषयाऽनुमितिस्ततश्च । बौद्धैस्त्वभावविषयानुपलब्धिमात्राद्, या सम्मताऽनुमितिरत्र न सैव मान्या ॥1077 ॥ साक्षाद् विरुद्ध इह चाऽऽद्यप्रकार इष्टः, स्याद्वाद आर्हतमतो ननु दुर्नयानाम् । एकान्तवादनिकरप्रतिषेधवोधो, यस्मात् ततो भवति तत्त्वप्रबोधहेतुः ॥ 1078 / / अन्ये विरुद्धजनकादिविभेदतः स्युः, पूर्वप्रदर्शितदिशा षडिति प्रधार्यम् । हेतुस्तथाऽऽर्हतमतेऽनुपलब्धिरूपो, द्वैविध्यवान् विधिनिषेधमतिप्रवीणः ॥ 1079 ॥ तत्राऽविरुद्धविषयानुपलब्धिहेतुः स्याद् यस्य तस्य स निषेधमतौ समर्थः । अन्यो विरुद्धविषयानुपलब्धिरूपो, हेतुर्विधायकतयाऽभिमतो जिनानाम् ॥1080 / / ज्ञेयः स्वभावसहकालिकपूर्वकाल - पाश्चात्यकार्यजनकाधिकवृत्त्यभावैः । आद्यो निषेध्यविषयस्य तु सप्तभेदो, हेतुर्निषेधगमको मत आर्हतेऽस्मिन् ॥ 1081 ॥ इष्टः स्वभावसहकालिकहेतुकार्य - न्यूनाश्रयापगमभेदत आर्हतानाम् । अन्त्यो विरुद्धविषयस्य तु पञ्चभेदो, विध्यङ्गतापरिगतोऽनुपलव्धिहेतुः ॥ 1082 / / दृष्टान्ततः स्वयमिहाऽऽकलयन्तु विज्ञा, भेदान् विशेषविषयान् ननु किञ्च वादे । बौद्धान् स्वभावनियतानुपलब्धिहेतु - प्रोक्तृन् जयन्तु भजनानियतप्रकारैः ॥ 1083 ॥ आगमप्रमाणनिरूपणम् , स्यादाप्तवाक्यजनितोऽन्वयबोधनामा, व्याप्त्यादिबोधविरहेऽपि च जायमानः । मानान्तरत्वनियतोऽननुमादिधीत्वात्, वैशेषिकाविहत आगम आर्हतानाम् ॥ 1084॥ 85
Page #113
--------------------------------------------------------------------------
________________ 86 शब्दे तु मानवचनं नहि मुख्यवृत्त्या, किन्तूपचारबलतो जनताप्रसिद्धम् । यस्मादनिन्द्यमुपयोगगतं प्रमाण त्वं नाऽन्यनिष्ठमिति जैनमतप्रसिद्धम् ॥1085 ॥ - वाच्यं यथास्थितमबाधितमेव बुद्ध्वा ज्ञानानुसारिवचनं य इहाऽभिधत्ते । आप्तः स एव वचनं च तदुक्तमेवा शब्दपौद्गलिकत्वविचारः भेदादलौकिक इहाऽभिमतो जिनादिः । आप्तो द्विधा भवति लौकिकतद्विभिन्न पित्रादिको भवति लौकिक आप्तवाक्यो क्त्या नित्यशब्दमतखण्डनमिष्टमत्र ॥ 1087 / / शब्दार्थसम्बन्धविचारः - - - - तत्खण्डनं प्रथममेव तु मानसामा न्यस्याऽभिधानसमये कृतमत्र युक्त्या । जन्योऽपि वर्ण इह पौद्गलिको जिनाना - मिष्टो न गौतमसुताभिमतो गुणात्मा ॥ 1088 ॥ निःस्पर्शतानिबिडदेशप्रवेशितादेः, पूर्वोत्तरावयवदर्शनशून्यतातः । चेत् सूक्ष्ममूर्तचलनाननुकूलतातः, शब्दो न पौद्गलिक इत्यतिमन्दमेव । / 1089 / / आद्ये सिद्धिघटनामल एव हेतौ वाग्वर्गणाधिकरणं न तु खं च कादेः । स्पर्शाश्रयाश्रिततया तदभावरूपो, निःस्पर्शतापदमतो न च हेतुरत्र । / 1090 / / स्पर्शाश्रयत्वमनुमामतितः प्रसिद्धं, शब्दाश्रयेऽनुपवनप्रतिकूलवातैः । दूरस्थसन्निहितदेह्युपलम्भभावा भावाश्रयाश्रयतया तु मृगाण्डवद् वः ॥1091 / / अर्हद्वचः प्रमितमेव जिनानुगानां, स्पर्शाश्रयत्वमिह नाऽनुमया प्रसाध्यम् । आप्तागमे स्फुरति को जडबुद्धिभिन्नो, मानान्तराश्रयणतत्पर ईक्षितो ज्ञैः ॥1092 ॥ हेतुर्द्वितीय इह नाऽव्यभिचारिरूपो, गन्धाश्रयेण ननु यद्व्यभिचारिताऽस्य । सौदामिनीप्रभृतिभिश्च तथा तृतीयो, धूमेन तुर्य इह किं न तथैव दुष्टः । / 1093 / / शब्दे भवेत् खगुणता यदि तर्हि तेन, स्यात् तस्य पौद्गलिकताविरहप्रसिद्धिः । रूपादिवन्न खगुणो बहिरिन्द्रियेण ग्राह्यत्वतो भवति चर्मदृशां तु शब्दः ॥1094 / / रूपादिवद् भवति पौद्गलिकस्तु शब्दो, बाह्येन्द्रियग्रहणता न तमन्तरेण । आकाशसिद्धिरवगाहनहेतुभावा ज्जैनागमे न तु तदाश्रिततादिसिद्ध्या । / 1095 / / - - 'संवादिताविरहतो भवति प्रमाणम् ॥1086॥ ॥ श्रीन्यायसिन्धुः ॥ - - स्वाभाविकार्थगमिका ननु शक्तिरर्थे, शब्दस्य सा समयतोऽवगताऽत्र हेतुः । सङ्केतमात्रबलतोऽर्थप्रकाशको न, शब्दो न वाऽर्थरहितः सुगतप्रसिद्ध्या ॥1096 / /
Page #114
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ इच्छैव तार्किकमता समयाभिधाना, नेशस्य सा त्विह हि जैमिनिसंश्रितानाम् । शब्दात् तथा सति भवेन्नहि शाब्दवोधः, किन्त्वस्मदादिसदृशस्य भवेत् तथा च । / 1097 / / शब्दोऽर्थबोधकतया पुरुषेण यद्वत्, सङ्केतितस्तदिव तद्गमकत्वतश्चेत् । / सङ्केतितोऽर्थ इह तर्हि विपर्ययेण, स्याद् वाच्यवाचकघटा न तयोर्मता किम् । / 1098 / / नाऽस्मन्मते भवति पर्यनुयोगयोगः, शक्त्या व्यवस्थितिघटाप्रसरोऽस्ति यस्मात् । शब्दार्थहेतुबलतो जननं च तस्याः, शक्तिद्वयात्मकतया न विरोधमेति । / 1099 / / " प्रत्येकशोऽपि पटकुम्भमठदिशब्दाः, शक्ता घटादिषु पदार्थकदम्बकेषु । स्वव्यञ्जकैस्तु समयैर्नियतार्थनिष्ठैः, स्युस्तेऽपि तन्नियतबोधविधानदक्षाः । / 1100 / / एतेन शक्तिरिह वास्तविकी घटादि - शब्दस्य ते यदि घटादिषु तर्हि न स्यात् । एकस्य भिन्नसमयेन विभिन्नदेश - माश्रित्य भिन्नविषयत्वमिति प्रभग्नम् । / 1101 / / सामान्यमात्रमथ जैनमते न शक्यं, नो वा विशेष उभयात्मकमेव वस्तु । स्याद्वादतश्च शबलात्मकमेकतादे - नों तत्र दोषघटना सुगतानुगानाम् । / 1102 / / शब्दा विकल्पजनने निपुणा न चाऽत्र, वस्तुस्वलक्षणमपि प्रभवोऽभिधातुम् । दृश्यं स्वलक्षणमतो न विकल्पभास्यं, शक्तिग्रहोऽपि न च तत्र भवेद् विकल्पात् । / 1103 / / किञ्चाऽनुगाम्यपि न तत् तत एव तत्र, सङ्केतसंस्करणमप्यफलं प्रतीमः । एवं क्षणैकनियते ग्रहसव्यपेक्षो, दुःशक्य एव समयः स्थिरपक्षबाधात् । / 1104 / / सामान्यमेकमपि न प्रमितं विकल्प - ग्रासान्न वृत्तिरपि तस्य भवेत् क्वचित् तु । अर्थक्रियाऽपि मतितो न भवेद् विभिन्ना, किञ्चाऽस्य तेन समयः फलवान्न चाऽत्र । / 1105 / / प्रत्येकपक्षपरिदर्शितदोषजालो, यस्माद् भवेदुभयपक्षगतस्ततो न । स्यात् तद् द्वयं च निरुपद्रवमत्र वाच्यं, नो वाचकं भवति वस्तु तथैव नीत्या । / 1106 / / शब्दार्थयोर्भवति कोऽपि न तात्त्विकः सं-सर्गो यतो भवतु तेन मतिश्च तस्य । इष्टः स चेद् भवति तर्हि स जन्यभाव - स्तादात्म्यरूप उत वा नहि तात्त्विकोऽन्यः । / 1107 / / अन्त्येऽर्थरूप इह ते यदि शब्द इष्टः, कण्ठदितो नहि तदाऽस्य भवेत् प्रवृत्तिः । कियाऽर्थपूरितमिदं भुवनत्रयं स्या - च्छब्दप्रपूरितमहर्निशमेव तस्मिन् । / 1108 / / .. प्रत्यक्षबाध इह दुर्धर एव दोषो, दण्डादितो घट इवाऽत्र न तस्य शब्दः । नो चक्षुषा घटविलोकनकाल एव, तद्वाचकं च ननु पश्यति कोऽपि जन्तुः । / 1109 / /
Page #115
--------------------------------------------------------------------------
________________ 88 // श्रीन्यायसिन्धुः ॥ शब्दात्मकोऽपि न भवेदत एव चाऽर्थो, वैरूप्यदर्शनभयो [भयत्र तुल्यः । किञ्चाऽग्निदुग्धतुरगादिपदप्रवृत्तौ, दाहादिकं मुखगतं तदभेदतः स्यात् । / 1110 / / दोषादतो भवति नैव च शब्दतोऽर्थो, नाऽर्थाच्च शब्दघटना तत एव दोषात् । आद्योऽपि पक्ष इह तेन भवेद् व्युदस्तः, शब्दार्थयोर्जननमन्यत एव यस्मात् । / 1111 / / अर्थोद्भवो यदि तु शब्दत आदृतः स्याद्, दारिद्र्यशून्यमखिलं जगदेव तर्हि । शब्दस्य चाऽर्थवलतो यदि जन्म मान्यं, कादम्बरीप्रभृतिकाव्यभवो न तर्हि । / 1112 / / तस्मादपोहविषयैव च शब्दतो धी - रर्थक्षयाद् भवति नैव प्रमाणमेषा । नाऽपोह इष्ट इह बाह्यपदार्थरूपः, स्यात् कल्पनात्मकतया प्रतिविम्बनात्मा । / 1113 / / शब्दस्य तेन सह कारणभाव एव, संसर्ग इष्ट इह सौगतसम्प्रदाये । जन्यत्वपर्यवसितैव तु वाच्यताऽत्र, हेतुत्वपर्यवसितं ननु वाचकत्वम् । / 1114 / / वाच्यत्ववद् भवति वाचकताऽप्यपोहे, शब्दे स्वलक्षणतया न च सोक्तनीत्या । तादात्म्यविभ्रमवशादुभयोस्त्वपोहात्, स्याद् वाच्यवाचकतयाऽवगतिश्च लोके । / 1115 / / इत्यादिकं जिनमतेऽप्यनुकूलमेव, एकान्तवादमतखण्डनयुक्तिजालम् । बौद्धप्रदर्शितमतो न च शाब्दबोधो - 'नेकान्ततत्त्वविषयेष्वपि नैव मानम् । / 1116 / / एकान्तवस्तुनि भवेद् यदि शक्तियोगो, नो तावता भवतु तस्य निराक्रियाऽत्र । स्याद्वादभूषितपदार्थकदम्बकेषु, नो कश्चिदप्यनुपपन्नतयाऽस्ति भावः । / 1117 / / अर्थप्रकाशजनकत्वमनन्यलभ्यं, स्वाभाविकं भवति दीपवदस्य किन्तु । याथार्थ्यतादिघटना गुणदोषजन्या, स्याच्च प्रणेतृपुरुषादिपरव्यपेक्षा । / 1118 / / सप्तभङ्गीविचारः - एकान्तवादिवचनं तत एव सप्त - भङ्गात्मकत्वविरहान्न यथार्थरूपम् । स्याद्वादलाञ्छितपदार्थमतिप्रवीणा, मानात्मना परिणता त्विह सप्तभङ्गी । / 1119 / / सा प्रश्नतो विधिनिषेधनयोर्विवेक - सामस्त्यतो विविधकल्पनयाऽविरोधात् । स्यात्कारलाञ्छितवचोघटनाऽत्र यस्मात्, स्यात् सप्तधैकविषये प्रतिधर्ममेव । / 1120 / / वाक्येऽवधारणमनुक्तमपीष्यते ज्ञैः, स्यादन्यथाऽनभिमतार्थनिवारणं नो । तत्त्वे निरर्थकतया जलताडनादि - तुल्यं वुधः क इह तं तु वदेत् परार्थम् । / 1121 / / कुम्भोऽस्ति नाऽस्त्युत किमित्यपरेण पृष्टो, वाद्यस्ति नाऽस्त्युभयमेव वदन् प्रमाता । स्याद्वादतो भवति सप्तनयावलम्बी, नैकान्ततो भवति नीतिपथावलम्वी । / 1122 / /
Page #116
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः, स्वद्रव्यभावसमयाश्रययोगतः सः । स्यानास्ति कुम्भ इति योऽभिमतो द्वितीयो - 'न्यद्रव्यभावसमयाश्रयसंश्रयात् सः । / 1123 / / स्यादस्ति नाऽस्ति च घटोऽभिमतस्तृतीयो, भङ्गः क्रमादुभययोगनिरूपकाभ्याम् । तद्धर्मयोर्विधिनिषेधनयोर्विवक्षा - वैचित्र्यतोऽत्र परप्रश्नवशाच्च युक्तः । / 1124 / / यत्रोभयोर्युगपदेव भवेद् विवक्षा - 'वक्तव्य एव घट इत्यपरानुयोगात् । भङ्गश्चतुर्थ उभयोश्च निरूपकाभ्यां, स्यात्कारलाञ्छिततनुर्ननु तत्र बोध्यः । / 1125 / / भङ्गत्रयेण सह प्रश्नविशेषतस्तु, तुर्यस्य सङ्घटनतोऽत्र भवन्ति भङ्गाः । अन्त्ये त्रयो निजनिरूपकभेदयोगैः, प्रत्येकशी जिनसुताभिमता विविक्ताः । / 1126 / / तुर्यस्य चाऽऽद्यघटनान्ननु पञ्चमः स्यात्, षष्ठो द्वितीयघटनात् तु मतो जिनानाम् । भङ्गो मतस्त्विह तृतीयविमिश्रणेन, ज्ञैः सप्तमो न च ततोऽप्यधिकोऽस्ति भङ्गः । / 1127 / / यस्माद् द्वितीयघटनात् प्रथमस्य सिद्धो, भङ्गस्तृतीय इति तेन भवेन्न भिन्नः । अन्यस्य सङ्घटनतः पुनरुक्तता स्यात्, सिद्धोऽथवा भवति भङ्ग इतीष्यते नो । / 1128 / / स्यादव्ययं पदमतो यदि नोक्तिरस्या - 'नेकान्ततावगमकस्य तदोक्तभङ्गाः । सत्त्वादिकं घटपटादिगतं यथा स्वै - द्रव्यादिभिः परगतैश्च तथा वदेयुः । / 1129 / / कुम्भादिकस्य निजरूपहतिश्च तत्त्वे, सर्वात्मता भवतु वा न ततो व्यवस्था । स्याच्छब्दसङ्घटनतस्तु कथञ्चिदेव, सत्त्वादिकावगमका न तु सर्वथा ते ॥ 1130 / / यत् सत्त्वमत्र निजधर्मवशात् तदेवा - 'सत्त्वं परैरिति भवेत् प्रथमान्न भिन्नः । भङ्गो द्वितीय इति तन्नियता न चाऽन्ये, भङ्गा इहेति सुगतानुगताः पठन्ति । / 1131 / / तेषां कथं निजमतक्षतितो न भीती, रूपत्रयं भवति लिङ्गगतं न यस्मात् । तत्राऽपि साध्यवति यद् गमकस्य सत्त्वं, तत् स्याद् विपक्षगणतो नियमादसत्त्वम् । / 1132 / / किञ्चैकता यदि तु भावनिषेधयोः स्या - न स्यात् प्रवृत्तिरिह नैव निवर्तनं तत् । भावो यतो न च निषेधविभिन्नरूपो, नो वा निषेध इह भावविभिन्नरूपः । / 1133 / / कुम्भोऽयमित्यवगतेस्तु प्रवृत्तिरिष्टा, सत्त्वे तु सा भवितुमर्हति न त्वसत्त्वे । कुम्भो न चाऽयमिति बुद्धिवलानिवृत्ति - रेकान्तसत्त्वमनने न भवेच्च तद्वत् । / 1134 / / अव्याप्यवृत्तिविषयोपगमे तु युक्ता - 'वच्छेदकस्य नियतस्य सदादिभावे । संयोजना विधिनिषेधनयोर्विरोध - रक्षार्थमत्र न तु तद्विपरीतपक्षे । / 1135 / /
Page #117
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ सत्त्वं तथा च सुगतादिमते घटादे - रेकान्ततः सकलधर्मवलात् प्रसक्तम् । किं वा ह्यसत्त्वमनयोर्नहि पक्षयोस्तु, वृत्तिनिवृत्तिरुत वा विषयापहारात् । / 1136 / / नन्वस्तिता यदि तु तार्किकगोत्रसिद्धा, सत्तात्मिका तव मता परजातिरत्र । सा व्याप्यवृत्तिकतयैव कथं करोत्व - वच्छेदकस्य नियतस्य तदा व्यपेक्षाम् । / 1137 / / स्वस्मिन्न सा न च तथाऽन्यसमानभावे - ष्वस्तित्वबुद्धिरपि तत्र कथं घटेत । उत्पत्त्यवस्थितिलयत्रितयस्वरूप - मस्तित्वमिष्टमथ चेत् स्वमतावलम्बात् । / 1138 / / नो तर्हि युज्यत इदं त्रितयं घटत्वा - घेकैकधर्मबलतो न मतं यतस्ते । यस्मात् त्रयोऽपि मिथ एव विरोधशीला, एकत्र धर्मिणि विना न विभिन्नधर्मः । / 1139 / / वृत्तित्वमिष्टमथ कालनिरूपितं ते - 'स्तित्वं तदा स यदि तार्किकगोत्रमान्यः । सिद्धान्तभङ्ग इह तर्हि महाननर्थो, दोषः पतेत् त्वयि भवेच्च न कालगं तत् । / 1140 / / स्याद् वर्तनात्मकतया निजतन्त्रसिद्धः, कालस्तथाऽपि न च स व्यतिरिक्तरूपः । किन्त्विष्यते नवपुराणतयोपलभ्य - मानो घटादिरिति ते न निजात्मनिष्ठाः । / 1141 / / सा वृत्तिताऽधिकरणात्मकदेशतोऽथा - 'भीष्टाऽस्तिता तव बुधाग्य ! निरूपिता या । द्रव्येष्वनंशिषु तदा न च तस्य योगो, यस्मादनाश्रिततया प्रमितानि तानि । / 1142 / / स्वक्षेत्रतोऽपि तव किञ्च घटादिभावे - ष्वस्तित्वमिष्टमिह तन्न भवेच्च युक्तम् । क्षेत्रं यतोऽधिकरणापरनामधेयं, स्वापेक्षमेव न भवेनिजवृत्तितायाम् । / 1143 / / अस्तित्ववान् घट इहाऽभिमतो घटत्वाद्, यैस्तेऽक्षपादमत दर्शित एव मार्गः । स्यात्कारशब्दबलतोऽपि न चाऽऽद्यभङ्गे, एकान्ततत्त्वमननादधिकं प्रविष्टम् । / 1144 / / यश्च द्वितीय इह तेऽभिमतोऽस्ति भङ्गो, वेदान्तिदर्शनमतादधिको न सोऽपि । वेदान्तिभिर्ननु पटादिसमानधर्मैः, कुम्भाश्रयत्वविरहो घटवत्यपीष्टः । / 1145 / / भङ्गद्वये प्रतिहते न भवन्ति चाऽन्ये, भङ्गा यतस्तदुभयाश्रयणात् प्रवृत्ताः । इत्यादिकं जिनमतानवबोधलब्धं, ध्यान्ध्यं परे प्रकटयन्ति कुमार्गगत्या । / 1146 / / पूर्वप्रदर्शितविकल्पभरैः किमिष्टं, सत्त्वादिकं घटगतं न प्रतीयते वा । नाऽव्याप्यवृत्ति किमु वा न च दर्शितार्थ - भिन्नस्वरूपमथवा तदवाच्यमेव । / 1147 / / आद्यः समस्तजनसिद्धप्रतीतिलोप - भीत्यैव नो बुधवरैः समुपासनीयः । आदानहानविषयौ भवतो न यला - वेकान्ततत्त्वमनने न ततो द्वितीयः । / 1148 / / :
Page #118
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ बाधां विनैव न च सत्त्वमतिर्नयज्ञै - औन्तेति बोधविषयोऽभ्युपगन्तुमिष्टा । तस्मादवश्यमवलम्व्य यथार्थमर्थ - मेषोद्गतेति सकलप्रतिपन्नमेतत् । / 1149 / / उक्तेषु सत्त्वनिकरेषु यदाऽस्ति दोषः, सत्त्वं तदा भवतु किं न च तैर्विभिन्नम् । स्यादस्ति भङ्गविषयो न ततस्तृतीयः, पक्षोऽपि मान्य इह तत्त्वपरीक्षकाणाम् । / 1150 / / पक्षश्चतुर्थ इह चेद् यदि वाद्यभीष्टः, सामान्यतो भवति किं तदवाच्यमत्र । किं वा विशेषत इति प्रथमो न युक्तः, सत्त्वादिशब्द इह तत्प्रतिपादको यत् । / 1151 / / अन्त्ये विशेषवचनाप्रतिपादनेऽपि, क्षीरादिगा मधुरतेव न तस्य लोपः । विध्यात्मता घटपटादिकवस्तुरूप - मग्नाऽस्तिशब्दत इहाऽभिमता जिनानाम् । / 1152 / / वस्तूच्यते विधिनिषेधकरम्वितं झइ - रंशाविमौ तु भवतोऽस्य निजस्वरूपौ । स्यात्कारयोजनबलादविरोधतस्तौ, भङ्गद्वयेन प्रथितौ भवतो नयज्ञैः । / 1153 / / वस्त्वंशवोधकतयाऽभिमतास्तु भङ्गा, अन्येऽपि वस्त्ववगतिस्त्विह सप्तभङ्गया । नो गौतमादिमततोऽप्यविशेषताऽत्र, वस्त्वंश एव ननु वस्तुतया मतस्तैः । / 1154 / / आपेक्षिके यदि तु vastugateM'zamAtre - 'वच्छेदकत्वमपि तस्य तदा त्वपूर्वम् । द्रव्यादिगं प्रमितितोऽवगतं तदेव, नो तार्किकादिभिरभीष्टमनन्यसिद्धम् । / 1155 / / तैर्जात्यखण्डसमभावविभिन्नमात्रे - 'वच्छिन्नतानियममात्रबलाद् घटादौ । सामान्यमभ्युपगतं ननु वृत्तिताद्य - वच्छेदकं न तु जिनाभिमतं तदेव । / 1156 / / अव्याप्यवृत्तिघटना ननु यादृशस्या - 'वच्छेदकस्य मननादभिमन्यते तैः । अस्तित्वधर्मभजनाऽपि च तादृशेना - 'वच्छेदकेन प्रथिता जिनसम्प्रदाये । / 1157 / / तैः किन्तु देशसमयद्वयमात्रमेवा - 'वच्छेदकं प्रथितमीदृशमार्हतैस्तु । धर्मादयोऽप्यभिमता अनुभूतिसिद्धा, एतादृशा इति कथं मतयोर्न भेद: / / 1158 / / वृत्तित्वरूपमपि तेन यदीष्यतेऽत्रा - 'स्तित्वं तदाऽपि न च दोषगणप्रचारः । तद्वृत्तिता भवति तेन निरूपिताऽप्य - वच्छेद्यभावनियताऽनुमता परैस्तु । / 1159 / / व्याप्तिस्वरूपमननावसरे हि सार्व - भौमैः प्रदर्शितमिदं वचनान्तरेण । तद्युक्तितो भवति देश इव स्वकाले, वृत्तित्वमस्तिपदवाच्यमदुष्टमेव । / 1160 / / उत्पत्त्यवस्थितिलयात्मकताऽपि सत्ता, स्यादस्तिता यदि तदाऽपि न दोषपङ्कः । एकक्षणे त्रितयमस्ति विभिन्नधर्मः, प्रत्येकशः समुदयात् तु निरुक्तरूपैः । / 1161 / /
Page #119
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ यद्वर्तनात्मकतया निजसंश्रयेण, कालास्तिता नहि घटादिषु तन्न युक्तम् । नो सर्वथा जिनमतेऽनुमतो ह्यभेदो, भेदोऽपि किन्तु तत एव कथं न सा स्यात् । / 1162 / / स्यादस्ति भङ्ग उपपद्यत एव तस्माद्, वस्त्वंशबोधकतया प्रथमो जिनानाम् । नैव द्वितीय इह वेदमतप्रवेशाद्, भङ्गोऽप्यसिद्धिकवलायत आर्हतानाम् । / 1163 / / यद्यप्यभावघटना प्रतियोग्यवृत्ति - धर्मेण तैरपि मता व्यवहारकाले । मिथ्यात्वमप्यखिलगं तत एव तेषां, सिद्धिं प्रयाति विरहय्य न तं यतस्तत् । / 1164 / / स्वाधारनिष्ठविरहप्रतियोगितैव, मिथ्यात्वमिष्टमखिलानुगतं च तेषाम् । तत्पारमार्थिकतया विरहं घटादे - रादाय सिद्ध्यति सतो व्यवहारकाले । / 1165 / / अद्वैतहानिभयतः स च केवलात्मा - 'ऽधारस्वरूप उपदर्शित एभिरत्र । एवं च जैनमततुल्यतया प्रतीति - रस्त्येव तस्य विबुधाग्य ! तथाऽपि नैवम् । / 1166 / / यस्मादभाव इह तैर्द्विविधः प्रदिष्ट, एकस्तु तत्र चितिरूपतयैव सिद्धः । अन्यो घटादिविरहो व्यवहारतो य - स्तत्साम्यता भवति जैनमते न चैव ॥1167 / / यस्मादयं घटपटादिवदेव माया - जन्यो मतोऽधिकरणाद् व्यतिरिक्तरूपः । प्राचीनपद्धतिसमाश्रयणेऽप्यभेदै - कान्तस्ततो भवति कल्पितभेदमूर्तिः । / 1168 / / जैनैर्मतोऽधिकरणेन समं तु तस्य, भेदोऽप्यभेद इव तुल्यतयाऽविशेषात् । द्रव्यादिनाऽपि च तथैव गुणादिकस्य, भेदो न कल्पिततया श्रुतिवादिवत् तु । / 1169 / / वस्त्वंशताविधिनिषेधनयोर्न तेषा - मिष्टा परन्तु तदुभावपि वस्तुभूतौ । एवं च धर्मविधयैव मतं च धर्मे - 'वच्छेदकत्वमपि तैः प्रतियोग्यवृत्तौ । / 1170 / / तस्मिन् द्विधा भवति जैनमते तु धर्मे - 'वच्छेदकत्वमविगानतया प्रसिद्धम् । एकं तु धर्मविधयोभयसिद्धमन्य - दव्याप्यवृत्तिघटनाभजनानिमित्तम् । / 1171 / / यस्मादसत्त्वमिह नैव पटादिभाव - मात्रेण कुम्भगतमिष्टमितोऽन्यथाऽपि । द्रव्यादिभिस्त्वभिमतं तत एव सप्त - भङ्गी मता जिननये तु सहस्रभङ्गी । / 1172 / / एकं तु धर्ममधिकृत्य मताऽत्र सप्त - भङ्गी बुधैर्विधिनिषेधविवक्षया वै । वस्त्वंशमेकमधिकृत्य हि सप्तधैव, शङ्का तथैव वचनं च तथैव युक्तम् । / 1173 / / यद्धर्मयोर्विधिनिषेधनयोर्विरोधा - देकत्र वस्तुनि घटा न विना निमित्तैः । भिन्नैस्ततोऽधिकरणादिगमन्यदेवा - 'वच्छेदकत्वमिह यन्ननु तच्च धर्मे । / 1174 / /
Page #120
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ धर्मोऽपि नो नियमतः प्रतियोग्यवृत्ति - नास्तित्वसङ्घटनतत्पर आर्हतानाम् । धर्मांशमात्रमवलम्ब्य भवेच्च येन, भने द्वितीय इह वेदनयप्रवेशः । / 1175 / / सद्व्यतादिषु घटादिगतेषु सत्सु, वक्ता विवक्षति यमेव प्रधानभावात् । तेनाऽस्ति कुम्भ इह न त्वविवक्षितेन, नास्तित्वमिष्टमत एव भवेच्च तेन । / 1176 / / नो कल्पनारचित एव विवक्षयाऽस्ति, धर्मो यतो भवतु संवृतिसत्त्वमत्र । वस्त्वंशताश्रयतया स्थित एव धर्मे, स्याद्वादतो विभजना तु विवक्षयैवम् । / 1177 / / इत्थं व्यवस्थित इहाऽऽश्रयकालद्रव्या - वच्छेदकैरपरवस्तुगतैर्द्वितीयः । भङ्गो न वेदनयसम्मत एवमन्या - 'वच्छेदकत्वमननादथ धर्मतोऽपि । / 1178 / / वस्त्वंशगोचरतया तु यदा प्रसिद्धौ, भङ्गौ तदा न कथमत्र तृतीयभङ्गः । पूर्वप्रदर्शितदिशोभययोगसिद्धो, ह्यशान्तरावगमहेतुरनन्यलभ्यः । / 1179 / / धर्मद्वयस्य युगपत् तु विवक्षितस्य, प्राधान्यतः किमपि नो वचनं यतोऽस्ति । वस्त्वंशतामुपगतस्य चतुर्थभङ्गो - 'वक्तव्यरूप इह तत्प्रतिपत्तिभेदात् । / 1180 / / नन्वत्र वेदनय आगत आर्हतानां, यस्मादनिर्वचनमिष्टमिदं तु विश्वम् । दृश्यं यथा श्रुतिविदां भवतां तथैव, नो चेद् विशेष इह कोऽपि निरूपणीयः । / 1181 / / नोच्चैरिदं श्रुतिविदा वचनीयमार्हत् - स्याद्वादतत्त्वमनने सकलस्य यस्मात् । इष्टा नयस्य घटना भजनाविदां किं, नैकान्तताऽनभिमता परमत्र तत्त्वात् । / 1182 / / वस्त्वंश एव वचनाविषयत्वमिष्टं, किञ्चाऽत्र जैननयवर्त्मनि तुर्यभङ्गात् । नो वै तथा श्रुतिविदां मतमीदृशं त - न्मिथ्यात्वलक्षणतयाऽनुमतं परन्तु । / 1183 / / तैः सर्वथैव सदसत्त्ववियोगरूपा - वक्तव्यता त्वभिमता ननु मायिकेषु । जैनैः पुनः सदसदात्मकवस्तुनिष्ठा - 'वक्तव्यता तदतिरिक्ततयैव गीता । / 1184 / / अंशः स चाऽपि वचनीयतया - 'भ्युपेतोऽवक्तव्यशब्दरचना ननु तत्र यस्मात् । एकान्तवादमनने तु चतुर्थभङ्गो, व्याघाततो नहि भवेदुपदर्शनीयः । / 1185 / / भङ्गत्रयं तदपरं त्वथ पूर्वयोगात्, तुर्यस्य यज्जिनमतं तदपि प्रसिद्धम् । पूर्वप्रसिद्धिबलतोऽधिगतांशभिन्नां - शानां प्रबोधजनकं भजनान्वितं च । / 1186 / / वस्त्वंशगोचरतया प्रतिधर्ममेषा, वस्तुप्ररूपकतयैव विवक्षया वै । तस्मात् स्थिता विधिनिषेधनयोः परेषां, सन्देहनाशनिपुणा ननु सप्तभङ्गी । / 1187 / /
Page #121
--------------------------------------------------------------------------
________________ 94 // श्रीन्यायसिन्धुः ॥ धर्मान् समादिशति वस्तुगतानशेषा - नैक्यस्य पर्ययनयादुपचारवृत्त्या । द्रव्यार्थतस्तदपृथक्त्वप्रधानभावा - देषा नयानुगमना प्रतिभङ्गमेव । / 1188 / / कालात्मरूपगुणिदेशफलस्वदेश - संसर्गबन्धवचनैः प्रथिताऽष्टभिः सा । द्रव्यार्थपर्ययनयार्पणतो ह्यभेद - भेदौ प्रधानगुणवृत्तित आदिशन्ती । / 1189 / / कालो य एव खलु वस्तुगतस्य चैक - धर्मस्य सैव तदभिन्नतया परेषाम् । द्रव्यार्थतो भवति तेन समस्तवस्त्वं - zajJApakoM'zaviSayo'pi सदादिभङ्गः । / 1190 / / अस्तित्वनिष्ठमिह यत् खलु धर्मतादि, तन्नास्तितादिगतमात्मसमानभावात् । द्रव्यार्थतो भवति तद्गुणताऽविशिष्टा, धर्मेष्वभेदत इतोऽपि समग्रबोधः । / 1191 / / एकस्य यस्तु गुणिदेश इह प्रसिद्धो - 'न्येषां स एव गुणिदेशसमानभावात् । द्रव्यार्थतो भवति चैकमुखेन भङ्ग, एकोऽप्यशेषघटनावगतिप्रवीणः । / 1192 / / यत् स्वानुरागकरणं फलमेकधर्मा - दत्राऽस्ति धर्मिणि तदेव विशेषणत्वात् । धर्मान्तराच्च सकलस्य फलैक्यभावाद्, द्रव्यार्थतोऽवगमकोऽभिदयैकभङ्गः । / 1193 / / एकस्य देश इह यो निखिलस्य सैव, द्रव्यार्थतो भवति देशसमानभावात् । धर्मेषु चैक्यमत एकमुखेन सर्वा - नेकोऽपि बोधयति भङ्ग इति प्रमाणम् । / 1194 / / संसर्ग इष्ट इह यो निजदेशतो वै, एकस्य सैव निखिलस्य तदेकभावात् । द्रव्यार्थतो निखिलधर्ममतिप्रवीण, एकोऽपि दर्शितदिशाऽभिदयैव भङ्गः । / 1195 / / सम्बन्ध एवमिह वस्तुगतः सदादे - रेकस्य यो भवति सैव परस्य नाऽन्यः । / द्रव्यार्थतो जिननयेऽभिदया प्रधाना - देकोऽपि सर्वघटनागमकोऽत्र भङ्गः । / 1196 / / संसर्गतो भवति यद्यपि नाऽस्य भेदा - भेदात्मकत्वसमभावतयाऽत्र भेदः । भेद: प्रधान इह नैव परन्त्वभेदः, किं तावता भवति नैव तथाऽपि भेदः । / 1197 / / यश्चाऽस्तिशब्द इह सत्त्वविशिष्टरूपे, इष्टः स एव निखिलात्मनि तत्र शक्तः । द्रव्यार्थतो वचनशक्तिसमानभावा - देकोऽपि चैकमुखतो निखिलेषु भङ्गः । / 1198 / / पर्यायनीतिबलतोऽप्युपचारतोऽत्र, तैरष्टभिश्च प्रतिभगमनन्तभेदान् । साऽभेदतत्त्वमवलम्ब्य प्रमाणसप्त - भङ्गी समादिशति चैकमुखेन धर्मान् । / 1199 / / तैरष्टभिर्भवति भेदप्रधानभावात्, पर्यायनीतिबलतो यदि मुख्यवृत्त्या । द्रव्यार्थतस्तदुपचारबलात् तदा तु, सा नीतिजैकमुखतो न समग्रनिष्ठा । / 12001
Page #122
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ प्रत्येकमेव प्रतिभङ्गमनन्तधर्मे, सत्त्वादिकं भवति वस्तुनि भिन्नभावात् । एकैकनीतिबलतोऽवगतं तु सप्त-भङ्गत्या द्विधा भवति सा निखिलैर्हि भङ्गैः ॥ 1201 ॥ सकलादेश-विकलादेशविचारः - स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः, स्यान्नास्ति कुम्भ इति योऽभिमतो द्वितीयः । स्यात्कारलाञ्छिततनुश्च मतश्चतुर्थो - 'वक्तव्यकुम्भ इति तत्त्रितयं प्रमाणम् । / 1202 / / सर्वान् समादिशति वस्तुगतानखण्ड - वस्त्वंशबोधनवलादभिदैकमानात् । एतत् त्रयं न तु सखण्डतदंशवोध - कार्यन्यभङ्गनिकरो विकलस्वभावः । / 1203 / / इत्यामनन्ति ननु केचिदभङ्गभङ्ग - रूपार्थतत्त्वमननानिपुणाः परं ते । सर्वेऽपि dharmavidhayAM'zatayA च भिन्ना, भङ्गेष्वतो न सकलासकलस्वभावौ । / 1204 / / अंशो ह्यखण्ड इह चेद् यदि सत्त्वरूपः, किं तावता सकलबोधफलोऽस्य भङ्गः । द्रव्यादभेदघटनाबलतो नयाच्चेत्, तत् किं सखण्डमुखतो न तथाऽन्यभङ्गः । / 1205 / / अंशद्वयस्य घटनाच्च सखण्डरूपा, धर्मा भिदांशमवलम्ब्य प्रकाशमानाः । / नाऽभेदवृत्तिवलतो मिथ एव भङ्गै - रन्यैः समस्तघटनानुगताः स्फुरेयुः । / 1206 / / अंशस्त्वखण्ड इह तत्त्वत एव भेदां - शाभानतोऽभिमुखयत्यखिलांशमेव । स्वात्मन्यभेदमननान्निजरूपमात्र - भानात् समग्रविषयोऽपि मतोऽस्य भङ्गः । / 1207 / / एतन्न युक्तमविकल्पनबोधरूपो - 'खण्डस्य बोध इह तेऽभिमतोऽन्यथा वा । आद्ये न शाब्दमतिता न च मानताऽस्य, यस्मादुभावपि विकल्पनबोध एव । / 1208 / / अन्त्ये विकल्पकतया नियतं प्रकारा - द्यालम्बनोऽनुमत एव तवाऽपि सोऽपि । भेदांशगोचरतया निखिलांशबोध - निष्ठो न दर्शितनयादिबलं विना सः । / 1209 / / वाक्यत्वतो भवति भेदमतिप्रवीणो, नोच्चारणं सफलमस्य विना तथात्वम् । स्यादन्यथैवपदयोजनमर्थवन्नो, भनेऽप्यखण्डविषये ननु भेदभानम् । / 1210 / / अंशे भवेन्नियमतोऽत्र सखण्डरूपे, ग्राह्यांशयोर्यदि तु भेदमतिस्तदाऽपि । नाऽखण्डधर्मविषयेऽपि निरूपकस्या - 'वच्छेदकस्य किमु भेदमतिस्तु भङ्गे । / 1211 / / kiJcAM'zayorbhavatu भेदमतिस्तथाऽपि, भिन्नोऽश इष्ट इह तवयमेलने यः । नो तस्य भेदमतिरस्ति विभिन्नतोऽशात्, तस्मादभेदमननं किमु नोऽशमात्रे ॥ 1212 / / किं वा ययोरपि प्रतीयत एव भेदः, स्वस्वाभिधायकवचःप्रतिपाद्यभावात् । किं नो तयोरपि परस्परमिष्टवस्त्वं - शाभेदतो मतिरभिन्नतया सखण्डैः । / 1213 / /
Page #123
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ स्याद् वाउंशयोरपि विशिष्टतयाऽत्र भेदा - भेदात्मवन्धनबलान्मतिरेव शाब्दी । भङ्गात् सखण्डविषयादभिदाप्रधाना, भेदावगाहनपरा निरुपद्रवाऽथ । / 1214 / / श्रीदेवसूरिप्रभृतेरमुमेव भावं, बोधे फले तु सकलासकलार्थताभ्याम् । भङ्गेषु हेतुषु विभाव्य प्रगल्भ एको, विद्वानुपैति सकलासकलस्वभावौ । / 1215 / / द्रव्यार्थजात्यभिदया तु समग्रमेकं, द्रव्यार्थभेदमुपगम्य प्रवृत्त आद्यः । पर्यायजात्यभिदया च समग्रमेकं, पर्यायभेदमुपगम्य तथा द्वितीयः । / 1216 / / भङ्गश्चतुर्थ इह तद्युगपद्विवक्षा - सिब्बैक्यमेकमुपगम्य प्रवृत्त एवम् । इत्थं त्रयोऽपि सकला ननु चाऽद्वितीयां - शं ख्यापयन्त इतरे विकलास्तु भङ्गाः । / 1217 / / स्यात् सङ्ग्रहो व्यवहृतिश्च नयौ समग्रा - देशस्य मूलमितरे त्वितरस्य चैवम् । नाऽन्योक्ततत्त्वघटनाघटनत्वतः स-खण्डांशतद्विगमते ननु भङ्गनिष्ठे । / 1218 / / यद्वन्नरे नरमतौ न सखण्डधीत्वं, सिंहेऽथवा हरिमतौ ननु तद्वदेव । उक्तं त्रिभङ्गविषयेऽपि मतिष्वखण्ड - बुद्धित्वमर्थत इमेऽपि भवन्त्यखण्डाः । / 1219 / / यद्वद् भवेन्नरहरौ नरसिंहबुद्धौ, नाऽखण्डधीत्वमुभयांशसमन्वयेन । तद्वत् सखण्डमतितेतरभङ्गगार्थे, बोधेष्वतोऽर्थत इमे तु मताः सखण्डाः । / 1220 / / तत्त्वार्थभाष्यविवृतौ वुधसिद्धसेन, एतन्मतं ननु विचारितवाननिन्द्यम् । सूक्ष्मेक्षिकात इह नैव विरोधलेशो - 'प्यस्तीत्यकुण्ठमतयः परिभावयन्तु । / 1221 / / भङ्गत्रये तु सकला विकलान्यभङ्गे - ष्वेषेति किञ्च वचनं नयवादतः स्यात् । स्याद्वादतस्तु प्रतिभङ्गमियं समग्र - देशाऽथवाऽभ्युपगता विकलस्वभावा । / 1222 / / पञ्चप्रकारमिह जैनमतं परोक्ष - मानं व्यवस्थितमनन्यगतेस्ततश्च । यत् कुत्रचित् प्रथितमस्ति चतुर्विधत्वं, मानस्य तत् परनयान्न निजागमात् तु । / 1223 / / सख्यास्वरूपविषयाश्च प्रयोजनं च, तेषां जिनागममता विदिता यथार्थाः । ते चाऽन्यतन्त्रगदिताः कथिता नयज्ञै - राभासतापरिगताः खलु युक्त्ययोगात् । / 1224 / / द्वित्त्वं प्रमाणगतमत्र समासतोऽस्ति, व्यासाद् बहुत्वमपि दर्शितमेव पूर्वम् । चार्वाक-बौद्ध-कपिलादिप्रदर्शितो य, आभासरूप इह तत्त्ववियोगतः सः । / 1225 / / ज्ञानात्मकं भवति मानमनन्यभास्य - मर्थावगाहि सविकल्पनरूपमत्र । सन्दिग्धतादिरहितं विपरीतमस्मा - दाभासमन्यनयसिद्धमुदाहरन्ति । / 1226 / /
Page #124
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ सामान्यमस्य विषयः सविशेषमिष्ट - मन्योन्यसंवलितमेव यथार्थभावात् । तदिनमन्यनयसिद्धमवस्तुभावा - दाभासमस्य तु वदन्ति जिनागमज्ञाः । / 1227 / / सामान्यमत्र कथितं द्विविधं तु तिर्य - गूर्ध्वत्वभेदभजनादनुगामि रूपम् । / आद्यं समानपरिणामतया प्रसिद्धं, देशानुगाम्यभिमतं घटतादिनाम । / 1228 / / द्रव्यस्वरूपमिह जैनमतप्रसिद्धं, कालत्रयानुगतमन्त्यसमानभावात् । तच्चोर्ध्वतेति निजपर्ययमात्रकाला - स्तित्वान्मृदाद्यभिमतं कलशाद्यभिन्नम् । / 1229 / / षड्द्रव्यविचारः - द्रव्याणि षड् जिनमते प्रथितानि तत्र, यश्चोपयोगगुणवान् स च जीव इष्टः । यः पुद्गलस्तदितरो ननु सोऽत्र रूपा - द्यालिङ्गितोऽभिमत आर्हततत्त्वविद्भिः । / 1230 / / धर्मास्तिकाय इह जैनमतेऽस्ति लोका - काशस्थितो गमनलिङ्गवलात् प्रसिद्धः । शून्यत्वतो भवति यस्य च नो ह्यलोका - काशे गतिर्गतिमतोऽपि च पुद्गलादे: / / 1231 / / मीनादयो जलचरा गतिमन्त एव, नैव स्थले जल इव प्रभवन्ति गन्तुम् । तस्माद् यथा जलसहायवशाच्च गन्तुं, शक्तास्तथाऽन्य इह धर्मवशाच्च तेऽपि । / 1232 / / देशादयस्तु बहवोऽननुगामिभावात् तद्व्यक्तितादित इह प्रभवन्ति नैव । धर्मस्तदर्थकतयैव मतोऽनुगामी, एकोऽप्यशेषगतिमत्सहकारिरूपः । / 1233 ॥ धर्मास्तिकाय इव जैनमते प्रसिद्धो - 'धर्मास्तिकाय इह तत्समदेशवृत्तिः । स्थित्यर्थता भवति तस्य तदा त्वलोका - काशेऽस्थितिः स्थितिमतां विरहेऽस्य युक्ता । / 1234 / / कोऽप्यस्ति नो विनिगमो यत एव तस्मा - नाऽऽशक्यमत्र किमु तवयकल्पनेन । एकेन सिद्ध्यति फले विवुधेन किञ्च, मानं परोक्षविषये जिनवाक्यमत्र । / 1235 / / रूपादियोगविरहाद् गगनादिवन्नो, नेत्रादिना तदुभयोर्मतिरस्ति लोके । युक्त्या द्वयं भवति लोकगतं प्रसिद्धं, जैनागमोऽपि ननु तत्र करोति बुद्धिम् । / 1236 / / यश्चाऽवगाहनफलोऽभिमतः स एवा - 'ऽकाशाभिधो विभुरनन्तप्रदेशयुक्तः । सर्वाश्रयो भवति साश्रयतावलेन, पक्ष्यादिकेषु निखिलानुगतोऽप्यभिन्नः । / 1237 / / शब्दो हि पौद्गलिक एव मतो जिनेन, तस्याऽऽश्रितत्ववलतो गगनस्य नैव । सिद्धिस्तु गौतमसुतानुमता परन्तु, ज्ञेया प्रदर्शितदिशा गगनप्रसिद्धिः । / 1238 / / यद्वर्तनात्मकतया परिणामि तत्त्वं, कालात्मकं भवति तत् तत एव नाऽन्यः । कालोऽत्र गौतमसुतानुमतो विभुस्तु, नित्योऽखिलाधिकरणोऽखिलकार्यहेतुः । / 1239 / /
Page #125
--------------------------------------------------------------------------
________________ 98 // श्रीन्यायसिन्धुः ॥ कालं च केचिदिह जैनमतेऽपि भिन्न - माहुस्तमक्षचरणानुमतं परं नो । द्रव्याणि षड् ननु मतानि नयेन तेषां, पञ्चाऽन्यथा त्वभिमतानि भवन्ति विज्ञैः । / 1240 / / आकाशदेशविषयैव हि दिक्प्रतीति - भिन्ना ततो भवति दिङ् न जिनानुगानाम् । आशा तु गौतमसुतस्य विभिन्नताया - माशासु नैव सफला तत एव किञ्च । / 1241 / / द्रव्यं मनो भवति पुद्गलरूपमेव, नो न्यायसम्मतमतोऽधिकता न चाऽस्य । क्षित्यादयोऽप्यभिमता ननु पुद्गलेषु, नो न्यूनता भवति तेन नये जिनानाम् । / 1242 / / पर्यायनिरूपणम् - पर्यायसंज्ञक इहाऽभिमतो विशेषो, द्वैविध्यमस्य गुणपर्ययभेदतः स्यात् । द्रव्येण तुल्यसमयः समये गुणोऽत्र, यश्च क्रमाद् भवति पर्ययनामकः सः । / 1243 / / रूपादयस्तु सहभावितया गुणाः स्यु - नीलादि पर्ययतयाऽभिमतं च तेषाम् । प्राप्त्यादयोऽप्यसहभावितयैव पर्या-याः सम्मता न च भवन्ति गुणा जिनानाम् । / 1244 / / उत्क्षेपणादिकमपि प्रमितं परेण, कर्मेति यद् भवति पर्ययभेद एतत् । जातिर्विशेष इति चाऽभिमतः पदार्थो, भिन्नः परेण ननु यो न च सोऽत्र सिद्धः । / 1245 / / तादात्म्यतो भवति तार्किकसम्मताऽत्र, वैशिष्ट्यबुद्धिरपि नो समवायसिद्धिः । तबुद्धितो भवति नाऽपि निरुक्तभावा - दन्यस्त्वभाव उपपद्यत आर्हतानाम् । / 1246 / / साक्षात्परम्परितभेदत आर्हताना - मिष्टं फलं द्विविधमस्य प्रमाणराशेः । स्वस्वावृतिक्षयशमादिफलं तु साक्षा - दानादिकं तु गुणतोऽभिमतं द्वितीयम् । / 1247 / / या स्यान्निवृत्तिजनिकाऽभिमता तु सैव, हानात्मिका मतिरियं तु न केवलोत्था । या च प्रवृत्तिजनिकाऽभिमताऽत्र सा तू-पादानबुद्धिरपरा न च केवलात् सा । / 1248 / / माध्यस्थ्यवृत्तिजनिकाभिमता परा या, सोपेक्षिका मतिरियं खलु केवलात् स्यात् । मत्यादितस्त्विह चतुर्विधवोधतः स्या - देतत्त्रयस्य भजनाऽनियतप्रवृत्त्या । / 1249 / / एतत्फलं नहि प्रमाणत एव भिन्नं, यद्गौतमानुमतमेकनयावलम्वात् । नाऽभिन्नमेव सुगतानुमतं च भिन्ना - भिन्नं परन्तु नययुग्मवलात् प्रसिद्धम् । / 1250 / / प्रमाणाभासविचारः - या व्यावहारिकमतिस्त्विह दोषजन्या - 'ऽभासात्मिका भवति साऽप्रमितिर्मताऽथ । भ्रान्त्यात्मकस्त्ववधिबोध उदाहृतोऽत्रा - 'ऽभासो विभङ्ग इति चाऽऽर्हततत्त्वविद्धिः । / 1251 / /
Page #126
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ भ्रान्त्यात्मको न चरणप्रविशुद्धिजन्यो, हृत्पर्ययो न सकलावरणक्षयोत्थः । बोधश्च केवलिन इत्यनयोर्न चैवा - 'ऽभासो मतो जिनवचोमृतपूतचित्तैः । / 1252 / / अन्यानुभूतिजनितोऽननुभूतभावे, या च स्मृतिर्भवति दोषवशाज्जनानाम् । भ्रान्त्यात्मिका ननु मताऽऽर्हततत्त्ववेत्रा, साऽऽभासतापरिगताऽन्यसमाश्रितत्वात् । / 1253 / / अन्यस्मृतौ भवति या ननु प्रत्यभिज्ञा - 'ध्यक्षादिबोधविषयेऽभिमता तु तस्याः । आभासता सति च सङ्कलनात्मकत्वे, केशादिगोचरतयाऽप्रमितित्वभावात् । / 1254 / / यः साध्यसाधनतया मतयोर्विनाऽपि, व्याप्ति प्रकाशयति तां विषयापहारात् । तर्को भ्रमात्मकतया स मतो मतझै - राभासरूप इह जैनमतप्रसिद्धः । / 1255 / / बाधादिदोषकलुषार्थतयाऽनुमाना - भासो मतो बहुविधो जिनतत्त्वविद्भिः । दोषत्रयं भवति धर्मानुसारि पक्षा - भासस्तदित्यनुमतं ननु तत्र जैनैः । / 1256 / / धर्म्यप्रसिद्धिरिह नैव मतस्तु दोषो, यस्माद् विकल्पबलतोऽपि च धर्मिसिद्धिः । सर्वज्ञधर्मिणि ततोऽभिमतोऽस्तितादे - र्वाधाद्यभावगमकादनुमाऽऽर्हतानाम् । / 1257 / / साध्यप्रसिद्धिरिह जैनमतेऽस्ति पक्षा - भासस्ततो ह्यनुमितेः प्रतिवन्ध इष्टः । अर्थान्तरत्वमपि दोष इहाऽस्ति पक्षा - भासस्ततो नहि यतोऽभिमतार्थसिद्धिः । / 1258 / / बाधः परैरपि मतो ननु लिङ्गदोषः, किन्त्वत्र सोऽभिलषितः खलु धर्मिदोषः । प्रत्यक्षतोऽनुमितितोऽथ च शब्दतः स्या - न्मानान्तरादपि च सोऽभिमतो जिनानाम् । / 1259 / / हेत्वाभासविचारः - लिङ्गस्य दोष इह जैनमते त्रिधैवा - 'नैकान्तिकोऽभिलषितो व्यभिचारनामा । तत्राऽऽदिमो भवति साध्यविपर्ययाभ्या - मेकत्र धर्मिणि घटा गमकस्य हेतोः । / 1260 ॥ सन्दिग्धनिश्चयप्रभेदत इष्यतेऽसौ, जैनैर्द्विधा भवति तद्वयतोऽत्र यस्मात् । तर्काख्यवोधजननप्रतिवन्धता न, व्यानिधया न च तथाऽनुमितिस्तदुत्था । / 1261 / / सन्देहहेतुरत एव च कीर्त्यतेऽसौ, साधारणात्मकतयोभयबोधकत्वात् । यत्रोभयोः सहचरप्रतिलम्भमात्रं, तत्रैव संशयमतिः प्रथिता नयज्ञैः । / 1262 / / सन्दिग्धसङ्घकतया व्यभिचारिहेतु - रेतावता जिननयेऽपि मतो नयज्ञैः । एकान्तता नियम एव ततो विरोधे - 'नैकान्तिकत्ववचनं च तथाऽत्र योगात् । / 1263 / / साध्येन नैव सहवृत्तिरसौ विरुद्धो, हेतुर्द्वितीय इह लिङ्गगतस्तु दोषः । तर्कप्रबोधविगमोऽभिमतस्ततोऽपि, नो संशयात्मकमतिप्रवणो विरुद्धः । / 1264 / /
Page #127
--------------------------------------------------------------------------
________________ 100 // श्रीन्यायसिन्धुः ॥ - किन्त्वस्य साध्यविरहेण विनोपपत्तिर्नैवाऽस्त्यतो भवति तद्विरहानुमाऽत्र । किञ्चाऽस्य साध्यविरहप्रतिबन्धतो ज्ञे रिष्टं विरुद्ध इति नाम निजार्थयुक्तम् ॥1265॥ अन्यस्त्वसिद्धिरिति हेतुगतस्तृतीयो दोषो द्विधा जिनमतेऽभिमतो नयज्ञैः । वादिद्वयान्यतरभेदबलात् स्वरूपा - त्वप्रसिद्धिरिति सोऽभिमतो न चाऽन्यः ॥ 1266 ॥ पक्षे तु हेतुविरहोऽभिमतः स्वरूपा - सिद्धिर्नयेऽक्षचरणानुमते न जैनैः । यस्मान्न पक्षघटनामतिरार्हतानां हेतौ मताऽनुमितिहेतुतया तृतीया ॥ 1267 / / बाधस्तु दर्शितदिशा ननु पक्षदोषो, नो हेतुदोष इति तद्रजनं यथार्थम् । दोषो न चेष्ट इह सत्प्रतिपक्षनामा, नो न्यूनताविभजने तत आर्हतानाम् ॥1268 / / दृष्टान्तदोषभजना नवधाऽन्वयेन, स्यादत्र तावदथ च व्यतिरेकतोऽपि । दृष्टान्तधर्मिणि मतः प्रथमस्त्वसिद्धिः, साध्यस्य सिद्धिजनकस्य तथोभयस्य । / 1269॥ लिङ्गस्य लिङ्गिन इहाऽभिमतश्च तत्र, सन्देह एवमुभयोरपि सम्मतः सः । सोऽनन्वयश्च कथितोऽकथितान्वयश्च स्याद् व्यत्ययात् तदुभयान्वयदर्शनं च । / 1270 / / अन्यस्तु तत्र विरहाप्रतिपत्तिरेवं, साध्यस्य सिद्धिजनकस्य तथोभयोश्च । सन्दिग्धसाध्यविरहोऽभिमतस्तथाऽत्र, सन्दिग्धलिङ्गविरहो जिनसम्प्रदाये ॥ 1271 / / सन्दिग्धसाध्यगमकोभयशून्यताऽथ, व्याप्तेरकीर्तनमपि व्यतिरेकयोश्च । तद्दर्शनं च विपरीतत एवमत्र, व्याप्तेरभाव उभयोर्व्यतिरेकयोश्च । / 1272 / / स्यान्न्यायदोष इह चोपनयोपसंहा - राभासभेदभजनाद् द्विविधो जिनानाम् । दृष्टान्तधर्मिणि वचोगमकस्य पक्षे, साध्यस्य वा यदि तदा प्रथमोऽत्र दोषः ॥ 1273 ॥ साध्योपदर्शनवलाद् गमकोपसंहारस्तु द्वितीय इह जैनमते प्रसिद्धः । एषामुदाहृतिपदं स्वयमेव विज्ञै - र्भाव्यं स्थलेषु विविधेषु विवेकदृष्ट्या ॥ 1274 ॥ शब्दस्त्वनाप्तपुरुषोच्चरितोऽत्र शब्दा - भासश्चतुर्विधतयाऽपि मतोऽन्यभेदैः । आकाङ्क्षया विरहितानि पदानि यत्र, वाक्यं बुधैरिह खलु प्रथमं तदिष्टम् । / 1275 / / यद्बाधितार्थविषयं तदयोग्यशब्द - सङ्केतगोचर इहाऽभिमतं द्वितीयम् । आसत्तिशून्यपदसङ्घटितं तु वाक्य - मिष्टं तृतीयमिह सन्निधिशून्यनाम ॥ 1276 / / अन्येच्छ्योच्चरितवाक्यमथाऽन्यबोधे - च्छोच्चारितत्वमतिगोचर इष्टमन्त्यम् । एतन्नयानुसरणाद् विवुधैर्विचार्य, सर्वे नया जिनमतानुगता यतो वै । / 1277 / /
Page #128
--------------------------------------------------------------------------
________________ 101 // श्रीन्यायसिन्धुः ॥ नयविचारः - प्रक्रान्तमाविषयभागविधिप्रवीणो, ज्ञेयो नयस्तदितरांशनिषेधकुण्ठः । नामानि प्रापकनिवर्तकसाधकोप - लम्भावभासकमुखानि बहूनि तस्य । / 1278 / / द्रव्यार्थपर्ययप्रभेदत एष इष्टो, द्वेधा तथाऽर्थमननेन समासतोऽत्र । व्यासात् तु सप्तविध आर्हततत्त्वविद्धि - रुक्तोऽथ दर्शितनयौ सकलस्य मूलम् । / 1279 / / द्रव्यं प्रधानत उपैति न पर्ययं तु, द्रव्यार्थिको गुणतयोपगमोऽस्य तस्मिन् । पर्यायमात्रमुपगच्छति पर्ययोऽपि, प्राधान्यतो न कुनयत्वप्रसक्तिरस्य । / 1280 / / द्रव्यार्थिकस्य खलु नैगमसङ्ग्रहर्जु - सूत्रा मता विभजना व्यवहारमिश्राः । शब्दस्तथा समभिरूढसमन्वितैव - म्भूतोऽपरस्य जिनभद्रमते नयस्य । / 1281 / / श्रीसिद्धसेनकृतिनस्तु मते न चर्नु - सूत्रस्य सम्मत इहाऽऽदिनये प्रवेशः । अन्यत् समानमुभयोर्मत एव सप्त, स्युबै नया न च विरोधघटाप्रथाऽत्र । / 1282 / / शब्देन साम्प्रतमुखस्य न यन्नयस्यो - पादानतोऽपि ननु पञ्च नयाः प्रसिद्धाः । ते देशप्रस्थकवसत्युपनीतिभिः स्युः, शुद्धा यथाक्रममनिन्धधिया विभाव्याः । / 1283 / / तत्राऽऽदिमो भवति सङ्ग्रहनामधेयो, वेदान्तदर्शनभवस्तत उच्यते ज्ञैः । एकान्ततत्त्वमननाश्रयणात् परन्तु, दुर्नीतिताऽस्य कथिता नयताऽन्यथा तु । / 1284 / / सगृह्णतः सकलमेव तु भावराशिं, सत्त्वादिना भवति सङ्ग्रहताऽस्य युक्ता । इष्टः परापरतया द्विविधः स तत्र, सत्त्वादिना सकलगोचर आदिमस्तु । / 1285 / / शुद्धः स एव कथितोऽन्यनयाप्रवेशाद, द्रव्यार्थिको भवति भेदगुणोऽप्यभेदात् । द्रव्यादिभावमननादपरो निरुक्तो - 'शुद्धोऽन्यनीतिघटनाच्च तथाविधोऽपि । / 1286 / / नो सङ्ग्रहे घटपटादिविशेषबुद्धे - झेंपो मतोऽनुभववाधभयाद् बुधानाम् । किन्तु प्रमा भवति सा न विशेषभागे, बाधादिति श्रुतिशिखानुगता वदन्ति । / 1287 / / अस्तीति सङ्ग्रहनयाभिमतस्तु शब्दः, सत्ताभिधायकतया सकलानुगामी । सत्यार्थको न तु घटादिविशेषशक्तः, कुम्भादिशब्द इति ते प्रतिपादयन्ति । / 1288 / / यच्चाऽनुगामि ननु सत्यतया मतं तत्, सामान्यतोऽत्र नियमो जनताप्रसिद्धः । सर्पादिबोधविषयेऽनुगता त्विदन्ता, रज्ज्वादिधर्मिणि यथा स्फुटमैक्षि लोकैः । / 1289 / / सत्त्वं समग्रविषयानुगतं न चैवे - दन्त्वादि तेन मतमत्र तदेव सत्यम् । ब्रह्मस्वरूपमिदमिष्टमतो न चाऽस्मा - ज्ज्ञानं सुखं च प्रविभक्तमनन्यवेद्यम् । / 1290 / /
Page #129
--------------------------------------------------------------------------
________________ 102 // श्रीन्यायसिन्धुः ॥ ज्ञानं घटीयमिति सर्वजनप्रसिद्धः, संसर्गमेकमवगाहत एव वोधः । नो तात्त्विको भवति सोऽथ ततः श्रुतिझै - राध्यासिकोऽभिमत उक्तनयावलम्बात् । / 1291 / / संसर्ग इष्ट इह तात्त्विक आगमज्ञै - र्यदिन्नदेशसमयाश्रितयोयोर्न । आध्यासिकस्तु स हि कल्पितभेदमिश्रा - भेदात्मकस्तदुभयोर्नहि सत्यतायाम् । / 1292 / / एकं त्ववश्यमत एव भवेदसत्य - मारोप्य रूपजड एव तथाऽभ्युपेयः । ज्ञानं समग्रविषयानुगतं तु सत्यं, सत्त्वात्मकं भवति सङ्ग्रहगोचरोऽत्र । / 1293 / / इष्टस्वरूपमपि सर्वपदार्थगामि, तद्वन्मतं श्रुतिनये ननु सत्त्वरूपम् । सत्यं त्रिरूपमत एव वदन्ति तज्ज्ञा, ब्रह्मस्वरूपमखिलार्थगतं स्वसिद्धम् । / 1294 / / यत्कापिलं मतमिह प्रथितं प्रधान - रूपं जगत् तदपि सङ्ग्रहमूलमेव । बुद्ध्यादिभेदमननात्मतया परन्तु, शुद्धं भवेन्न खलु तद् व्यवहारमिश्रम् । / 1295 / / ज्ञानैक्यवादमननप्रवणोऽपि योगा - चारो न शुद्धनयदर्शितमार्गगामी । यत्सङ्ग्रहो भवति यद्यपि मूलमस्य, किं नो तथाऽपि ऋजुसूत्रनयव्यपेक्षा । / 1296 / / चार्वाकदर्शनमथ व्यवहारनाम - धेयानयादभवदेष नयोऽस्य मूलम् । द्रव्यार्थिकः स्थिरपदार्थविधायकत्वात्, सोऽपीष्यतेऽस्य खलु सड्ग्रहतो विरोधः । / 1297 / / सामान्यबुद्धिरिह कल्पितगोचरत्वा - न्मिथ्यैव नो भवति वस्त्ववगाहिनी सा । / कुम्भादयोऽप्यणुचयानहि भेदभाजो, नो भूतभिन्नमिह किञ्चिदपि प्रसिद्धम् । / 1298 / / लोकव्यवस्थितिरियं सकलाऽपि यस्मा - न स्याद् विशेषमननव्यतिरेकतोऽत्र । तस्माद् विशेष इह तैर्व्यवहारदृष्ट्या, सामान्यतो विरहितोऽनुमतो यथार्थः । / 1299 / / प्रत्यक्षमेकमिह मानतयाऽभ्युपेतं, लोके यतो भवति तन्नियता व्यवस्था । नो पारलौकिककथाऽपि परोक्षमाना - भावान्मतेति गुरुदर्शितमार्गकाष्ठा । / 1300 / / इष्टोऽथ नैगमनयोऽनुगतस्वभाव - ग्राही विशेषविषयोऽपि परो नयज्ञैः । पूर्वप्रदर्शितनयद्वयमेलनात्मा, भिन्नो न चाऽयमिति केऽपि वदन्ति विज्ञाः । / 1301 / / काणाद-गौतमनयावत एव जातो, मीमांसकस्य च नयोऽपि नयादमुष्मात् । नैके गमा इह भवन्ति यतस्ततोऽस्मिन्, स्यान्नैगमोक्तिघटना ननु योगतोऽपि । / 1302 / / नो सङ्ग्रहे न च मतो व्यवहारनीती, बोधो विशिष्टविषयस्तु प्रमास्वभावः । अस्मिन्नये गुणप्रधानविवक्षया स्याद्, वैशिष्ट्यधीरवितथा न च किं गुणादेः । / 1303 / /
Page #130
--------------------------------------------------------------------------
________________ 103 // श्रीन्यायसिन्धुः ॥ द्रव्यार्थिको भवति चाऽयमपि स्थिरार्थ - ग्राहित्वतोऽनुगतभावप्रकारकत्वात् । इष्टा वुधैस्तु ऋजुसूत्रमुखा नया पर्यायार्थिकाः क्षणिकतोपगमप्रवृत्ताः । / 1304 / / इष्टो नयो बुधवरै ऋजुसूत्रनामा, सौत्रान्तिकादिनयमूलतया प्रसिद्धः । यद् भूतभाविसमयाननुगामिवर्त-मानं मतं ऋजुतया कुटिलं तदन्यत् । / 1305 / / तत् सूत्रयत्यनुमितिप्रमितेर्हि सत्त्वात्, सौत्रान्तिको भवति तन्नयमार्गगामी । वैभाषिकोऽपि च तथा क्षणभङ्गपक्ष - संसूचनेन ऋजुसूत्रनयैकनिष्ठः । / 1306 / / ज्ञाने मता कुटिलता स्थिरतेव भिन्ना - र्थग्राहिता तदुभयान्वयशून्यमत्र । ज्ञानं ऋजु प्रकटयत्यत एव योगा - चारोऽपि किं न ऋजुसूत्रनयावलम्बी । / 1307 / / नो सत्यतार्थनियता न च बोधगा त - न्मिथ्यात्वमेतदुभयानुगतं ऋजुत्वम् । तत् सूत्रयन् किमिह माध्यमिको न शून्य - वादी भवेच्च ऋजुसूत्रनयोपगन्ता । / 1308 / / प्राधान्यतोऽर्थमननप्रवणा इमे तु, चत्वार आर्हतमतेऽर्थनयाः प्रतीताः । अन्ये तु शब्दमुखतोऽर्थमतिप्रवीणाः, शब्दादयोऽत्र ननु शब्दनया मता जैः । / 1309 / / शब्दादयस्तु ऋजुसूत्रनयोद्भवाः स्यु - रस्थैर्यवादघटना तत एव यस्मात् । वैचित्र्यतोऽथ च भवन्ति मिथो विभिन्ना, नैतावता भवति मूलनयेऽपि भेदः । / 1310 / / एकक्षणेऽपि मनुतेऽर्थगतं पृथक्त्वं, लिङ्गादिभेदबलतो ननु शब्दनामा । इष्टो नयो न च पुनः स समानलिङ्ग - पर्यायशब्दवशतोऽर्थगतं पृथक्त्वम् । / 1311 / / यस्मात् तटोऽथ च तटी तटमित्यशेष - लिङ्गप्रवृत्तिवलतोऽभिमतो विभिन्नः । शब्दात् तटो न च तथा ऋजुसूत्रतः स, एकक्षणेऽभिमत इत्यतिरिक्त एषः । / 1312 / / दाराः प्रियेति वचनाननुगामिभावाद्, भार्यार्थगोऽप्यभिमतो नयतस्तथाऽस्मात् । भेदः परन्त्विह भवेदपरोऽपि लिङ्ग - भेदात् प्रभेद इति सूक्ष्मधिया विचार्यम् । / 1313 / / कालाद् बभूव भविता भवतीति भिन्नाद्, भेदस्तथा भवति मेरुगिरौ च शब्दात् । अस्म्यस्त्यसीतिपुरुषादिविभेदतोऽपि, भेदस्तथैव पुरुषादिगतो'- शब्दात् । / 1314 / / एतन्नयप्रकृतिकस्तु भवेन्नयः स, विज्ञेन भर्तृहरिणा य इहोपदिष्टः । किन्त्वस्य सङ्ग्रहनयप्रकृतित्वमेवं, शब्दात्मविश्वमननप्रगुणत्वयोगात् । / 1315 / / ब्रह्मस्वरूपमपि तेन मतश्च शब्द, ओंकाररूपमिति तज्जनितं हि विश्वम् । शब्दात्मकं प्रणवरूपविभुस्वसिद्ध - ब्रह्मात्मतत्त्वमननेन मतेऽस्य मुक्तिः । / 1316 / /
Page #131
--------------------------------------------------------------------------
________________ 104 // श्रीन्यायसिन्धुः ॥ ज्ञानं तथा किमपि शब्दसमन्वयेन, नैवाऽन्तरा भवति भर्तृहरेर्मते वै । नो निर्विकल्पकमतिस्तत एव तस्मिन्, नो वा विशेषणमतेस्तु विशिष्टबुद्धिः । / 1317 / / सौत्रान्तिकस्य तु मते ऋजुसूत्रमूले, या निर्विकल्पकमतिः प्रथमाऽक्षमात्रात् । सैव प्रमा भवति शब्दघटाविहीना, तत्खण्डनं भवति भर्तृहरेर्मते च । / 1318 / / व्युत्पत्तिभेदबलतः खलु शब्दभेदा - दर्थप्रभेदघटनानिपुणो नयज्ञैः । उक्तो नयः समभिरूढ इति प्रसिद्धो, रूढिर्न शक्तिरिह केवलमत्र योगः । / 1319 / / पर्यायता भवति तेन नये न चाऽस्मिन्, शब्देषु हस्तिगजकुम्भिमतङ्गजेषु । सर्वत्र नीतिरियमेव मतो नयो जै - रेतन्नयप्रकृतिकः खलु शाब्दिकानाम् । / 1320 / / द्रव्यार्थिको भवति यद्यपि शाब्दिकानां, नित्याक्षरादिमननात् तु नयस्तथाऽपि । शब्दे स्ववाचकतयोपगते निजांशे, पर्यायताविगमतः स कथञ्चिदस्मात् । / 1321 / / व्युत्पत्तिहेतुरिह योऽभिमतः स एव, शब्दप्रवृत्तिजनको न तु तद्विभिन्नः । व्युत्पन्नधर्मघटना तु यदा कदाऽपि, शक्ये स्थिता भवति शब्दप्रवृत्तिहेतुः । / 1322 / / व्युत्पत्तिगोचरघटासमकाल एव, शब्दप्रवृत्तिरिह वस्तुनि नाऽन्यकाले । एवं प्ररूपयति योऽभिमतः स एव - म्भूतो नयो बुधवरैरपरोऽन्तिमश्च । / 1323 / / अस्मिन्नये गमनकर्मणि वर्तमाने, गोशब्दवृत्तिरुपपद्यत एव गोषु । तिष्ठत्सु नैव न च दोहनकर्मकाले, तच्छब्दवृत्तिरमला गतिशून्यतातः । / 1324 / / एवं च नो व्यवहृतेर्विलयप्रसङ्ग - भीतिः समस्ति वितथार्थवती यतः सा । किं वोपचारबलतो व्यवहारभावो - 'स्मिन् युज्यते न तु स मुख्यतयेति तत्त्वम् । / 1325 / / (स्रग्धरावृत्तम्) निक्षेपविचारः - निःक्षेपा ये प्रतीता जिनवरतनयैर्व्यापकत्वेन विज्ञै - श्चत्वारो द्रव्यभावौ मितिनयनिपुणैः स्थापनानामनी च । ते सर्वे सङ्ग्रहस्याऽभ्युपगमविषया नैगमस्याऽपि तद्वत्, नाऽसङ्ग्राह्यास्तथाऽमी व्यवहृतिऋजुसूत्रोपगन्त्रोश्च मार्गे । / 1326 / / शब्दाद्या भावमात्रे त्रय इह तु नयाः सम्प्रतीता नयज्ञै र्द्रव्यं नैवर्जुसूत्रो मनुत इति विदुः सिद्धसेनानुगास्तु ।
Page #132
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ नेच्छन्ति स्थापनां तु व्यवहृतिनिपुणा आमनन्तीति केचि दन्ये नो सङ्ग्रहस्याऽभ्युपगमविषयो नामभिन्नेयमाहुः । / 1327 / / ॥ अथ प्रशस्तिः ॥ ( शार्दूलविक्रीडितम् ) ये दोषैकविलोकिनोऽपरगुणासंस्पृष्टवामाशया स्तेषां यद्यपि नैव मोदकणिकाऽप्यस्मत्कृतेः स्यादतः । - ऐदम्पर्यविदस्तु ये सुमनसो धन्या गुणग्राहिण स्तेषां किं न तथाऽपि तत्त्वमनने स्यादस्य मुल्लीनता ॥ 1328॥ सिद्धान्ताप्रतिपन्थियुक्तिकलिता नव्यप्रचारोन्मुखा, प्राचीनोक्तिकृतादरा नयघटासङ्घट्टजातप्रथा । सङ्कीर्णार्थविवेचनैकरसिका सद्वृत्तिप सिन्धोरस्य ततोक्तिभङ्गलहरी मोदं विधत्तात् सताम् । / 1329 / / दुर्योधागमसूत्रमात्रघटिते मार्गे दुरूहावधी, गच्छन्नाऽन्यमनाः स्खलन्नपि जनो नो हास्यपात्रं विदाम् । श्लाघ्यः किन्तु भवेत् स यावति गतोऽस्याऽंशेऽस्खलंस्तावति, प्रायस्तादृगहं भवेयमपि चेत् तत्कुण्ठिता हे शठाः ! ॥1330 / / ये शब्दार्थगताः प्रमादवशतो दोषाः प्रमावाधका, ग्रन्थेऽस्मिन्नयतोऽपि बाधविधुरा जाता विबोधस्य मे । तान् विज्ञाः ! क्षपयध्वमर्हदनुगा दोषप्रणाशोद्धुरा, याचे साञ्जलिरेतदेव भवतोऽहं नेमिरिष्टं मुहुः ॥ 1331 ॥ (मन्दाक्रान्ता) यस्मिन् साक्षात्करवदरवत् सर्वद्रष्टा जिनेन्द्रः, प्राप्तैश्वर्यो विभुरपि निजं स्वत्वमाधत्त वीरः । यत्रोत्कर्षं कमपि गतवान् श्रीसुधर्माऽऽर्यव यं च प्रापुश्चरणनिरताः सूरयोऽन्येऽप्यनल्पाः ॥ / 1332 / / पारम्पर्याद्यमुपगतवान् ख्यातकीर्त्तिप्रतापः, सूरिर्हीरोऽनघगुरुतपोगच्छपद्मांशुमाली । 105
Page #133
--------------------------------------------------------------------------
________________ 106 // श्रीन्यायसिन्धुः // सूरेस्तस्याऽनु चरणरतः सेनसूरिः प्रकामं, यत्रोद्योतोऽभवदमितधीः सद्गुणवातधाम / / 1333 / / यत्र प्राप्तस्तदनु विजयालिङ्गितो देवसूरिः, सिद्धान्ताम्भोनिधिरधिगताशेषनीतिप्रपञ्चः / सूरिः सिंहोऽप्यनु तत इह ख्यातकीर्तिर्बुधाग्र्यो, यं प्राप्याऽभूज्जिनवरमतोल्लासविस्तारकर्ता / / 1334 / / पट्टे तस्मिन् समजिनसुतख्यातसाम्राज्ययोगे सम्यक्सूत्रोक्तविधिचरणावाप्तयोगैकलभ्ये / गीतार्थायप्रविततयशोवृद्धिचन्द्राङ्घिसेवोद्रेकप्राप्तामलशिवपथोल्लासिदीक्षाश्रुतस्य / / 1335 / / गम्भीराप्तागममतविबाधादिप्रज्ञप्तियोगोनीतेः शास्त्राकलनमहितस्तुत्यहेमादिसूरेः / त्यक्तानार्यप्रथितविविधापातरम्यवजस्य, जैनश्रद्धासमफलरसास्वादिनो नेमिसूरेः / / 1336 / / लक्ष्मीचन्द्राश्रयणसुभगेवाऽमितानन्ददात्री, दीपाली यत्प्रथमदिवसे सत्समारम्भवत्याम् / ऋत्वचंड्रोडुपतिमितसंवत्सरे(1966) मासि चोर्जे, सिन्धुस्तस्यां मधुपुरपुरे जन्मतिथ्यां प्रपूर्णः / / 1337 / / (स्रग्धरावृत्तम्) सन्त्येवेह प्रसिद्धाः सुविहितविषया माननीतिप्रवन्धा, येषां नो न्यायसिन्धुः कलयति तुलनामेष नव्यप्रचारः / किं न प्राप्तार्थसिद्धिस्तदपि मितरुचावर्थशब्दान्वयाभ्या मासूर्येन्दुप्रचारं स्थितिमनुभवतु प्राज्ञपाठ्यस्तथाऽस्तु / / 1338 / / / / इतिश्रीतपोगच्छाचार्यश्रीविजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादि गुणोपेतनिजचरणविद्याप्रतिभातिशयादिगुणसंस्मारितातीतयुगप्रधानगुरुवर्यश्रीवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितं श्रीन्यायसिन्धुप्रकरणम् / /
Page #134
--------------------------------------------------------------------------
________________ परिशिष्ट-1 श्लोकानामकारादिक्रमः श्यपता ना 281 456 1108 1077 740 1271 1266 1254 529 1253 1079 1277 305 755 अंशः स चाऽपि वचनीय अंशद्वयस्य घटनाच्च सखण्डरूपा अंशस्त्वखण्ड इह तत्त्वत एव भेदां0 अंशे भवेनियमतोऽत्र सखण्डरूपे अंशेन वृत्तिरुत किं nikhilAtmanAM'ze अंशो ह्यखण्ड इह चेद् यदि सत्त्वरूपः अक्षोद्भवं भवति वस्त्ववगाहि पूर्वं अग्निर्जलेन रविणा सह चन्द्रबिम्बं अत्यन्तसन्निधजने निजकार्यनिष्ठे अद्वैतहानिभयतः स च केवलात्मा0 अध्यक्षगोचरतया नियमोऽस्ति नो वा अध्यक्षतोऽपि तव बोधगता न सिद्धयेत् अध्यक्षबाध इह योग्यतया प्रसिद्ध अन्ते तिरोभवनमेव पुनस्त्वयाऽस्या अन्त्यस्य सत्त्वविगमो यदि बुद्ध्यभावात् अन्त्ये कथं न बहवोऽभ्युपगम्यमाना0 अन्त्ये तु येन प्रतिबन्धकता भवेत् स अन्त्ये तु सा प्रथममस्ति नवेति तत्र अन्त्ये त्वसज्जननमेव मते तवाऽपि अन्त्ये न किं जिनमतं तव सम्मतं यत् अन्त्ये न चैकपवनेन विभोस्त कादेः अन्त्ये यथार्थजननं प्रमया तथैव अन्त्ये विकल्पकतया नियतं प्रकारा0 अन्त्ये विशेषवचनाप्रतिपादनेऽपि अन्त्ये विशेषविरहाद् भ्रमतुल्यतैवा0 अन्त्ये स ईश्वरकृतोऽभ्युपगम्यते चेत् अन्त्ये सदैव विषयावगतिः प्रसक्ता अन्त्ये समष्टिपरिणामतयैव तेषां अन्त्ये स्वभावविलयोऽजनको यतो न 1185 अन्त्ये स्वयं हसत एव विचारतो न 1206 अन्त्येऽनवस्थितिनिपातभयान्न मुक्ति0 1207 अन्त्येऽर्थरूप इह ते यदि शब्द इष्टः 1211 अन्त्यो विरुद्ध इह सप्तप्रकारकोऽस्ति 113 अन्यप्रसिद्धिमवलम्ब्य निराक्रिया ce0 1205 अन्यस्तु तत्र विरहाप्रतिपत्तिरेवं 43 अन्यस्त्वसिद्धिरिति हेतुगतस्तृतीयो 811 अन्यस्मृतौ भवति या ननु प्रत्यभिज्ञा0 613 अन्यानि यानि जनकानि त्वयोदितानि 1166 अन्यानुभूतिजनितोऽननुभूतभावे 588 अन्ये विरुद्धजनकादिविभेदतः स्युः 640 अन्येच्छयोच्चरितवाक्यमथाऽन्यबोधे0 435 अन्योन्यगोचरविरुद्धमतित्वसाम्ये0 अन्योन्यवाक्यजमतेः प्रभवा न सिद्धि0 253 अन्योन्यसंश्रयघटा तत एव नो नो 677 अन्योन्यसंश्रयघटाऽपि विलोक्यतेऽत्र अभ्यास एव नियतो 760 अभ्यासतो भवति नैव प्रकर्षनिष्ठा0 753 __ अभ्यासपाटवप्रसङ्गवशाद् यदि syA0 796 अभ्यासशुक्ररसयोगजचेतनासु 365 अम्भोनिधौ भवति वृद्ध्यनुमोदयेन 274 अर्थक्रिया घटपटादिपृथक्स्वभावा0 1209 अर्थक्रियाजनकता सुगतेन सत्ता 1152 अर्थक्रियाजनकतैव न तत्त्वताया अर्थक्रियाजनकतैव मताऽत्र सत्ता 527. अर्थक्रियामतिगतं प्रमितित्वमिष्टं 449 अर्थक्रियावगतिरन्यप्रमां विनैव 767 अर्थप्रकाशजनकत्वमनन्यलभ्यं 445 अर्थप्रसिद्धिरपि न प्रमितेविभिन्ना 395 969 997 987 653 432 623 215 332 775 129 272 345 310 1118 320
Page #135
--------------------------------------------------------------------------
________________ 108 203 286 232 894 1112 अर्थाननर्थजनकाननुचिन्त्य बौद्ध ! अर्थाभिधानमतयो व्यवहारिभिर्य0 अर्थ फलं किमपि किञ्च करोति बोधो अर्थे यतोऽक्षघटना प्रथमक्षणे syA0 अथैकदेश इह नाऽर्थतया प्रसिद्धो अर्थो hyasa~stavamato'tha च तेन बोधो0 अर्थोद्भवो यदि तु शब्दत आदृतः स्याद् अर्थोपदर्शकतयाऽथ निरंशबोधो अर्हद्वचः प्रमितमेव जिनानुगानां अव्याप्यवृत्तिघटना ननु यादृशस्या0 अव्याप्यवृत्तिमतिशून्यतयैव सार्द्ध अव्याप्यवृत्तिरथ तार्किकसम्मतोऽयं अव्याप्यवृत्तिरिह किञ्च मतोऽपि भेदो अव्याप्यवृत्तिविषयोपगमे तु युक्ता0 अस्तङ्गतं तदिह तार्किकभूषणैर्हि अस्तित्वनिष्ठमिह यत् खलु धर्मतादि अस्तित्ववान घट इहाऽभिमतो घटत्वाद अस्तीति सङ्ग्रहनयाभिमतस्तु शब्दः अस्त्येव कुम्भ इति दुर्नयवाग्विलासः अस्मिन्नये गमनकर्मणि वर्तमाने अस्वप्रकाशविगमस्तु निजप्रकाशो आकर्षणं भवति तं च विनाऽपि मान्यं आकारमुक्तमिह नैव निरीक्ष्यते ya0 आकाशदेशविषयैव हि दिक्प्रतीति0 आत्मत्वजातिरिह देहगता यदि स्यात् आत्मप्रदेशघटनावशतो न किं नो आत्मप्रसिद्धिजनकं न यथाऽत्र मानं आत्मा तु चेतनतया तव सम्मतो यः आत्मा न संसरति नाऽपि विमुच्यते यत् आत्मा परस्तव मतो विभतादिधर्मा0 आत्मा परो न च परस्य हि चर्मदृष्टे0 आत्मा यतो भवति तस्य मते प्रमाता आत्मा हि यद्यपि विशेष्यतया प्रधानो ॥ श्रीन्यायसिन्धुः ॥ 321 आत्माऽन्तिमे वद तवाऽपि कथं न सत्यो0 589 आद्यः समस्तजनसिद्धप्रतीतिलोप0 1148 273 . आद्यस्तवाऽपि नहि सम्मत इष्यते यत् 29 आद्ये कथं न हि भवेनिखिलस्य बोधो आद्ये तिरोभवनमेव तिरोहितं ते 754 229 आद्ये तिरोहिततयैव तु तस्य सत्त्वं 761 आद्ये न चेदभिमतो जनकं विनैव 944 63 आद्ये प्रधानमपि नैकमनेकरूपं 766 1092 आद्ये भवेद् वद कथं न हिमेऽपि विन्ध्य 101 1157 आये लयो नहि भवेद् विभुतान्वितेषु 364 881 आद्ये विकल्पनिकरे स्वयमेव तत्रा0 290 123 आद्ये विनाशजनकात् प्रमितेविनाशो 261 836 आद्ये ह्यसिद्धिघटनामल एव हेतौ 1090 1135 आद्येऽनुमानमपि किं न करोषि चित्ते 590 839 आधारभेदमननां च विनैव मानात 844 1191 आधेयशक्तिरधिकाऽन्यमतप्रसिद्धा 1004 1144 आपातमात्ररमणीयमिदं हि बौद्ध0 1288 आपेक्षिके यदि तु vastugateM'zamAtre 1155 904 आप्तो द्विधा भवति लौकिकतद्विभिन्न0 1087 1324 आप्तोक्ततागुणबलाद् वचनं प्रमाणं 442 आयुः क्षयो न न च कर्म विरुद्धमस्ति 681 492 आयुःक्षयात् प्रबलकर्मपराहतेश्च .. 680 181 आलोचनात्मकधियो जनकानि यानि 790 इच्छैव तार्किकमता समयाभिधाना 1097 647 इत्थं च वादिनिवहैरुपगीयमानो 828 863 इत्थं न चाऽनुमितिरत्र तव प्रमाणं 582 इत्थं प्ररूपयति युक्तिकदम्बमत्र 918 712 इत्थं प्रसिद्धिपदवी स्वत एव प्राप्तं 40 692 इत्थं वदन् स्वगृह एव जनैरुपास्यो 423 730 इत्थं व्यवस्थित इहाऽऽश्रयकालद्रव्या0 1178 609 इत्थं स्वबुद्धिविभवो ननु तार्किकेण 136 477 इत्याक्षपादवचनं वचनीयमेव 972 32 इत्यादि कापिलमतं न विचाररम्यं 698 185 34 211
Page #136
--------------------------------------------------------------------------
________________ 109 923 परिशिष्ट-1 इत्यादिकं जिनमतेऽप्यनुकूलमेव इत्यादिगौतमसुतैरुपगीयमानं इत्यादितन्मतरहस्यमखण्ड्यमन्यै0 इत्यादिदोषघटना कपिलानुगानां इत्यादिदोषघटना स्वयमेव बुद्धौ इत्यादिदोषघटनाऽपि परप्रयुक्ता इत्यादिधीर्भवति तत्र विना न कर्म इत्यामनन्ति ननु केचिदभङ्गभङ्ग0 इष्टः स्वभावसहकालिकहेतुकार्य0 इष्टश्चतुर्विधतया स जिनानुगानां इष्टस्तु सङ्ग्रहनयो मम तेन युक्तो इष्टस्वरूपमपि सर्वपदार्थगामि इष्टानवसथितिरियं हि प्रमाणमूला इष्टो न किं बुध ! जिनैरृजुसूत्रनामा इष्टो नयो बुधवरै ऋजुसूत्रनामा इष्टोऽथ ते यदि महानपि देहभेद0 इष्टोऽथ नैगमनयोऽनुगतस्वभाव0 ईशस्त्वया सकलकालगतो मतोऽस्ति ईशोऽथवा किमु न जैनमतेऽस्ति सिद्धो ईहाग्रहावगतवस्तुविनिर्णयात्मा उक्तेषु तत्त्वनिवहेषु निवेशनं न उक्तेषु सत्त्वनिकरेषु यदाऽस्ति दोषः उच्छेद एव यदि रक्तगुणस्य पाकात् उत्क्षेपणादिकमपि प्रमितं परेण उत्तेजकस्य विरहोऽपि मणौ निवेश्य: उत्पत्तिमात्रत इदं खलु नारकेषु उत्पत्त्यवस्थितिलयात्मकताऽपि सत्ता उत्पत्त्यवस्थितिविनाशसमन्वयेन उत्पद्यते तव मतेऽथ तथा विनाशो उत्पद्यते ननु यदैव कटादिभावो उद्भूततापरिगता: स्वत एव ते ce0 एकं तु धर्ममधिकृत्य मताऽत्र सप्त0 एकं तु सङ्ग्रहनयस्य समाश्रयेण 1293 130 797 921 1311 708 507 897 155 1194 1192 394 688 699 842 709 1116 एकं त्ववश्यमत एव भवेदसत्य0 503 एकं न किञ्चिदपि कारणमर्थकारि एक: समग्रजनिमन्नियतः सदात्मो0 808 एकक्षणे तदुभयावृतिकर्मनाशा0 764 एकक्षणेऽपि मनुतेऽर्थगतं पृथक्त्वं 372 एकक्षणेऽपि यदि बाह्यघटादिवस्तु 160 एकत्र दर्शनबलाद् यदि कार्यमाने 1204 एकत्र धर्मिणि यतो निखिलस्य बन्धः 1082 एकप्रदेशवति तत्र तदन्यदेशा0 1061 एकस्य देश इह यो निखिलस्य सैव 862 एकस्य यस्तु गुणिदेश इह प्रसिद्धो0 1294 एकस्य सिद्धिरिह चेद् यदि भिन्नसर्व0 528 एकात्मसंसृतिविमुक्तिवशाद् यतो न 865 एकान्ततः परमसौ तव युज्यते नो 1305 एकान्ततत्त्वघटना ननु यस्य पक्षे । 705 एकान्ततत्त्ववचनं तव नैव सिद्ध्ये0 1301 एकान्ततस्तव मता न च कार्यताऽत्र 524 एकान्ततोऽक्षचरणानुमतो विभिन्नो 547 एकान्तवस्तुनि भवेद् यदि शक्तियोगो 1017 __ एकान्तवादभयतो न च सर्वथा ते 793 एकान्तवादमवलम्ब्य प्रदर्शितो न 1150 एकान्तवादमवलम्ब्य प्रवृत्तिभाज 857 एकान्तवादिवचनं तत एव सप्त0 1245 एकाभिलापविषयत्वबलादभेदो 1001 एकाश्रितत्वमिह कर्तृतया सुखादेः 926 एकाश्रितत्वविरहः किमु वो विरोधः 1161 एकेन्द्रियग्रहणयोग्यतयाऽपि वर्णा 240 एकेन्द्रियस्य विषयावपि कर्मरूपे 756 एकोऽप्युपाधिविगमात् क्वचिदेव मुक्तो 805 एतत्फलं नहि प्रमाणत एव भिन्न 168 एतद् द्वयं त्वथ चतुर्विधमार्हताना0 1173 एतद् द्वयं स्वजनने परत: स्वतो न 913 एतद्भवे नहि यतोऽभ्यसनादिरस्य 510 100 1117 824 319 332 1119 205 714 830 360 23 727 1250 1013 330 655
Page #137
--------------------------------------------------------------------------
________________ 110 // श्रीन्यायसिन्धुः ॥ 1071 1018 769 903 1325 152 895 242 990 278 521 150 710 639 967 147 886 एतद्वचो नहि विचारपथं बुधानां एतन्न चारु सुगतानुगदर्शितं यत् एतन्न बौद्धपरिशीलितयुक्तिजालं एतन्न युक्तमनवस्थितिदोषतस्ते0 एतन्न युक्तमविकल्पनबोधरूपो0 एतन्न युक्तमिह यद् भवति स्वरूप0 एतन्नयप्रकृतिकस्तु भवेन्नयः स एतन्निरस्तमथ वाऽत्र कथं नु पक्षे एतादृशस्य विरहस्य युक्तमत्य0 एतादृशेन वचनेन निजप्रणेतृ0 एतावता सकलवित् सकलप्रणेता एतावतैव नियमो वचने न चाऽस्ति एतेन किञ्चिदिह किञ्चिदपेक्ष्य सत्त्व0 एतेन केवलमतौ प्रमितित्वबुद्धिः एतेन केवलविशेषणमन्तरैव एतेन गीतमितरैरिह यद्विरोध0 एतेन गौतममतं तव युक्तिजालान् एतेन चाक्षुषमतौ प्रतिबन्धकाः syu0 एतेन चेत् स्वविषयत्वमिह प्रसिद्ध एतेन तार्किकमताद् विषयत्वबन्धाद् एतेन तेऽनुमितितोऽनुमतं च बोधे एतेन नाऽवयविताऽपि मता तव स्यात् एतेन पइद्गलिकतोपगमे परेण एतेन बुद्धकपिलादिसुतोपगीत0 एतेन युक्तिनिकरोऽपि विभोः परस्य एतेन यैरनुमितिव्यतिरिक्त एव एतेन यैरनुमितिस्त्विह लिङ्गबुद्धे0 एतेन योऽप्यवयवान्यजलादिवस्तु0 एतेन लौकिकविशेषणसंविधानाद् एतेन शक्तिरिह वास्तविकी घटादि0 एतेन सर्वविषयत्वप्रसाधिका ते एतेन सावयवताऽल्पमहत्त्वयोगात् एतेन सिद्धमसदेव तवोक्तिजालं 380 एतेन सौगतमतं विधिसाधकं तु एवं क्रमोत्थनिजकर्मलयोपशान्ते0 279 एवं च तद् यदि पृथङ् न च तत्स्वरूपं 544 एवं च नाऽन्धसमुदायवदस्य वस्त्व0 1208 एवं च नो व्यवहतेविलयप्रसङ्ग0 48 एवं च मुग्धजनताऽपि विचित्ररूपं 1315 एवं च लक्षणगतोऽभिमतोऽर्थशब्दः 711 एवं च सन्नपि घटोऽत्र यदा न दृश्यो 999 एवं च सिद्ध इह ते प्रतिबन्धकात्य0 387 एवं भ्रमत्वमपि न प्रमितिं विनैव 502 एवं समस्तजनकावगतेरभावे0 एवं स्थिते तव तु कारणमन्तरा चेत् एवं स्थिते त्वनुमितित्वमतियथार्था 348 एवं स्थिते दहनहेतुतया प्रसिद्धा एवं स्थिते भवति यस्य प्रधानभावात् 837 एवं स्थिते भवति सत्त्वगुणप्रकर्षे 311 एवं स्थिते यदि भवेदिह शक्तिरेवा0 22 एवं स्थितौ भवति बाधतयैव दोषो0 26 एवं हि दोषसमुदायसमर्थनेन 197 एषा क्षणद्वयगते न विशेषणे syA0 एषा द्विधाऽपि वचनान्तरतोऽन्यतन्त्रे0 511 एषैव युक्तिरिह बौद्धनिराक्रियायां 370 ऐक्यं यथाऽत्र प्रतियोग्यनयोग्यपेक्षं 1055 औत्सर्गिकं भवति बोधगतं प्रमात्वं 389 कण्ठादितोऽक्षरजनिर्जनताप्रसिद्धा 646 कण्ठोत्थिता मरुत एव विचित्रशक्ति0 33 कथयति विबुधोऽन्यस्तत्स्वरूपाप्रविष्टं 854 कम्पोपलब्धिरत एव च खण्डितेऽश 15 कर्ता न सर्वजनकावगतौ समर्थः 1101 कर्ता शरीररहितो न च सम्प्रसिद्धो0 516 कर्तृ प्रधानमिह सत्त्वरजस्तमोभि0 484 कर्तृत्वमस्य यदि बोधप्रयत्नकाम0 303 कर्मावृतत्वसमये वितथावभासा0 706 941 237 140 341 352 356 483 520 508 686 518 870
Page #138
--------------------------------------------------------------------------
________________ परिशिष्ट - 1 कर्मेन्द्रियत्वमपि तत्त्वमथैकमेव कर्मोद्भवो भवति नो क्षणिकत्वपक्षे कल्पो न चाऽऽद्य इह तेऽभिमतो यतो नो कस्मिंश्चिदेकविषयेऽभ्यसनेन शास्त्रे काणाद- गौतमनयावत एव जातौ कारुण्यतो भगवतो यदि ते प्रवृत्तिः कार्यं कर्तृकमिति स्वत एव लोकैः कार्यत्वतो भवतु कारणजन्यताऽस्य कार्यात्मकं द्वयमिदं यदि तत्समग्र0 कालं च केचिदिह जैनमतेऽपि भिन्न0 कालत्रयेऽपि च जडे ननु चेतनाया कालात्मरूपगुणिदेशफलस्वदेश0 कालाद् बभूव भविता भवतीति भिन्नाद् काले विशेषणतया ननु द्रव्यतादे0 कालो य एव खलु वस्तुगतस्य चैक0 किं कारणं विषय इष्ट उताऽन्य एव किं तार्किक ! त्वमिह तर्कपरायणोऽपि किं नास्तिकोऽपि गुरुदोषकलङ्कितोऽपि किं नो घटोऽयमितिवत् तव सम्प्रदाये किं पूजया किमु तथेन्द्रियनिग्रहेण किं लाघवादनुमितिव्यतिरिक्ततां त्वं किं वा घटादिप्रतियोगिकता जलाद्या0 किं वा न चित्रमतिरत्र पृथक् पदार्थात् किं वा न मानसमतिस्तत एव धर्मे0 किं वा प्रधानमपि नैव भवेच्च तत्त्वं किं वा यथा तव मते ननु लक्ष्यभेदात् किं वा यथाऽत्र करणाकरणे न काल0 किं वा यथोत्तरमतेः प्रथमा मतिः स्याद् किं वा यदैव तव कश्चिदपीह भाव किं वा ययोरपि प्रतीयत एव भेदः किं वा सुवर्णमपि नेत्रसमानमेवा0 किं वाऽप्रमात्वमपि तत्समकक्षमेव किं विस्मृतं च भवता जिनतन्त्रविज्ञ: 791 125 593 654 1302 533 500 509 794 1240 1065 1189 1314 834 1190 255 866 867 216 553 645 1068 212 21 783 840 131 265 801 1213 170 343 887 किं सर्वथैक्यमनयोर्ननु कार्यतस्ते किञ्च त्वया त्रिगुणसाम्यमकार्ययोग0 किञ्च त्वयाऽपि किमु नो जिनसम्प्रदायो0 किञ्च द्वयं जनिमतां प्रथमं तव syA0 किञ्च प्रधानमनुमाविषयस्तवैकं किञ्च प्रधानमपि नैक्यविभुत्वयोगि किञ्च प्रमाणमतिगा न विशेष्यतैकै0 795 802 718 807 800 804 882 349 600 258 किञ्च स्वतन्त्रगमके खलु धर्म्यसिद्धि0 546 किञ्च स्वतोऽस्य विषयेण न चाऽस्ति सङ्गो 728 667 1212 67 975 82 किञ्च स्वभाववचनं न निरर्थकं ते kiJcAM'zayorbhavatu भेदमतिस्तथाऽपि किञ्चाऽक्षजाऽत्र सविकल्पकबुद्धिरेव किञ्चाऽक्षपादमतदर्शित एव भिन्नो0 किञ्चाऽक्षयोगविमुखानपि भावसार्थान् किञ्चाऽनुगाम्यपि न तत् तत एव तत्र किञ्चाऽनुमानत इयं न पृथक् त्वयेष्टा किञ्चाऽनुमानमपि देहसमानमान किञ्चाऽनुमानमपि नैव विभिन्नमर्थं किञ्चाऽन्यसन्ततिलये सुगतोऽपि नो ते किञ्चाऽपरः सुगतशिष्यप्रदर्शितोऽस्य 1104 192 486 236 247 846 734 892 851 222 490 421 27 481 248 313 किञ्च प्रमाणमपरं यदि नैव किञ्चित् किञ्च प्रसिद्धिपदवीं न गुरुस्तवाऽपि किञ्च व्यवस्थितिरियं निखिलेषु मानात् किञ्चाऽप्रयोजकमिदं व्यभिचारशङ्का 0 किञ्चाऽर्थगोचरतया प्रमितौ प्रमात्वं किञ्चाऽवगाहनविशेषवशाच्च पूर्व0 किञ्चाऽस्ति मुक्तिरिति बोधत एव मुक्ति: किञ्चाऽस्त्वदृष्टमिह कारणमर्थराशी किञ्चाऽस्य कीटमशकादिमतिः किमर्था किञ्चाऽस्य बोधविषयत्वमपेक्ष्य बोधो किञ्चाऽस्य मानमपि नस्तनुनामकर्मो0 किञ्चाऽऽलयाद् भवतु बोधत एव कस्मा0 किञ्चित् करादिकविकल्पभरेण ते चेत् 111
Page #139
--------------------------------------------------------------------------
________________ 112 किञ्चिद् विलक्षणतयाऽभिमतं च भूतं किञ्चेन्द्रियं भवति नाऽर्थमतौ समर्थ किञ्चेन्द्रियार्थघटनैव यदि त्वदिष्टा किञ्चेष्टतादिकमपि प्रथितं न कस्मा0 किञ्चकता यदि तु भावनिषेधयोः syA0 किञ्चैकताभ्रमनिमित्तमवश्यमेभिः किञ्चोभयादिप्रतियोगिकशून्यताऽपि किन्तु स्मृतिर्भवति साऽनुभवं विना नो किन्त्वस्य साध्यविरहेण विनोपपत्ति0 कुम्भः पटोऽयमिह नीलमियं च शुक्ति0 कुम्भादिकस्य निजरूपहतिश्च तत्त्वे कुम्भादिभावमिह योग्यमवाप्य दृश्यो0 कुम्भोऽयमित्यवगतिस्तु घटत्वमेकं कुम्भोऽयमित्यवगतेस्तु प्रवृत्तिरिष्टा कुम्भोऽस्ति नाऽस्त्युत किमित्यपरेण पृष्टो कूटत्वमत्र गुणरूपतया न तेष्व0 कूटस्थतापरिगते पुरुषे न युक्तं कूटस्थनित्यपुरुषस्य कदाचिदस्ति कूटस्थनित्यपुरुषस्य यतस्त्वयैवा0 केशादिवस्तुविषया यदि न प्रमाणं कैवल्यजन्मसमयात् प्रथमं जिनोऽपि कोटिद्वयावगतितो ननु संशयः स्यात् कोऽप्यस्ति नो विनिगमो यत एव तस्मा0 ख्यातिः सतां भवति न त्वसतामभावात् गम्भीराप्तागममतविबाधादिप्रज्ञप्तियोगो0 गर्वाकूपारवादिप्रथितनिजमताकूतविध्वंसलीला0 गोव्यक्तिभेद उत किं सकलस्य गोर्वा गौणं परार्थमनुमानमवैति विद्वान् गौणं प्रमाणमिह नैव मतं बुधानां ग्राह्यं बहिः स्थितमबाधितबोधभास्यं ग्राह्यं विकल्प्य तव खण्डयतोऽत्र भावः ग्राह्यक्षयोदयवशात् तु कथञ्चिदस्य ग्राह्यस्वभावपरिणामतया तु बाह्यो 683 326 20 453 1133 1035 988 664 1265 182 1130 580 900 1134 1122 981 736 726 776 1040 871 636 1235 297 1336 2 89 1056 563 208 285 911 318 // श्रीन्यायसिन्धुः ॥ ग्राह्यांशतोऽपि प्रकृतेऽस्ति न तस्य भावो ग्राह्यो जडोऽत्र किमु नो न तथास्वभावात् ग्राह्यो हि बोधजनको यदि सम्मतः syA0 ग्राह्योऽणुरूप उत वाऽत्र महान् घटादि: ग्राह्येओऽपि बोध इह संविदितो निजेन घटपटशकटाद्याः स्वस्वभावानुसारि घ्राणत्वगक्षिरसना श्रुतिसंज्ञकानि चत्वारि सर्वजनताक्षजगोचराणि चारित्रशुद्धिजनितात् क्षयशान्तितो यो चार्वाकदर्शनमथ व्यवहारनाम0 चार्वाकबाललपितं गुरुगौरवेण चार्वाकमन्दमतयो हि परात्मसंस्था चित्रात्मके घटपटादिपदार्थजाते चेत् तत्त्वता तव मते यदि धर्मिमात्रे चेदन्यतो ननु भवेदनवस्थितिस्ते चेद् ग्राहकः स्वविषयं स हि बाधतां नो चेद् रत्नकोशकृदनिश्चयरूपशाब्द0 चेद्वस्तुतो यदि विशेष्यविशेषणत्वे चेल्लाघवात् तव प्रथा यदि तस्य तर्हि चेष्टादिलिङ्गजनिता मितिरस्मदादे0 चैतन्यतापरिगतौ पुरुषौ मिथोऽभि0 छायातम:क्षितिजलानलवायुचित्त0 छेदेऽपि किञ्च शिरसोऽन्यसमाश्रिता सा जन्यत्वतोऽप्यनुगता विशदावभासि0 जन्यस्य वृत्तिनियमो ननु कार्यभावाद् जयति ऋषभदेवो बुद्धतत्त्वप्रबन्धः जाग्रद्दशोत्थमतितो ननु यद्वदेव जाड्यात् प्रवृत्तिरफलाऽपि मता त्वयाऽस्या जातिः समानपरिणामतया त्वयाऽपि जाति: समानमतितो न च सम्प्रसिद्धा जात्यन्तरे भवति वस्तुनि नैव दोषः जात्या समानमपि तन्निखिलावगाहि जैनैर्द्विधेन्द्रियनिरूपणमुक्तमत्र 434 315 13 254 317 5 694 554 1006 1297 585 586 149 782 105 263 879 9 110 610 735 927 678 14 515 1 267 739 87 71 464 514 324
Page #140
--------------------------------------------------------------------------
________________ परिशिष्ट-1 965 49 जैनैर्मतोऽधिकरणेन समं तु तस्य जैनोऽस्म्यहं प्रतिपदं प्रतिवादियुक्ति0 तच्च द्वयं युगपदेव समामनन्ति तच्चोपमानसहितं ननु गौतमीयाः तज्ज्ञानदर्शनभिदा द्विविधं बुधेन्द्र0 तत् सर्वदाऽप्रकटमेव मतं त्वया चेद् तत् सूत्रयत्यनुमितिप्रमितेहि सत्त्वात् तत्कारणानि यदि नेश्वरसम्भवानि, तत्खण्डनं प्रथममेव तु मानसामा0 तत्ताविशेषणमपि प्रथते विनैव तत्त्वं न चाऽन्यबुधदर्शनतन्त्रसिद्ध तत्त्वान्तराजननतो यदि तत्त्वता नो तत्त्वार्थभाष्यविवृत्तौ बुद्धसिद्धसेन तत्त्वे न किं गगनमप्यनुमोदितं syA0 तत्त्वे न तस्य सकलार्थप्रकाशकत्वं तत्त्वे नयैकवलतो न च लक्षणेऽस्त्व0 तत्त्वे प्रथा भवति किं व्यवधानभाजां तत्त्वे बृहस्पतिविलोकिततत्त्वसङ्ख्या0 तत्त्वेऽथवा भवतु मात्रनुभूतवस्तु0 तत्राऽनवस्थितिलता न हृदि स्थिता ते तत्राऽनवस्थितिलतापरिवेष्टनान्न तत्राऽन्यकारणसमग्रसमन्वितः तत्राऽप्यपोहघटना यदि ते मता स्यात् तत्राऽविरुद्धविषयानुपलब्धिहेतुः तत्राऽश्वकल्पनधियः समये त्वयोक्ता तत्राऽसदंशवचनेन च तार्किकाणां तत्राऽहमित्यधिगतिर्न शरीरतोऽस्ति तत्राऽऽदिमो भवति सङ्ग्रहनामधेयो तत्रेन्द्रियाण्यभिमतानि नयेऽत्र पञ्च तद् बुद्ध्यहङ्कृतिमनोनियतं शरीरं तद्ग्राहकोऽन्यविषयोऽथ च तुल्यकालः तद्भाष्य एव मतमस्य तु सप्रपञ्च0 तद्वत् त्वयाऽप्यनुगता निखिलेषु तत्त्वे0 1169 तवृत्तिरत्र कपिलानुमतं प्रमाणं 812 तद्व्यञ्जकास्तृणमणित्वमुखास्तु धर्मा 912 तद्व्याप्यवत्त्वविषया मतिरन्यबोधे 643 906 तन्त्वंशुयोगजनकादुभयत्र वस्त्रं 850 910 तन्यूनगोचरतया यदि मानताऽस्या0 1023 758 तन्मानसत्वनियतं न परोक्षवृत्ति 569 1306 तर्कात्मकः सकलसाध्यसमग्रहेत्वा0 620 531 तल्लक्षणं स्वयमनिश्चितरूपमेव 1088 तस्मात् कथं वद भवेन्न यदेकवर्णो0 361 31 तस्मात् कथं सकलपूर्वपरादिभावः 179 693 तस्मात् कथञ्चिदिह भिन्नमभिन्नमर्थं 858 772 तस्मात् प्रमाणमनवद्यमिह प्रमातृ0 891 1221 तस्मात् स्थितं सदवगाहिमतिस्तु पूर्वं 1019 959 तस्मादपोहविषयैव च शब्दतो dhI0 1113 400 तस्मादयं विसदृशो गवयस्य शक्यो 1029 841 तस्मादशक्त इह शक्तिनिराक्रियायां 1005 256 तस्माद् यथा तव मते महतां प्रवृत्ति0 717 602 तस्माद् यदा नयनतोऽस्य मतिस्तदा 402 661 तस्माद् विकल्पनिकरो भवतोऽर्थवानो 530 तस्माद् विशेषणमिहाऽथ विशेष्यमाभ्यां 407 तस्मान्न चाऽक्षिचरणानुमतोऽत्र शब्दो 1072 तस्मान्न सुख्यहमिति pramitima'SArthA 614 91 तस्मिन् द्विधा भवति जैनमते तु धर्मे0 1971 1080 तस्मिन् परोक्षमतियोगिनि कल्पिते तु 570 56 तस्या बलानयनजा युगपन्मतिस्तु 163 1060 तस्याः क्षयोऽपि यदि तर्कसमाश्रयेण 560 611 तस्याऽनुरूपसविकल्पकबोधतश्चेत् 54 1284 तस्यैव सत्त्वगुणवृद्धिकृता त्ववस्था 687 1010 तात्कालिकं यदि रजस्तमसी व्यपेक्ष्य 704 719 तात्कालिकैरविदिताखिलवेदतत्त्वै0 438 304 तार्किक 119, 123, 125, 136, 156, 171, 191, 919 487, 488, 528, 572, 834, 839, 779 866, 991, 1060, 1097, 1137, 1140, तार्किक0 इति 128 तमपृष्ठे वाच्यम् । 431 84 175
Page #141
--------------------------------------------------------------------------
________________ 114 1155, 1246 तादात्म्यतापरिणतिर्न कदाऽपि यत्र तादात्म्यतो भवति जातिविशिष्टबुद्धि0 तादात्म्यतो भवति तार्किकसम्मताऽत्र तादात्म्यतो यदि मते तव धर्मितत्त्वे तादात्म्यतो विषयता नियता मतेहि तीर्थप्रवर्तनपटुर्भवतां मतेऽपि तुर्यस्य चाऽऽद्यघटनात्र पञ्चमः स्यात् तेनाऽपि तत्त्वमननं कपिलानुसारि तेनाऽऽगतं प्रमितिलक्षणमुक्तमत्र तेनेन्द्रियार्थघटनाप्रभवत्वमस्य तेनैकदीर्घतरतन्तुवितानताना0 तेषां कथं निजमतक्षतितो न भीती तेषां न दोषकणतोऽपि जिनानुगानां तेषां मते घटपटाद्यपि नैव सिद्धये0 तैः किन्तु देशसमयद्वयमात्रमेवा0 तैः सर्वथैव सदसत्त्ववियोगरूपा0 तैरष्टभिर्भवति भेदप्रधानभावात् तैर्जात्यखण्डसमभावविभिन्नमात्रे 0 त्रित्वादिकं च समुदायिषु खण्डशश्चे0 त्रैगुण्यमेव यदि हेतुतया मतं ते त्रैगुण्ययोग्यपि यथा न तव प्रधानं त्वत्प्रक्रिया हि निखिलैव निरङ्कुशाऽऽवि0 दण्डस्तथा न च विशेषणमेव पुंस0 दण्डादिकं यदि भवेन्न च कुम्भहेतुः दण्डान्वितः पुरुष इत्यपि बुद्धिरण दण्डीति बुद्धिरपि चाऽक्षसमुद्भव दण्ड्याय दण्डमिह यन्नृपतिर्ददाति दाराः प्रियेति वचनाननुगामिभावाद् दाहे मणेस्तु प्रतिबन्धकता तथा त दीपो यथा भवति रूपमतौ समर्थ0 दुःखादि तस्य खलु कार्मणदेहयोगा0 दुःखानुभूतिवशतः खलु दुःखभोगी 1000 दुःखापनोदनकृते च भवेद् विलासः दुर्बोधागमसूत्रमात्रघटिते मार्गे दुरूहावधौ दूरादयं झटिति शब्द उपागतोऽयं 1246 दूरेऽस्तु बोधघटना ननु रूपमेव 111 781 217 548 1127 809 47 17 849 1132 373 1158 1184 1200 दृश्यं भवेद् यदि तदा स्वयमेव मिथ्या दृश्यत्वतो जगति तेऽभिमतं न सिद्धिं दृष्टा मयेति पुरुषः प्रकृतेरुपेक्षा0 दृष्टा यदैव विपिने भ्रमता मया gau0 दृष्टान्ततः स्वयमिहाऽऽकलयन्तु विज्ञा दृष्टान्तदोषभजना नवधाऽन्वयेन दृष्टार्थकं च वचनं न जिनप्रणीतं दृष्टो हविर्गुडकणिक्कसमष्टिरूपे दृष्टोऽवगाहनविशेषबलाच्च लोष्ठः देशात् क्रमोऽविरलदेशसमाश्रितेषु 1044 देशादयस्तु बहवोऽननुगामिभावात् देशान्तरं तव मते न गृहीतमक्षैः देशेन दृष्ट इह नैव भवेच्च दृष्टो देशेन देशदलनं ननु सम्मतं no0 देहः स चाऽऽत्मनियतोऽध्यवसायभेदाद् देहस्वरूपपरिणामबलेन भूता0 देहार्थमेव शयनाद्युपभोग्यमिष्टं देहे तु चेतनतयाऽभ्युपगम्यमाने देहैकदेशदलनेऽपि च सात्त्विकानां दोलायमानतनुता तु विरोधभाना0 दोषस्त्वयं श्रुतिगतावरणेऽपि तस्मात् दोषाकलङ्कितमतिः पुरुषो न कोऽपि दोषादतो भवति नैव च शब्दतोऽर्थो दोषोऽथवा भवतु किं न गुणस्वभावा0 द्रव्यं प्रधानत उपैति न पर्ययं तु द्रव्यं मनो भवति पुद्गलरूपमेव द्रव्यस्य नाशजनितो यदि तस्य नाशो द्रव्यस्वरूपमिह जैनमतप्रसिद्धं 1156 672 731 733 792 78 670 148 द्रव्याणि षड् जिनमते प्रथितानि तत्र 77 539 1313 935 172 715 422 // श्रीन्यायसिन्धुः ॥ 534 1330 159 983 468 467 747 57 1083 1269 386 555 852 368 1233 616 115 872 662 601 732 676 658 876 367 353 1111 339 1280 1242 847 1229 1230
Page #142
--------------------------------------------------------------------------
________________ परिशिष्ट-1 551 156 68 1181 390 1137 810 444 707 499 685 180 752 505 504 द्रव्यान्तरोपजननादथ वा तु पूर्व0 द्रव्यार्थजात्यभिदया तु समग्रमेकं द्रव्यार्थपर्ययप्रभेदत एष इष्टो द्रव्यार्थिकस्य खलु नैगमसङ्ग्रहर्जु0 द्रव्यार्थिको भवति चाऽयमपि स्थिरार्थ0 द्रव्यार्थिको भवति यद्यपि शाब्दिकानां द्वित्त्वं प्रमाणगतमत्र समासतोऽस्ति द्वित्वं च चन्द्रमसि यद्यपि दोषसाम्यात द्वैतीयके तु किमु सातिशयास्तथा स्युः द्वैतीयके तु बहिरर्थविलोप एव द्वैतीयके न नियमोऽविनिगम्यभावात् द्वैविध्यमस्य पुनराहतसम्प्रदाये धर्मं विलोक्य ननु तेन सुखं करोतु धर्मद्वयस्य युगपत् तु विवक्षितस्य धर्मादयो नियमिता नियमेन कार्य धर्मादिसङ्घटनमत्र न केवलं नो धर्माद्यपूर्वसहकारिवशान्महेशो धर्मान् समादिशति वस्तुगतानशेषा0 धर्मास्तिकाय इव जैनमते प्रसिद्धो0 धर्मास्तिकाय इह जैनमतेऽस्ति लोका0 धर्मिप्रसिद्धिरिह जैनमतानुगानां धर्मो यथैव न च धर्मिविभिन्नरूपो धर्मोऽपि नो नियमतः प्रतियोग्यवृत्ति धारावगाहिप्रमितौ न यतोऽस्ति वृत्ति0 धूमाद्भुताशनमतिस्त्विह कार्यलिङ्गाद् धूमार्थिनां नियमतो ह्यनले प्रवृत्ति ध्वंसो भवेन जनको न च प्रागभावो ध्वंसोऽपि यत्र प्रतिबन्धकभावराशेः न ज्ञानलक्षणमतोऽभिमतो जिनानां न प्रक्रियानुसरणेन भवेद् व्यवस्था न प्राप्यकार्यभिमतं नयनं ततो no0 न प्राप्यकार्यभिमतं नयनं मनश्चा0 न स्वर्गलोकमनुगच्छति कोऽपि जीवो 848 नन्वत्र गौतमसुतानुमतो न माता 1216 नन्वत्र तार्किकमतेन विभुनिरंशः 1279 नन्वत्र बुद्धतनया विविधैर्विकल्पै0 1281 नन्वत्र वेदनय आगत आर्हतानां 1304 नन्वप्रमाणकमिहाऽभ्युपगन्तुमर्ह 1321 नन्वस्तिता यदि तु तार्किकगोत्रसिद्धा 1225 नन्वस्तु लक्षणमिदं निरुपद्रवं va0 307 नन्वीदृशो नियम आद्रियते भवद्भि0 121 नन्वेतदप्यनुपपन्नमवेहि यस्मात् 231 नन्वेतदर्थमिह सर्वपदार्थविज्ञो0 106 नन्वेतदर्भकमतं भवतां विचित्र0 908 नन्वेवमस्तु सविकल्पकबोधसिद्धिः 536 नाशस्तिरोभवननामक इष्यते चेत् 1980 नाऽकारणाद् भवति कार्यमतोऽनुमा स्यात् 542 नाऽचेतनं भवति चेतनसव्यपेक्ष0 832 नाऽत्र प्रभाकरमतेन समानताऽपि 535 नाऽत्राऽक्षजस्त्वभिमतो निखिलोऽर्थबोध: 1188 नाऽत्राऽणुमानमपि जैनपदार्थविज्ञैः 1234 नाऽदृष्टतोऽपि नियमस्तव युज्यतेऽत्र 1231 नाऽनन्तधर्मघटनाऽभिमतैकरूपे0 1052 नाऽनन्तधर्मविषयत्वत एवमस्य 151 नाऽन्यत् तदा भवति सत्त्वमतो मते नो 1175 नाऽन्यानुभूतविषयस्मृतिरन्यपुंसो 1025 नाऽपेक्ष्य गौतममतं च तथा लघुत्वं 1074 नाऽपोह एव तव जातिपदाभिषिक्तः 669 नाऽभावता तमस आर्हतसम्प्रदाये 989 नाऽभ्यासतोऽपि सकलावगमोद्भवः syA0 नाऽम्भोनिधेरुदरवर्त्यनलेन धूमो नाऽयोग्यमिष्टमिह श्रृङ्गमतो यदि स्यात् । 523 नाऽलौकिको भवति गौतमसम्मतोऽपि 16 नाऽसत्पदार्थविषयावगमेऽस्ति हेतुः 1011 नाऽसन्मतौ तव तु कारणमस्ति किञ्चि0 552 नाऽस्मन्मते भवति पर्यनुयोगयोगः 1012 498 235 875 228 659 649 88 173 412 991 626 1030 608 404 638 295 1099
Page #143
--------------------------------------------------------------------------
________________ // श्रीन्यायसिन्धुः ॥ 251 1326 641 478 485 209 नाऽस्य प्रथा भवति वा परमाणुपुञ्जाद् नाऽहं प्रतीतिविषयो भवतामिहाऽऽत्मा नाऽऽकाशरूपमिह तु श्रवणं मतं च नाऽऽत्मा न बोध इह नैव घटादिबाह्यः नाऽऽत्माश्रयो भवति बोधमतेः स्वतस्त्वे निःक्षेपा ये प्रतीता जिनवरतनयैर्व्यापकत्वेन विज्ञै0 निःस्पर्शतानिबिडदेशप्रवेशितादेः नित्यत्वतोऽस्ति वचसां यदि दोषमुक्ते0 नित्यस्त्वया स तु मतो विभुरेकरूपः नित्ये विभौ च नहि कर्मकलापबन्धो0 नित्यो महान् सकलमूर्तगतोऽयमात्मा नित्यो विभुश्च तव सम्मत एष कादि0 निष्टङ्कनं भवति चाऽक्षमतेर्घटादे0 नीलस्य बोधत इयं पृथगेव बुद्धिः नीलादिता भवतु तेऽत्र कुतः प्रमाणाद् नीलादिरूपमणुमात्रमथाऽभिधत्से नीलाद् यथाऽयमभवन्नयनात् तथैव नेत्रादिकं नियतगोचरमत्र दृष्टं नेत्राद्यजन्यविषयत्ववतस्त्वहं त्वं नैकान्ततो भवति कोऽपि विनाशधर्मा नैकान्ततो भवति च भ्रमतैव तस्य नैक्यत्वतो ग्रहणमत्र भवेत् तथात्वे नैतद्गुणात्मकमिहाऽभिमतं जिनानां नैतेऽक्षपादसुततोऽभिमतास्तु दोषा नैयायिकैः पुनरिहाऽनुभवापलाप0 नैयायिकैरपि न तत्र मतं व्यलीक0 नैयायिकोपगतमिन्द्रियमप्रमाणं नैव ज्वरादिकृतमस्ति तदोष्णतादि नैवाऽगृहीतनियमोऽनुमितौ समर्थो नैवाऽनुमा नियतलिङ्गमतिं विना स्यात् नैवाऽपकृष्टपरिमाणतया महत्त्वे नैवेह जं समयमित्यपि सूत्रमन्यै0 116 नो कल्पनारचित एव विवक्षयाऽस्ति 1177 557 नो कार्यकारणसमाश्रयणेन कोऽपि 578 161 नो गौतमानुमतमत्र मतं च साध्य0 1051 नो चेद् विरोधहरिभीतिरलं कथञ्चिद् 813 284 नो जातिभेद इह जैनमतानुगाना0 174 नो तत्स्वभावशरणेन पदप्रसारो 446 नो तर्हि युज्यत इदं त्रितयं घटत्वा0 1139 1089 नो दृश्यकल्प्यविषया मतिरस्ति काचिद् नो 377 नो देहवृद्धिबलतो नियमेन प्रज्ञा0 656 992 नो नः क्षणक्षयतयाऽभिमता: पदार्था 126 487 नो निर्विकल्पकमतिः स्वत एव सिद्धा नो निर्विकल्पनधियोऽक्षमतिर्भवेन्नो 357 नो नीलपीतरचितव्यतिरिक्तचित्रा0 214 471 नो पञ्चलक्षणमिहाऽनुमतं तु लिङ्गं 617 220 नो प्रक्रियाऽपि परमार्थत इष्यते सा नो भिन्नकालपुरुषैर्व्यवधानभाग्भिः 397 1038 नो मानसं च बहिरिन्द्रियमन्तरेण 188 नो मानसं भवति चाऽणु यतस्तदाऽस्य 327 नो मानसत्वनियतानुमितित्वजाति0 642 नो मोदकाद्यपि हविर्गुडकाद्यभिन्न0 603 355 नो युज्यते त्ववयवी व्यतिरिक्त एका 72 308 नो यौगपद्यमपि तत्र ततो नयज्ञै0 नो रश्मिमन्नयनमस्ति कुतोऽपि मानात् 164 550 नो लाघवाद् भवति मानबहिष्कृताद् वा 948 नो वायवो वरणकारिण आप्तमान्या0 934 नो वाऽस्ति ते विनिगमो ननु येन किञ्चित् 798 296 नो वै विलक्षणतयाऽप्यणवो मतास्ते 1037 323 नो शक्तितो भवति चेतनता मते ते 606 682 नो संशयत्वमिह तेन मतं हि कार्या0 562 नो सङ्ग्रहे घटपटादिविशेषबुद्धे0 1287 1045 नो सङ्ग्रहे न च मतो व्यवहारनीतौ 1303 480 नो सत्त्वमात्रत इह प्रभवन्ति शब्दाः 354 915 नो सत्यतार्थनियता न च बोधगा ta0 1308 403 543 612 922 143 218 362 880
Page #144
--------------------------------------------------------------------------
________________ 301 219 1033 1147 135 76 417 1151 1278 575 430 479 592 334 619 परिशिष्ट-1 नो सन्तितिर्भवति किञ्च मता तवैका नो सर्वथा जिनमते विलयोऽस्ति कस्या0 नो सर्वथाऽवयवतो व्यतिरिक्त एव नो सर्वथाऽवयवरूपतयैव जैनैः नो हेतुता भवति जातिरखण्डधर्मो नोच्चैरिदं श्रुतिविदा वचनीयमाई0 नोत्पत्तुमर्हति तथा सकलार्थबोधो नोत्पादवान् यदि मतस्तव बुद्धिनाशो नोल्लङ्घनं च शतशः क्रियमाणमेव0 नोऽदृष्टमिष्टमखिलेऽपि च जन्यभावे पक्षश्चतुर्थ इह चेद् यदि वाद्यभीष्टः पक्षाप्रसिद्धिरिह दोषतया न चेष्टो पक्षे तु हेतुविरहोऽभिमतः स्वरूपा0 पक्षे द्वितीय इह किं न घटादयः स्युः पक्षो द्वितीय इह तेऽनुमतो यदि syA0 पक्षो यतो भवति साध्यविशिष्टधर्मी पक्षोऽन्तिमो यदि तदा ननु देशकाला0 पक्षोऽन्तिमो यदि तवाऽभिमतस्तदाऽत्र पक्षोऽन्तिमो यदि मतस्तव तर्हि सोऽपि पङ्ग्वन्धयोरिव परस्परसव्यपेक्षा पञ्चप्रकारमिह जैनमतं परोक्ष0 पट्टे तस्मिन् समजिनसुतख्यातसाम्राज्ययोगे पर्यायता भवति तेन नये न चाऽस्मिन् पर्यायनीतिबलतोऽप्युचारतोऽत्र । पर्यायसंज्ञक इहाऽभिमतो विशेषो पश्योदयाचलगतं रविबिम्बमङ्ग0 पाकप्रभेदघटना यदि तत्र तेस्सां। पापं विधाय पुनरस्य विनाशकर्तु0 पारम्पर्याद् यमुपगतवान् ख्यातकीर्तिप्रतापः पित्तादिको नयनगोऽथ यथैव दोषो पित्रोः कदाचिदिह शुक्ररजःसमुत्थो पुंस्त्वादसावहमिवाऽल्पविदभ्युपेयो पूर्वं निजस्मृतिपथं समुपागतेऽथ 392 249 पूर्वं मया रजतरूपतयैव दोषा0 482 पूर्वं य एव भवता विनिभालितोऽश्वो 112 पूर्वक्रमेण तदुभाववगत्य लोकः 673 पूर्वप्रदर्शितविकल्पभरैः किमिष्टं 940 पूर्वप्रसञ्जनभयाद् यदि तद्विरुद्ध0 1182 पूर्वादिके यदि तु सन्निधिमन्तरा ते 399 पूर्वापरादिविगतं खलु वर्तमान0 762 पूर्वापरी न समयौ निखिलज्ञयुक्तो 413 प्रक्रान्तमाविषयभागविधिप्रवीणो 488 प्रज्ञादिकं प्रतिदिनं च शरीरवृद्ध्या प्रत्यक्ष एव स च केवलबोध इष्टो 545 प्रत्यक्षतः सकलदेहभृतां स्वदेह 1267 प्रत्यक्षतो नहि कदाचिदपि क्वचिद् वा 103 प्रत्यक्षतो यदि गुणो नयनादिगोऽत्र प्रत्यक्षतोऽनुमितितोऽथ च शाब्दतो वा 564 प्रत्यक्षपूर्वकतयैव न चाऽनुमानं 831 प्रत्यक्षबाध इह दुर्धर एव दोषो 330 प्रत्यक्षबाध इह पक्षगतो हि दोष0 806 प्रत्यक्षबाधिततयाऽप्यनुमा प्रतिष्ठां प्रत्यक्षबुद्धिरिह नैव ममाऽपि मान्या 1223 प्रत्यक्षमेकमिह मानतयाऽभ्युपेतं 1335 प्रत्यक्षमेव गुरुसम्मतमत्र मानं 1320 प्रत्यक्षमेव तव सम्मतमत्र नाऽन्यत् 1199 प्रत्येकपक्षपरिदर्शितदोषजालो 1243 प्रत्येकमेव प्रतिभङ्गमनन्तधर्मे 1057 प्रत्येकवृत्तिरिह चाऽपि न चेद् रसादि0 931 प्रत्येकश: सकलवस्तुमतौ समर्थक 537 प्रत्येकशब्दसमयाच्छशशृङ्गवाक्याद् 1333 प्रत्येकशो घटपटादिषु वर्तते नो 340 प्रत्येकशोऽपि पटकुम्भमठादिशब्दाः 574 प्रद्वेष एष तव चेद् यदि बाह्यभावे 416 प्राकट्यगा प्रकटता तव सर्वदाऽऽवि0 1058 प्राकट्यमेव कपिलेन तवोक्तमावि0 1109 166 415 424 1300 905 635 1106 1201 604 410 300 579 1100 243 759 757
Page #145
--------------------------------------------------------------------------
________________ 118 207 195 260 437 बाद्धागमा 595 प्राणत्वजातिरपरा न मते तवाऽस्ति प्राधान्यगौणविधया द्विविधोऽत्र मार्गः प्राधान्यतोऽर्थमननप्रवणा इमे तु प्राप्तप्रकाशपटु नेन्द्रियमत्र किञ्चा0 प्राभाकरस्य मतमप्यनयैव युक्त्या प्राभाकरेण भयतस्तव बोधमात्रे प्राभाकरोऽत्र विषये न कथाधिकारी प्राभाकरोऽपि पुरुषत्वसमन्वयेन प्रामाण्यबुद्धिरपि नैव प्रमास्वरूपा प्रामाण्यमंशमिह बोधगतं विशेष0 प्रामाण्यमत्र परमार्थत उक्तमेभिः प्रामाण्यमर्थघटितं न विनाऽर्थसिद्धि प्रामाण्यलक्षणमबाधितगोचरत्वं प्रामाण्यसंशयमतिर्न भवेत् स्वतस्त्वे प्रेक्षावतां न विफलाऽत्र प्रवृत्तिरस्ती0 प्रोद्यत्तत्त्वविबोधबीजविदलन्मिथ्याधरोत्थाङ्कुर0 फूत्कार एव सहकृत् तृणतोऽग्निभावे बाधः परैरपि मतो ननु लिङ्गदोषः बाधस्तु दर्शितदिशा ननु पक्षदोषो बाधां विनैव न च सत्त्वमतिर्नयज्ञैः बाधादिदोषकलुषार्थतयाऽनुमाना0 बालस्य जन्मसमयेऽपि च दुग्धपाने बाह्यं सुखात्मकमतो नयनादितोऽस्य बाह्यो यथैव प्रतिबिम्बति ते मतौ किं बिम्बानुमा भवति या प्रतिबिम्बनेन बुद्धिः सती तव मते न विनाशमेति बुद्धिर्घटादिविषया परमाणुपुञ्जाद् बुद्धिर्जडाऽपि पुरुषप्रतिबिम्बनेन बुद्धिर्न चाऽस्ति तत एव न बद्ध्यतेऽसौ बुद्धोक्तवाक्यजनिते यदि न प्रमात्वं बुद्धोऽस्म्यहं परिजना मम सर्वबौद्धा । बुद्धौ प्रमात्वमपि तत्र निवेश्यते चेत् बुद्धौ भवेदपि च सा न च तेन बद्धो ॥ श्रीन्यायसिन्धुः ॥ 679 बुद्ध्यात्मभेदमतिरेव हि मुक्तिहेतु0 786 885 बोधं तदर्थमपि येन समानहेतु0 1309 / बोध: सदैव पुरुषस्य निजस्वरूप0 743 177 बोधः स्वपूर्वमतितो जननात् प्रमात्मा 893 302 बोधक्षणे क्षणिकवादिमते न सत्ता0 298 बोधानतिक्रमणतो विरहस्तु सोऽपि 1069 457 बोधो भ्रमो भवति बाधितगोचरत्वा0 बौद्धागमादिषु यथा पुरुषस्य कर्तुः । 378 277 बौद्धोक्तवत् कपिलशिष्यनिभालितोऽपि 200 347 बौद्धोऽपि यद्यपि धियं स्वत एव भास्यां 38 ब्रह्मस्वरूपमपि तेन मतश्च शब्द 1316 276 ब्रह्मात्मकं यदि भवेत् प्रथितं च विश्व0 470 ब्राह्मण्यसाध्यविषयानुमितिश्च पुत्रे 624 346 भङ्गत्रयं तदपरं त्वथ पूर्वयोगात् 1186 738 भङ्गत्रये तु सकला विकलान्यभङ्गे0 1222 भङ्गत्रयेण सह प्रश्नविशेषतस्तु 1126 939 भङ्गद्वये प्रतिहते न भवन्ति चाऽन्ये 1146 1259 भङ्गश्चतुर्थ इह तयुगपद्विवक्षा0 1217 1268 भङ्गयन्तरेण भवताऽपि च शक्तिरिष्टा 979 1149 भट्टेन किञ्च स हि नेन्द्रियगोचरस्तु 1256 भावात् पृथङ् नहि यतोऽस्ति प्रमाणसिद्धो0 974 576 भावेन्द्रियं तदिव लब्ध्युपयोगभेदा0 325 703 भावो ह्ययं भवति न प्रतिषेधदक्षा0 भावोऽप्यभाव इति तेऽभिमतो विरोधात 816 भिन्नं किमर्थमवगाहत एष बोधो0 716 भिन्नं न चाऽस्त्यणुचयान्महदादि मानं 675 भिन्ने हिमे भवति नैव हि विन्ध्यवृत्ति0 690 भूतत्वतोऽप्यभिमतं न च चेतनत्वं 817 750 भूतेभ्य एभ्य इतराणि भवन्ति पञ्च 696 350 भूयः स्मृतेर्भवति किञ्च गुरो च देवे 1026 221 भेदः स्वलक्षणतयैव मतो हि तेन 141 998 भेदस्त्वभेदसहित: प्रथमं निरुक्तः 744 भेदांशगोचरतया तु नयत्वमस्यां 901 450 398 196 230 73 899
Page #146
--------------------------------------------------------------------------
________________ 119 436 936 461 458 459 843 986 838 644 414 338 932 968 581 433 869 259 1252 977 956 955 954 . 993 896 697 785 787 280 परिशिष्ट-1 भेदाग्रहः खलु प्रवर्तक इष्यते te0 भेदाग्रहो भवति ते ननु पर्युदास0 भेदे स्थिते तु निजर्मिषु धर्मयोः स्याद् भेदो भवेच्च प्रतिबन्धकशून्यताऽऽद्ये भेदो यतो न च बुधैरिह देशकाला0 भोगोद्भवो नियमत: सुखदुःखभावे भ्रान्ति तथा परगतामवबोद्भुमीशो भ्रान्तिं त यद्यपि परस्य स वेत्ति तेन भ्रान्तिः प्रमेति नहि बोधगतो विशेषः भ्रान्त्यात्मको न चरणप्रविशुद्धिजन्यो मण्यादिकस्य विरहो निखिलोऽथ हेतु0 मण्यादिकेष्वपगतेषु तु सेव दाहं मण्यादिकेऽग्निनिकटेऽपि च दाहशक्तिः मण्यादिभावसहचारबलाद् विनाश: मण्यादिसत्त्वबलतो यदि तत्र दाह0 मण्याद्यभाव इह तु प्रतिबन्धकाभा0 मत्यादयस्त्विह तु यद्यपि मानमध्ये मद्ये न मादनफला समुदाय्यभिन्ने मध्ये रसादिषु भवेद् यदि रूपमात्र0 मा वासनाजलभृतान्धुपरम्परायां माध्यस्थ्यवृत्तिजनिकाभिमता परा या मानं च यैर्नयसमूहतया निरुक्तं मानं तवाऽभिलषितं परिपूर्णवस्तु0 मानं न मानमतिरिक्तमपेक्षते ta0 मानं परोक्षमथ पञ्चप्रकारमिष्ट0 मानं ममाऽभिलषितं परिपूर्णवस्तु0 मानान्तरं न च तवोपगतं यतः स्यात् मानान्तरं भवति किन्तु ततोऽपि नैव मानैकदृष्टिरपि किं न विरोधरक्षां मार्जारचक्षुरिह बाह्यप्रकाशयुक्तं0 मालिन्यमस्य नितरां तव मुक्तिकाले मिथ्यात्वबोधनमपीष्टमभिन्नकाले मीनादयो जलचरा गतिमन्त एव 973 या 898 605 165 322 1249 मीमांसकत्वमपि जैमिनितोऽन्यथा स्यात् मीमांसकस्य तु भवेद् व्यतिरिक्तशक्ति0 मीमांसके प्रतिहतं न च सर्ववस्त्व0 मीमांसकैर्न पृथगेव मतोऽप्यभावो मीमांसको विहतशक्तिरबाध्यमानां मीमांसकोपरि पतेदपि दोष eSo0 मुक्तात्मनां विबुधगौतमतन्त्रसिद्धो मुक्त्यात्मना परिणतोऽपि य एव जीवो मुख्यं प्रमाणमिह केवलबोध एव मुण्डी शिखी भवतु वाऽस्तु गृही कपाली मोक्षोपयोगि यदि तत्त्वतया तवेष्टं मोक्षोऽपि मानविषयं समभीप्स्यते jai0 यं त्वं विचारमधिकृत्य जगद्व्यलीकं यः सर्वथा भवति सन् न च तस्य जन्म यः साध्यसाधनतया मतयोर्विनाऽपि यः स्पष्टबोधविषयः स मृषैव बोध्या यः स्यादवग्रहधियाऽवगतो विशेष यच्च त्रयात्मकतया प्रथितं प्रदानं यच्चाऽनुगामि ननु सत्यतया मतं तत् यच्चाऽस्त्यनुव्यवसितावनुमात्वभान0 यच्चिन्त्यते मनसि किञ्चिदपीह वस्तु यच्चेन्द्रियस्य विषयेण समं नयज्ञैः यच्चैकदा भवति यज्जनने समर्थं यच्चैकदेश इह कार्यजनौ समर्थं यज्जन्मतो भवति तस्य निवृत्तिरेव यज्जायतेऽत्र सविकल्पकबुद्धिकाले यत् तेन तीर्थकरनाम शुभैरनेकैः यत् पञ्चविंशतिमितं भवता न्यदर्शि यत् सत्त्वमत्र निजधर्मवशात् तदेवा0 यत् साद्यपर्यवसितत्वविधायि सूत्रं यत् स्वानुरागकरणं फलमेकधर्मा0 यत्काकतालमिव सत्यमताविव स्यात् यत्कापिलं मतमिह प्रथितं प्रधान0 102 1255 225 1016 720 1289 568 1007 1015 128 132 1063 902 822 291 1021 874 549 765 1131 61 466 859 167 749 264 1232 917 1193 293 1295
Page #147
--------------------------------------------------------------------------
________________ 120 // श्रीन्यायसिन्धुः ॥ 1024 946 1220 928 1219 1162 1239 223 388 1062 722 1145 81 1237 1198 271 यत्कारणं बहुविकल्प्य विचारमार्गाद् यत्कारणं भवति तत्समजातिकस्य यत्कारणं भवति तद्विषयस्तदन्यद् यत्कारणाद् घटपटादिपदार्थजन्म यत्तत्वदृष्टिमवलम्ब्य न तत्त्वतोऽस्ति यत्र द्वयोर्भवति भिन्नसमाश्रितत्व0 यत्र प्राप्तस्तदनु विजयालिङ्गितो देवसूरिः । यत्राऽपि न क्रमतयाऽवगतिर्जनाना0 यत्रैव यो भवति येन विनाऽत्र हेतुः यत्रोभयोर्युगपदेव भवेद् विवक्षा0 यत्सङ्घतो भवति कार्यमसौ यदि स्यात् यत्स्वप्रकाशमिह तत्र तमो न दृष्टं यद् दृष्ट्यदृष्टिजनितं नियमस्य साध्य0 यद् यस्य कार्यमिह तत्तत इष्टमन्यः यद् यादृशं भवति दर्शनगोचरस्तत् यद् वर्त्तमानमिह केवलमक्षबोधे यदृष्टिमात्रत इह स्मृतिरस्ति कर्तु0 यद्धर्मयोविधिनिषेधनयोविरोधा0 यद्धेतुगोचरमतिर्ननु तस्य कर्ता यद्बाधकं तदपि बाध्यमबाधकं syA0 यद्बाधितार्थविषयं तदयोग्यशब्द0 यद्यक्षजन्यमतिकारणमिष्टमत्र यद्यङ्कितस्य शशशृङ्गनिषेधनेऽपि यद्यन्तरातिशयमेव भवेत् स हेतौ यद्यन्न यं प्रति जनेष्विह सम्प्रसिद्ध यद्यन्य एव ननु कोऽपि तवाऽत्र मान्यो यद्यन्यगोचरचरोऽपि भवेत् कदाचि0 यद्यन्यबोधत इह व्यवसायभानं यद्यप्यभावघटना प्रतियोग्यवृत्ति0 यद्यर्थगोचरतयाऽभिमतो विकल्पः यद्यागमो न च भवेत् तव मानमिष्टं यद्याग्रहस्तव तयोश्च विभिन्नकाल यद्वत् प्रधानमनुमानमतिं विना नो 289 यद्वत् प्रमात्वमनुमानमतौ स्वतन्त्रं 976 यद्वद् गुणादिसमवायिषु वस्तु विद्वन् ! 288 यद्वद् भवेन्नरहरौ नरसिंहबुद्धौ 337 यद्वन्न गौतमनये कानादिभिन्न0 742 यद्वन्नरे नरमतौ न सखण्डधीत्वं 725 ___ यद्वर्तनात्मकतया निजसंश्रयेण 1334 यद्वर्त्तनात्मकतया परिणामि तत्त्वं 1020 यद्वासनातिपरिपाकवशाद् विनाऽर्थं 625 यवृद्धितोऽपचयवानिह य: प्रसिद्धो0 1125 यन्नाशतो भवति यस्य जनिः स एव 773 यन्मानसं तव मतेऽर्थविशेषधर्म0 474 यश्च द्वितीय इह तेऽभिमतोऽस्ति भङ्गो 1041 यश्चाऽणुदेश इह येन विशिष्ट इष्टो 914 यश्चाऽवगाहनफलोऽभिमतः स evA0 169 यश्चाऽस्तिशब्द इह सत्त्वशिष्टरूपे 139 यश्चोपकार उपदर्शितबुद्धितोऽभूत् 506 यस्माच्च तैरपि मता विषयव्यवस्था 1174 यस्मात् कथञ्चिदिह जायत एव जाति0 519 यस्मात् क्षणक्षयितया सकलाक्षबुद्धि0 268 यस्मात् तटोऽथ च तटी तटमित्यशेष0 1276 यस्मात् परात्ममतिगोचरबुद्धिशाली 12 यस्मात् पुरःस्थितपदार्थमतौ प्रवीणं 583 यस्मात् पृथक् तव मते विरहो न तुच्छो 257 यस्मात् पृथक् समुदयः समुदायितो नो । 962 यस्मात् पृथग् भवति यो नियमेन तस्माद् 980 __यस्मात् सदैव भवतोऽभिमतोऽत्र भावः 401 यस्मात् समानविषया: पुरुषास्तु सर्वे 11 यस्मात् समुच्चयमतिर्भवतां मतेऽपि 1164 यस्मात् स्वलक्षणमतित्वमनंशबुद्धौ यस्मादभाव इह तैर्द्विविधः प्रदिष्ट 598 यस्मादयं घटपटादिवदेव माया0 यस्मादसत्त्वमिह नैव पटादिभाव0 803 यस्माद् घटाद्यपि मतं तव भूतमध्ये 199 94 52 1312 391 561 351 768 210 771 748 877 62 1167 1168 1172 668 146
Page #148
--------------------------------------------------------------------------
________________ परिशिष्ट-1 121 241 393 133 856 873 821 19 864 यस्माद् द्वितीयघटनात् प्रथमस्य सिद्धो । 1128 योग्यत्वमिन्द्रियनिरूपितमेकमत्र यस्माद् भवेन च निरन्वयमेव जन्म । 127 योग्योपलब्धिविरहाद् विरहो घटादेः यस्माद् वचो भवति सर्वविदः प्रमाण योऽयं क्षण: प्रकृतकालगतं पदार्थ यस्माद् विभाग इह तेऽभिमतो न हेतुः 961 रक्तं यदेव प्रथमं ननु रूपमासीत् यस्मान कश्चिदपि तस्य समाश्रये tva0 985 रागादयोऽपि च विरुद्धगुणान्विता नो यस्मान्महेशमतिगोचरवृत्तियोगाद् रागादिदोषरहितोऽपि च सर्वदृश्वा यस्मिन् साक्षात्करबदरवत् सर्वद्रष्टा जिनेन्द्रः 1332 रागो न पुत्रकनकादिषु नश्वरेषु यस्यैव यो भवति साधक आर्हतानां 888 राजा प्रसत्रहृदयो द्रविणं ददाति यस्योद्भवो नियमतस्त्ववधेर्यतः स्यात् 671 राजा स्वतन्त्र इह नैव तथा क्रियायां या कृत्तिकोदयबलाच्छकटानुमाऽस्ति 1075 रात्रौ रसादनुमितिर्ननु तैर्निरुक्ता या चाऽत्र दोषघटना ननु तैरभीष्टा 1047 रूपादयस्तु सहभावितया गुणाः syu0 या चाऽनवस्थितिघटाऽन्यसमाश्रितत्व 154 रूपादिभिन्नमिह नैव समस्ति किञ्चिद् या चाऽसतो जनिनिराकरणेऽस्ति युक्तिः 700 रूपादियोगविरहाद् गगनादिवन्नो या निर्णयात्मकमतिर्मनसा तवाऽस्ति 723 रूपादिवद् भवति पौद्गलिकस्तु शब्दो या निश्चितात् सहचरादनुमा रसादे 1076 रूपान्तराद् भवति यस्तु विलक्षणः स या लौकिकैरुपगताऽनुमितियथार्था 594 रूपे यथैव नयनस्य तथैव गन्धे या व्यावहारिकमतिस्त्विह दोषजना0 1251 धर्म्यप्रसिद्धिरिह नैव मतस्तु दोषो या स्यानिवृत्तिजनिकाऽभिमता तु सैव 1248 लक्ष्मीचन्द्राश्रयणसुभगेवाऽमितानन्ददात्री या स्वान्यकारणसमग्रसमन्वयोत्था 950 लब्धीन्द्रियक्रमविशेषवशात् क्रमोऽपि या हेतुता जनकगा ननु सैव शक्ति0 949 लिङ्गं न चाऽत्र निरुपद्रवमीक्ष्यते यत् युक्तं न चैतदपि दाहसमानता नो 1003 लिङ्गस्य दोष इह जैनमते त्रिधैवा0 ये चाऽनवस्थितिमुखा मम दोषसङ्घा: 883 लिङ्गस्य लक्षणमिहाऽनुपपत्तिरेव ये चाऽनवस्थितिमुखास्तव दोषसङ्घा0 823 लिङगस्य लिङिगन इहाऽभिमतश्च तत्र ये दोषैकविलोकिनोऽपरगुणासंस्पृष्टवामाशया0 1328 लिङ्गादयं यदि भवेदनुमानरूपो ये न्यायशब्दत इहाऽभिमता प्रतिज्ञा0 1053 लिङ्गोद्भवं तु सविकल्पकमेव तच्च ये वा स्वपक्षमननोद्भवतत्परास्ते 825 लोकव्यवस्थितिरियं सकलाऽपि यस्मा0 ये शब्दार्थगता: प्रमादवशतो दोषाः प्रमाबाधका 1331 लोके तु धूममतितो गिरगह्वरे या येनैव योऽत्र सहितोऽसहितोऽपि तेन 176 लोप: सतोऽथ विषयस्य न शक्यतेऽन्त्ये यैस्तु प्रमात्वमतिरन्यमतौ प्रसिद्धयेत् 312 वक्तृत्वतो भवति तेन समानधर्मा यो भासते स विषयो बुध ! नो मताऽत्रा0 233 वत्सस्य वृद्धिरिह वास्तविकी स्वहेतोः यो वेद बिम्बमतिरिक्तमिहाऽनुबिम्बा0 194 वन्ध्यासुताच्च खसुमं पृथगेव लोके0 यो वै क्षण: प्रकृतकालगदेशवृत्ति 134 वस्तुस्वभाव इह पर्यनुयोगतो नो योग्यत्वमत्र फलगम्यमतः प्रतीतो 178 वस्तूच्यते विधिनिषेधकरम्बितं jai0 541 540 1073 1244 117 1236 1095 1064 144 1257 1337 328 558 . 1260 1049 1270 406 44 1299 567 262 418 741 299 187 1153
Page #149
--------------------------------------------------------------------------
________________ 122 35 861 36 331 227 835 वस्त्वंश एव वचनाविषयत्वमिष्टं वस्त्वंशगोचरतया तु यदा प्रसिद्धौ वस्त्वंशगोचरतया प्रतिधर्ममेषा वस्त्वंशताविधिनिषेधनयोन तेषा0 वस्त्वंशबोधकतयाऽभिमतास्तु भङ्गा वस्त्वंशमात्रविषयोऽपि मतो नयस्ते वस्त्वागमे सदसदंशतया जिनानां वह्नित्वजातिमति नो व्यभिचारतः syA0 / वह्नित्वतो यदि तु कारणताऽनलस्य वह्नौ तृणादिजनिते पृथगेव किञ्च वह्नौ स्थितेऽपि मणिसन्निधितो न दाहो वाक्पाणिपादसहिते भवतश्च पायू0 वाक्यत्वतो भवति भेदमतिप्रवीणो वाक्येऽवधारणमनुक्तमपीष्यते ज्ञैः वाङ्मात्रतो विशदबोधप्रकाशमानं वाच्यं यथास्थितमबाधितमेव बुद्ध्वा वाच्यत्वतः सकलमेव भवेत् प्रमेय0 वाच्यत्वत: सकलमेव समानभावात् वाच्यत्ववद् भवति वाचकताऽप्यपोहे वादे पराभवघटा सुलभा तथा ते वादे पराभवघटा सुलभा तु ते syA0 वायोर्गतिर्तुतभुजो ज्वलनं स्वभावात् वायोर्यथैव गमनेऽपि न मध्यदेशे वायौ न किं भवति रूपविशिष्टबुद्धि0 वायौ हि रूपविरहस्य मतिस्तवेष्टा विज्ञः परो यदि तदा ननु हेतुरेव विज्ञानतां जडगतामुपगम्य योगा0 विज्ञानवादमवलम्ब्य तथा कथायां विज्ञैरपि व्यवहतौ ननु किं घटाद्या0 विषयविमुखमेतन प्रवृत्त्यादिकार्ये विसदृशमतिरिष्टा भिन्नतो लक्षणेन वृत्तिक्रमोऽपि तव तत्त्वत एव नाऽस्ति वृत्तित्वमिष्टमथ कालनिरूपितं te0 ॥ श्रीन्यायसिन्धुः ॥ 1183 वृत्तित्वरूपमपि तेन यदीष्यतेऽत्रा0 1159 1179 वृत्तिर्न चेष्टजनकत्वमतिं विनैव 663 1187 वृत्तेस्तु यद्यपि मते स्वत एव भानं 1170 वेदान्तिकापिलमुखाः परवादिनोऽन्ये 1154 वेदान्तिनामपि मते विषयप्रदेशं 198 820 वेदान्तिनामिव न कापिलनीतिभाजां 1059 वेदान्तिनोऽपरत एव प्रमात्वमिष्ट0 938 वेदान्तिभिः सुरभिचन्दनबोध इष्टो0 1031 970 वैकल्पिकी भवति यत्र तु हेतुता वो 966 937 वैचित्र्यमेव शरणं विभुवादिनोऽपि 491 933 वैजात्यकल्पनकथाऽपि न चाऽत्र वह्नो 963 695 वैज्ञानिकं भवति सत्त्वमथाऽत्र तेषां 1210 वैभाषिक: सुगतशिष्य इहाऽल्पविज्ञ: 206 1121 वैशेषिकस्य च मते परमाणुमात्र0 930 475 वैशेषिकस्य च मतेऽभिमता: पदार्थाः 1086 वैशेषिकोऽक्षचरणश्च धियं वदन्ती 39 408 व्यङ्गयोऽप्ययं यदि तु देशत एव तर्हि 358 405 व्यवहतिरिह लोके त्रिप्रकारा यया सा 1115 व्याख्यातृतागुणबलेन यथा त्रिवेदी 439 827 व्यापार एष कथितो ननु तैः प्रमातु0 443 890 व्यापार एष किमु जन्यतया मतस्ते 447 489 व्यापारयुक्त इह चेद् यदि तस्य हेतु0 448 व्याप्तिं विना न च प्रसङ्गप्रवृत्तिरस्ति 684 107 व्याप्तिग्रहो भवति न व्यभिचारशङ्का0 559 109 व्याप्तिग्रहोऽपि च तया सह तस्य वाच्यः 454 1054 व्याप्तिग्रहोऽपि सुलभो मनसो हतो वा 428 814 व्याप्तिस्वरूपमननावसरे हि सार्व0 1160 226 व्याप्त्यग्रहादनुमितिर्न परात्मनश्चेद् 615 183 व्याप्त्यग्रहाद् भवति नैव विशेषरूप: 566 व्यावृत्तिबुद्धिरथ चाऽनुगतत्वबुद्धि0 व्यासज्यवृत्तिरिह वस्त्रघटादिभावो 855 721 व्युत्पत्तिगोचरघटासमकाल एव व्यत्पत्तिगोचरयास 1323 1140 व्युत्पत्तिभेदबलतः खलु शब्दभेदा0 1319 369 97
Page #150
--------------------------------------------------------------------------
________________ ररू 1283 157 878 69 942 परिशिष्ट-1 व्युत्पत्तिहेतुरिह योऽभिमतः स एव 1322 शब्देन साम्प्रतमुखस्य न यन्नयस्यो0 व्योमोत्पलादिवदसावथ वा ह्यसन् syA0 763 शब्दो गुणो यदि भवेन्ननु युक्तमेतत् शक्तस्तथा भवति नाऽनुगतस्वरूपो 376 शब्दो नियन्त्रिततया तत एव विद्वन् ! शक्तिं विना भवति नैव स चाऽपि शक्तः 947 शब्दो विशेषणतया नहि भासतेऽर्थे0 शक्तिं विनैव यदि शक्तिरुपेयतेऽस्मात् 945 शब्दो हि पौद्गलिक एव मतो जिनेन शक्ति: स्वरूपसहकारिविभेदतोऽत्र 137 शब्दोऽर्थबोधकतया पुरुषेण यद्वत् शक्तिग्रहोऽन्वयविलोकनसव्यपेक्षात् 964 शालूकगोमयभवावपि वृश्चिको न शक्तिग्रहोऽस्ति ननु यस्य न सोऽस्ति शब्द0 371 शालूकतो भवति गोमयतोऽपि जन्म शक्तिश्च चेतनतया यदि सा विभिन्ना 607 शास्त्रं निरर्थकतयैव गुरुप्रणीतं शक्तिस्तथा भवति किं स्वत एव किं वा 943 शीतं जलं कथय केन कृतं तथाऽग्नि0 शक्तिस्तथाऽत्र बहिरिन्द्रियमात्रवृत्तिः 162 शुक्तौ यथोत्तरमतेः प्रथमस्य बाधो शक्तिस्त्वतीन्द्रियतयाऽक्षभवावबोध0 शुद्धः स एव कथितोऽन्यनयाप्रवेशाद् शक्त्यात्मना स्मृतिभवाऽनुगुणाऽथ वृत्तिः । 724 शून्यत्वगोचरप्रमा यदि सम्मताऽस्ति शक्त्यात्मिका जनकताऽभिमता यतो nA0 957 शून्यत्वपक्षमपि माध्यमिकप्रदिष्टं शक्त्याऽऽत्मना च महदाद्यपि मानमासीत् 674 शून्यत्वमस्य जगतो न विना प्रमाणं शक्या न जातिरिह वाहनदोहनादि0 374 शून्यत्ववादिमतखण्डनदर्शितोक्त0 शत्रोर्यथा मरणहेतुरयं तथैव 493 शून्यत्वसिद्धिरिह ते ननु यैर्विचारैः शब्दः स्वयं तव मते नहि सत्यरूपो 469 शृङ्गं शशीयमपि किं न मतं त्वयाऽङ्गा शब्दप्रवृत्तिरिह चेद् यदि गौणवृत्त्या 621 शैत्यं जले भवति कारणमन्तरा नो शब्दस्त्वनाप्तपुरुषोच्चरितोऽत्र शब्दा0 1275 श्रीदेवसूरिप्रभृतेरमुमेव भावं शब्दस्त्वलौकिक इहाऽस्ति विधिप्रधानो 419 श्रीसिद्धसेनकृतिनस्तु मते न चर्जु0 शब्दस्य तेन सह कारणभाव एव 1114 संयुक्ततापरिणतेस्तु ब्लाद्भेदो। शब्दा विकल्पजनने निपुणा न चाऽत्र 1103 संयोग इन्द्रियभवे न पृथक् प्रकल्प्यो शब्दात्मकोऽपि न भवेदत एव चाऽर्थो 1110 संयोग एव नहि यस्य कदाऽपि यत्र शब्दादयस्तु ऋजुसूत्रनयोद्भवाः syu0 1310 संयोगखण्डनमपि प्रथितं त्वया यत् शब्दाद्या भावमात्रे त्रय इह तु नया: संयोगतो भवति देशगतोऽथ वह्निः सम्प्रतीता नयज्ञै0 1327 संयोगवद् विभजनं च तथैव सिद्धं शब्दार्थयोरपि भवेदत एव मानात् 1042 संयोगिनो भवति यो विरहोऽथ यस्य शब्दार्थयोर्भवति कोऽपि न तात्त्विका saM0 1107 संयोगिनो हि समवायबलान्न चाऽणो0 शब्दार्थयोश्च समयग्रहसव्यपेक्षो0 596 संयोगिनोऽत्र परमाणव एव किं स्युः शब्दे तु मानवचनं नहि मुख्यवृत्त्या 1085 संयोगिपुद्गलबलादवगाहनस्य शब्दे त्वयाऽऽवरणकारिण आदृताः किं 363 संयोजनं विभजनं च पृथङ् न चाऽस्ति शब्दे भवेत् खगुणता यदि तर्हि तेन 1094 संवादकं यदपि तत्र मतं भवेत् तत् 1238 1098 651 573 599 577 306 1286 282 1046 465 462 316 556 666 1215 1282 99 572 1067 119 833 124 1066 650 120 853 74 269
Page #151
--------------------------------------------------------------------------
________________ 124 1261 629 संवादकत्वमपि तत्र प्रवर्तकत्त्वात् संवादखण्डनमनेन यदि व्यलीकं संवादनं भवति सत्यमतौ यथा ते संवादितादिपरहेतत एव तस्य संवाद्यबुद्धिजननं प्रथमे न युक्तं संवृत्तिसत्त्वमुपगीयत एतदेषां संवेदनं स्वत इहाऽनुमितेः प्रमात्वे संवेदनं स्वत इहोपगतं त्वया नो संवेदनात् स्वत उभे च दशे प्रबोध0 संसर्ग इष्ट इह तात्त्विक आगम 0 संसर्ग इष्ट इह नो व्यतिरिक्तरूप: संसर्ग इष्ट इह यो निजदेशतो वै संसर्ग एष तव किञ्च मते मतोऽस्ति संसर्गता न यदि तस्य तदा त्वयेष्टा संसर्गतो भवति कार्यजनौ समर्थो संसर्गतो भवति यद्यपि नाऽस्य भेदा0 संसर्गसङ्घटितमेव न कारणत्वं सङ्केततोऽभिनवतोऽभिनवाऽन्यथासि0 सङ्क्षपतस्तु परकीयमतप्रपञ्चं सङ्क्षपतो भवति तद् द्विविधं जिनानां सङ्ख्यास्वरूपविषयाश्च प्रयोजनं च सङ्ग्रह्णतः सकलमेव तु भावराशि सङ्घातरूपमखिलं च परार्थमेव सत्कार्यमेव कपिलेन निरूपितं ya0 सत्त्वं तथा च सुगतादिमते घटादे0 सत्त्वं रजस्तम इति त्रितयस्वरूपा सत्त्वं समग्रविषयानुगतं न चैवे0 सत्त्वं सुखं भवति दुःखमयं रजोऽथ सत्त्वं स्थितिर्भवति जन्म रजोगुणोऽत्र सत्त्वादिकं निखिलवस्त्वनुगन्तृकत्वा0 सत्त्वे मणेरपि यतो विरहोऽस्य भिन्न0 सत्यत्वनिर्णयमतिस्तु भवेच्च जाग्रत् सद्रव्यतादिषु घटादिगतेषु सत्सु ॥ श्रीन्यायसिन्धुः ॥ 46 सन्तानतोऽप्यनुभवस्मरणात्मबोधौ 660 314 सन्त्येवेह प्रसिद्धा: सुविहितविषया 266 माननीतिप्रबन्धा 1338 344 सन्दिग्धनिश्चयप्रभेदत इष्यतेऽसौ 270 सन्दिग्धसज्ञकतया व्यभिचारिहेतु0 1263 252 सन्दिग्धसाध्यगमकोभयशून्यताऽथ 1272 633 सन्देहहेतुरत एव च कीर्त्यतेऽसौ 1262 513 सन्मात्रगोचरमवग्रहपूर्ववर्ति 1014 309 सम्प्राप्तकामनिकरस्य महेश्वरस्य 532 1292 सम्बन्ध एवमिह वस्तुगतः सदादे0 1196 995 सम्भावना नहि प्रमाभिमता प्रमात्वं 1195 सम्भावना हि सविकल्पकबुद्धिरूपा 630 104 सर्वं विना किमपि नाऽनुपपन्नमर्था0 411 996 सर्वं सदेव नहि विश्वमसत् तथा नो 463 994 सर्वज्ञ एव यदि कोऽपि भवेन्न वक्ता 383 1197 सर्वज्ञता वचनकर्तृतया विरुद्धा 384 494 सर्वज्ञसिद्धिरिह दर्शितनीतितस्ते 597 960 सर्वत्र तेन बुध ! पर्यनुयोगमात्रं 584 सर्वस्य किञ्चिदपि कार्यमपेक्ष्य यस्मात् 978 907 सर्वस्य सर्वगतता तव सम्प्रदाये 745 1224 सर्वस्य सर्वविधबोधितकर्मयोगः 381 1285 सर्वात्मना यदि तथाऽत्र मतोऽथ कादि0 359 729 सर्वान् समादिशति वस्तुगतानखण्ड0 / 751 सर्वे नया जिननयेऽभिमताः कथञ्चित् 884 1136 सा कार्यकारणबलादुत वा स्वभावात् सा चोर्ध्वता जिनमते प्रथिता च तिर्यक् 1290 सा निर्विकल्पकभवावगतार्थधीत्वं 632 701 सा प्रश्नतो विधिनिषेधनयोविवेक0 473 सा वृत्तिताऽधिकरणात्मकदेशतोऽथा0 1142 777 साकल्यवद् विकलतावदिति द्विधाऽन्त्यं 909 984 साकारता न यदि तत्र तदा कथं स्याद 294 साकारता मतिगता विषयव्यवस्था0 186 1176 साकारताविरहितं प्रवदन्ति बोधं 202 42 1203 618 1120 190
Page #152
--------------------------------------------------------------------------
________________ परिशिष्ट-1 204 565 1102 628 1105 789 788 1043 1227 571 440 244 59 953 1329 379 साकारबोध इह किञ्च न चेत् पदार्थ साकारबोध इह किञ्च मतोऽपि जैनै0 साकारबोध इह येन न चाऽभ्युपेतः साकारबोधमतिरस्ति नवा तथा ते साक्षात् स यद्यपि मनोगतभावमेव साक्षात्परम्परितभेदत आर्हताना0 साक्षाद् विरुद्ध इह चाऽऽद्यप्रकार इष्टः साक्षान्न तस्य यदि किन्तु परम्परातः साक्षित्वमस्य विभुताऽथ च चेतनत्वं साङ्ख्यैर्मतं तु विषयप्रतिबिम्बनं हि सातानुभूतिविषयः सुखमिष्यते sva0 सादृश्यबुद्धिजनितोपमितेर्बलान्नो सादृश्यबुद्धिरिह जैमिनितन्त्रसिद्धा0 सादृश्यमेषु यदि नैव विलक्षणेषु साधारणी भवतु वह्निगता तु जाति: साध्यं त्वबाधितमभीप्सितमप्रतीत0 साध्यप्रसिद्धिरिह जैनमतेऽस्ति पक्षा0 साध्येन नैव सहवृत्तिरसौ विरुद्धो साध्योपदर्शनबलाद् गमकोपसंहा0 सान्निध्यतो भवति चाऽक्षमतेविलासः सामग्रयतो भवति कार्यजनिर्न चैक0 सामान्यगोचरतया खलु दर्शनं ta0 सामान्यगोचरतया यदि मानताऽस्य सामान्यतो न वपुषाऽनुविधानमस्ति सामान्यतो भवति दृष्टमिहाऽनुमानं सामान्यतो भवति यो मतिगोचरः so0 सामान्यतो विरहितो न विशेष एव सामान्यधर्मविरहात् स्थिरवस्त्वभावा0 सामान्यबुद्धिरिह कल्पितगोचरत्वा0 सामान्यबोधजनकव्यतिरिक्तहेतु0 सामान्यमत्र कथितं द्विविधं तु तिर्य0 सामान्यमत्र न विशेषपृथक्स्वरूपं सामान्यमत्र नहि तुच्छमबाध्यबोध0 191 सामान्यमत्र यदि साध्यतया मतं ते 201 सामान्यमात्रमथ जैनमते न शक्यं सामान्यमात्रमिह साध्यतया मतं नो 189 , सामान्यमेकमपि न प्रमितं विकल्प0 1008 सामान्यमेव प्रथमं सकलानुगामि 1247 सामान्यमेव भवतोऽभिमतं च शक्तं 1078 सामान्यलक्षणमलौकिकसन्निकर्ष 158 सामान्यस्य विषयः सविशेषमिष्ट0 737 साङ्क-दोषघटना तु कुतार्किकाणां 37 साधर्म्यतो यदि भवेन्नहि सर्ववित् स 702 सामर्थ्यतद्विरहरूपविरुद्धधर्मा0 409 सामर्थ्यतद्विरहसङ्घटनाऽपि तस्या:0 1028 साऽपि स्वरूपसहकारिविभेदतोऽत्र 1036 सिद्धान्ताप्रतिपन्थियुक्तिकलिता नव्यप्रचारोन्मुखा 971 सिद्धान्ताम्भोनिवासं प्रबलपरझषोद्वेगकारिप्रवाह 1050 सिद्धार्थकं च वचनं न मतं प्रमाणं 1258 सिद्धार्थकस्य वचनस्य च पूर्वनीत्या 1264 सिद्धार्थकाच्च वचसः स्मृतिरेव कर्तु0 1274 सूर्यांशवोऽथ यदि सन्निहिता रजन्यां 142 सूर्यो यथाऽयमखिलार्थविभासकोऽपि सूया यथाऽयमाख 774 सोऽनन्तशक्तिकतया च भवेदनन्त0 सोऽपेक्षते यदि परं सहकारिणं ta0 65 सौत्रान्तिकस्य तु मते ऋजुसूत्रमूले सौत्रान्तिकोऽस्तु विमुखो विमुखोऽस्तु योगा0 / 425 सौरभ्यवृत्तिरपि तैः स्मरणस्वरूपा0 427 स्थानं जहाति नहि पूर्वमितस्तथा वा 375 स्थूलो घटादिरणुरूपतयाऽपि जैन0 1034 स्थूलो न बोध इह तेऽनुमतश्च किञ्च । 1298 स्थैर्य तथाऽस्य जननं च भवेत् कथञ्चि0 333 स्थैर्ये स्थिते क्षणिकताऽनुगते क्रियायाः 1228 स्थैयें स्थितेऽपि च विरोधविलोपका0 96 स्पर्शान्त इष्ट इह यः खलु गौतमेन 634 स्पर्शाश्रयत्वमनुमामतितः प्रसिद्ध 429 382 171 10 114 920 526 1318 250 1032 522 92 287 239 75 815 929 1091
Page #153
--------------------------------------------------------------------------
________________ 126 70 329 स्पर्शो न नेत्रविषयो न च रूपमिष्टं स्पष्टैकबोधविषया ननु सर्वभावा: स्मृत्याऽपि तस्य नयनोत्थमती प्रकाशो0 स्मृत्युद्भवाद् भवति सा सविकल्पिकैव0 स्याच्चेदतीतविषये तदनागते वा स्याच्चेदियं स्मृतिरतो नियतप्रदेशे स्याच्चेन्न रूपप्रतियोगिक एष वायौ स्यात् कारणात्मकतयोपगमोऽनयोस्ते स्यात् सङ्ग्रहो व्यवहतिश्च नयौ समग्रा0 स्यात् सर्वविद् यदि तदा तव सम्मतोऽत्र स्यात् स्वानुरूपसविकल्पकसंविधाना0 स्यादव्ययं पदमतो यदि नोक्तिरस्या0 स्यादस्ति कुम्भ इति य: प्रथमोऽत्र भङ्गः स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः स्यादस्ति नाऽस्ति च घटोऽभिमतस्तृतीयो स्यादस्ति भङ्ग उपपद्यत एव तस्माद् स्यादाप्तवाक्यजनितोऽन्वयबोधनामा स्याद् गौरवं तव विरोध्यविरोधकत्वे0 स्याद् वर्तनात्मकतया निजतन्त्रसिद्धः स्याद् वासनैव सदृशादिधियोऽनुकूला स्याद् वाऽशयोरपि विशिष्टतयाऽत्र भेदा0 स्याद् व्यञ्जकेन पवनेन विरोधिवायो0 स्याद् व्यावहारिकमथाऽपरसव्यपेक्ष0 स्याद्वाद एव तव किञ्च न सर्वथा स्यात् स्याद्वाद एष सकलागमतो विशिष्टः स्याद्वादतत्त्वमननश्रमपूर्विका नो स्याद्वादवाद्यपि हि सर्वमनन्तधर्मा0 स्याद्वादसिद्धिप्रवणे नयसिद्धिभाजां स्याद्वादिनस्तव मते ननु मुक्तिदेवी स्यानिर्विकल्पकसमुत्थविकल्पभास्य0 स्यान्यायदोष इह चोपनयोपसंहा0 स्याल्लाघवात् स विभुरेकतयैव मान्यो स्याल्लाघवाद् यदि न सर्वगतः स बोध0 ॥ श्रीन्यायसिन्धुः ॥ 118 स्याल्लिङ्गबुद्धिनियमस्मृतितोऽनुमानं 1048 426 स्वक्षेत्रतोऽपि तव किञ्च घटादिभावे0 1143 स्वप्नेऽस्थिरं चलमसम्भवितात्मजन्मा0 292 स्वप्नोमं यदि तु बोधतयैव सर्वं 224 145 स्वर्गादिकं च जिनगौतमतन्त्रवि 0 587 637 स्वस्माद्धि चेद् यदि तदा त्वविशेषतः किं 122 108 स्वस्मिन्न सा न च तथाऽन्यसमानभावे0 1138 799 स्वस्वामिभाववचनं नहि युज्यते te0 46 1218 स्वांशे प्रमा निखिल एव मतोऽत्र बोधो0 420 स्वाकारतार्पकतयैव घटादयः स्युः 184 53 स्वातन्त्र्यतोऽथ प्रतिबन्धकशून्यतानां 1002 1129 स्वात्मप्रकाश इह जैनमते प्रमाता 648 1123 स्वात्मप्रतिष्ठितमिदं जगदुक्तवान् यत् 153 1202 / / स्वात्मप्रतिष्ठितमिदं जगदेव नो वै 1124 स्वात्मस्थितं ह्यनुभवन् ननु दुःखराशि 441 1163 स्वादर्शनान्न परसन्तितिरस्ति तर्हि 246 1084 स्वाधारनिष्ठविरहप्रतियोगितैव 1165 495 स्वाध्यक्षबोधविगमात् किमु नाऽस्ति जीवो । 591 1141 स्वाभाविकस्य विगमो न कदाचिदस्ति 713 1039 स्वाभाविकार्थगमिका ननु शक्तिरर्थे 1096 1214 स्वार्थावगाहि सविकल्पकमत्र सिद्धं 41 366 स्वार्थावगाहिमतिजन्यमिह प्रसिद्ध 1009 हेतुत्वबोधजननाय यतस्त्वयैवा0 982 826 हेतुत्वमत्र यदि शक्तिपदाभिलप्यं 958 860 हेतुर्द्वितीय इह नाऽव्यभिचारिरूपो 1093 829 हेतुर्बुधैर्य उपलब्धितया प्रदिष्टो 1070 868 हेतोर्न पक्षघटनामितिरार्हतानां 889 हेतौ प्रमात्वमथ नाऽस्ति यतो न तस्मा0 818 हेतौ यथा जनकशक्तिरनन्यरूपा 952 631 हेतौ समस्ति तत एव न धीधनेन 1273 हेत्वोस्तदावरणकर्मविनाशयोश्च 916 501 क्षेत्रादिहेतुवशतोऽपि विवृद्धिभाजो 657 517 ज्ञप्तिः फलं यदि भवेदनुमापकं सा 455 385 622 336 627
Page #154
--------------------------------------------------------------------------
________________ 127 538 1226 213 780 525 784 452 497 परिशिष्ट-1 ज्ञप्तो यथैव परतश्च भवेत् प्रमाणं ज्ञातार्थभासकतया यदि मानताऽस्य ज्ञानं घटीयमिति सर्वजनप्रसिद्धः ज्ञानं च सर्वमिह साम्प्रतगोचरं न ज्ञानं तथा किमपि शब्दसमन्वयेन ज्ञानं तथा निजगतं वचनेन सोऽपि ज्ञानं तथा सकलवस्त्वगाहि मान्यं ज्ञानं द्विधा विकलमार्हतसम्प्रदाये ज्ञानं भवेदनुभवस्मृतिहेतुकं sA0 ज्ञानं भवेद् भवगुणोद्भवमत्र रूपि0 ज्ञानं विनाऽपि जगतः स्वत एव सत्त्वं ज्ञानं स्वसन्तितिगतं विदधाति बोधो ज्ञानत्वतो निखिलमेव भवेच्च जन्यं ज्ञानत्ववन्निखिलबोधगतं प्रमात्वं ज्ञानस्य धीरपि भवेन्न परप्रकाशे ज्ञानस्य बाह्यविषयेण न चाऽस्ति बन्धो ज्ञानस्वरूपमपि यस्य मते न सिद्धये0 460 ज्ञानाग्निनाऽप्यशुभकर्मततेविनाश:0 1022 ज्ञानात्मकं भवति मानमनन्यभास्य0 1291 ज्ञानादभिन्नतनुता यदि चेत् तवाऽर्थे ज्ञानादयस्तव मता ननु बुद्धिधर्मा0 1317 ज्ञानादयो निखिलकार्यजनौ समर्था 396 ज्ञानादयोऽपि किमु नैव मते तवाऽन्य0 ज्ञानादिकं च नहि तत्र परप्रकाशे 924 ज्ञानादिकं प्रति तनोर्जनकत्वमेवं 1027 ज्ञाने घटाद्यपि करोति यदा विशेषो 925 ज्ञाने प्रमात्वमथ शक्तिरदृष्टवस्तु0 283 ज्ञाने मता कुटिलता स्थिरतेव भिन्ना0 245 ज्ञानेषु चेद् यदि विभिन्नधियः प्रकाशो 512 ज्ञानेऽपि वा भवतु किञ्च मतिः कथं ते 342 ज्ञानैक्यवादमननप्रवणोऽपि योगा0 28 ज्ञेयः स्वभावसहकालिकपूर्वकाल0 451 ज्ञेये मतौ मतिमति प्रविभक्तमेव 496 275 335 1307 238 234 1296 1081 24 476
Page #155
--------------------------------------------------------------------------
________________ परिशिष्ट-2 विशेषनामसूचिः विशेषनाम श्लोकाङ्कः विशेषनाम श्लोकाङ्कः अक्षचरण 39, 100, 937, 1028, 1063, 1240 चार्वाकबाल 867 अक्षपाद 1144 जिनभद्र 912, 918, 1281 अक्षपादमत 975 जैमिनि 296, 436, 438, 439, 440, 963, 1028, अक्षपादसुत 855, 948 1097 अक्षमत 471 जैमिनितन्त्र 442 अक्षिचरण 113, 175, 499 तत्त्वार्थभाष्य 1221 अद्वैतप्रवादी 461 तथागत 349 अभयदेव 923 तपोगच्छ 1333 आक्षपाद 882, 972 तार्किकमत 91, 816, 1001 आन्वीक्षिकीमत 331 दीपाली 1337 ईश्वरकृष्ण 747 देवसूरी 1215 कणभक्ष 849 नेमिसूरि 4, 1331, 1336 कपिल 296, 330, 689, 693, 694, 697, 698, नैयायिक 93, 129, 296, 323, 476, 485, 490, 714, 718, 746, 750, 751, 757, 740, 778, 820, 830, 832, 833, 784, 808, 809, 1055, 1225 845, 934, 935, 1002 कपिलशिष्य 200 न्याय 839, 1055, 1242 काणाद 1302 न्यायशिरोमणि 836 कादम्बरी 1112 न्यायसिन्धु 4, 1338 कापिल 36, 685, 861, 1295 पातञ्जल 808 गुरु 25, 599, 600, 620,905 प्रभाकर 25 गुरुतन्त्र 581 प्राभाकर 298, 302, 437, 457, 906 गुरुमत 551, 571, 578 बुद्ध 1055 गौतम 71, 404, 544, 928, 929, 970, 1030, बुद्धतनय 68 1051, 1062, 1064, 1154, 1250, 1302 बुद्धपुत्र 814 गौतमतन्त्र 581, 587, 627 बुद्धसुत 1034 गौतममत 311, 641 बृहस्पतिमत 590 गौतमसुत 503, 551, 969, 1088, 1238, 1239, बौद्ध 38, 111, 131, 137, 149, 185, 200, 201, 1241 206, 209, 221, 226, 247, 279, 291, गौतमीय 906, 942 321, 331, 350, 478, 815, 845, 905, चार्वाक 585, 586, 605, 817, 1225, 1297 1043, 1072, 1075, 1076, 1077,
Page #156
--------------------------------------------------------------------------
________________ परिशिष्ट-2 129 विशेषनाम श्लोकाङ्कः विशेषनाम श्लोकाङ्कः 1083, 1116, 1225 वेदमत 1163 बौद्धागम 378, 382 वेदान्त 906, 1284 भट्ट 39, 450 वेदान्ती 34, 36, 198, 243, 331, 778, 861, भर्तृहरि 1315, 1317, 1318 947, 1031, 1145 भाट्ट 906 वैभाषिक 206, 250, 1306 मधुपुर 1337 वैशेषिक 39, 835, 905, 930, 1084 मल्ल 918 शिरोमणि 839 मल्लवादी 912 शून्यत्ववादिमत 462 महेश्वर 809 श्रुतिविद् 1181, 1182, 1183 माध्यमिक 250, 864, 1308 साङ्ख्य 37, 905, 1018 मीमांसक 311, 330, 338, 349, 379, 380, 423, साङ्ख्यविज्ञ 801 436, 437, 440, 461, 932, 936, सिंहसूरि 1334 968, 969, 1025, 1302 सिद्धसेन 912, 920, 1221, 1282, 1327 मुरारी 39 सुगत 41, 56, 75, 85, 146, 217, 221, 222, योगाचार . 184, 208, 242, 250, 814, 863, 247, 250, 382, 778, 1043, 1076, 1296, 1307 1096, 1102, 1131, 1136, 1250 यौग 939, 947, 994 सुगतशिष्य 58, 147, 180, 206, 233, 846 लक्ष्मीचन्द्र 1337 सुधर्मा 1332 लैङ्गिकमत 509 सेनसूरि 1333 विजयदेवसूरि 1334 सौत्रान्तिक 184, 250, 815, 865, 1305, 1306, 1318 विज्ञानवाद 462 सौगत 60, 1071, 1114 विज्ञानवादी 231 हीरसूरि 1333 वृद्धिचन्द्र 3, 1335 हेमचन्द्र 919 वेद 296, 378 हेमसूरि 1336 वेदनय 1175, 1178, 1181 क्षणिकवादी 195 उद्धरणम् न ग्राह्यभेदमवधूय धियोऽस्ति वृत्ति - स्तबाधने बलिनि वेदमये जयश्रीः । / नो चेदनिन्द्यमिदमीदृशमेव विश्वं, तथ्यं तथागतमतस्य तु कोऽवकाशः ? / / (उदयनाचार्यः) pR0 21
Page #157
--------------------------------------------------------------------------
________________
Page #158
--------------------------------------------------------------------------
________________ सूरीश्वराणां शास्त्रसृष्टिः व्याकरणविषयकग्रन्थाः 1. बृहधेमप्रभा 2. लघुहेमप्रभा 3. परमलघुहेमप्रभा न्यायविषयकग्रन्थाः 1. न्यायसिन्धुः 2. न्यायालोक-तत्त्वप्रभा 3. न्यायखण्डनखण्डखाद्य-न्यायप्रभा 4. प्रतिमामार्तण्डः 5. अनेकान्ततत्त्वमीमांसा (मूलं तथा स्वोपज्ञवृत्तिः) 6. सप्तभङ्गीप्रभा 7. नयोपनिषत् 8. सम्मतितर्कटीका-विवरणम् 9. अनेकान्तव्यवस्था-टीका अन्ये च 1. रघुवंशमहाकाव्यस्य द्वितीयसर्गे 29तमश्लोकपर्यन्तकाव्यविवरणम् । 2. परिहार्य-मीमांसा