SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ द्वितीयभङ्गे वेदान्ताद् स्विरूपासिद्धेर्दोषत्वमपाकृतम् बाधस्य न हेतुदोषत्वं सत्प्रतिपक्षस्तु दोष एव नेतीत्युपदर्शितम् नवविधा दृष्टान्तदोषाः प्ररूपिताः शब्दाभासस्य चतुर्विधत्वं प्ररूपितम् नयनिरूपणम् नयस्य समासतो द्रव्यपर्ययभेदेन द्वैविध्यं व्यासात् सप्तविधत्वं द्रव्यपर्यययोः सकलमूलत्वं च दर्शितम् द्रव्यनयः प्राधान्येन द्रव्यं पर्यवनयः प्राधान्येन पर्यायमभ्युपगच्छतीति दर्शितम् जिनभद्रगणिक्षमाश्रमणमते नैगमसङ्ग्रहव्यवहारर्जुसूत्राणां द्रव्यार्थिकत्वं शब्दसमभिरूढैवभ्भूतानां पर्यायार्थिकत्वं सिद्धसेनदिवाकरमते तु ऋजुसूत्रस्य पर्यायार्थिकेऽन्तर्भाव इति विशेषो दर्शितः शब्दनयत्वेनैकेन साम्प्रतसमभिरूढैवम्भूतानामुपादाने नयानां पञ्चविधत्वमिति दर्शितम् सङ्ग्रहनयनिरूपणम्, सङ्ग्रहमूलत्वं वेदान्तनये एकान्ततत्त्वावगाहित्वाच्च तस्य दुर्नयत्वमिति दर्शितम् सङ्ग्रहनाम्नोऽन्वर्थत्वं परापरभेदेन द्वैविध्यं दर्शितम् परसङ्ग्रहस्य शुद्धत्वमपरसग्रहस्याऽशुद्धत्वं च दर्शितम् अत्र सङ्ग्रहनयमूलकस्य वेदान्तस्य विशेषांशे बुद्धेर्न प्रमात्वम्, अस्तीति सत्ताभिधायक शाब्दस्य सत्यार्थत्वं न कुम्भादिशब्दानां सर्वानुगामिनः सत्यस्य सत्त्वस्य ब्रह्मरूपत्वं ज्ञानसुखयोश्च ज्ञानघटयोश्चाऽऽध्यासिकः सम्बन्धस्तत्र ज्ञानस्य सत्यत्वं घटादीनामारोप्यत्वम्, इष्टस्याऽनुगामित्वं सच्चिदानन्दस्वरूपत्वं ब्रह्मण इति दर्शितम् साङ्ख्यमतरयाऽशुद्धत्वं सङ्ग्रहमूलत्त्वमुपपादितम् योगाचारनयस्य सङ्ग्रहमूलत्वेऽपि ऋजुसूत्रमूलत्वमुपदर्शितम् चार्वाकनयस्य व्यवहारमूलकत्वं व्यवहारस्य द्रव्यार्थिकत्वं सङ्ग्रहविरोधः, एतन्मते सामान्यबुद्धेर्मिथ्यात्वं, कुम्भादीनां परमाणुसमूहत्वं भूतभिन्नस्यावस्तुत्वं, विशेषस्यैव सत्यत्वं, प्रत्यक्षस्यैव प्रामाण्यं परलोकाभावश्चेति दर्शितम् नैगमनयनिरूपणम् न्यायवैशेषिक मीमांसकनयानां नैगमनयमूलत्वं दर्शितम् सङ्ग्रहव्यवहारयोर्न गुणादिविशिष्टबुद्धेः प्रमात्वं नैगमनये तु तदिति विशेष उपदर्शितः नैगमस्य द्रव्यार्थिकत्वे ऋजुसूत्रादीनां पर्यायार्थिकत्वे हेतुरुपदर्शितः ऋजुसूत्रनयनिरूपणम्, सौत्रान्तिक वैभाषिक योगाचारमाध्यमिकानां चतुर्णां बौद्धानां तन्नयानुगामित्वमुपपादितम् नैगमादीनां चतुर्णामर्थनयत्वं शब्दादीनां त्रयाणां शब्दनयत्वमुपदर्शितम् शब्दादीनां त्रयाणामृजुसूत्रनयोद्भावत्वमुपदर्शितम् शब्दनयनिरूपणम्, तन्नये लिङ्गादिभेदादर्थभेद उपदर्शितः भर्तृहरिमते शब्दनयमूलकत्वं सङ्ग्रहमूलकत्वमपि निर्विकल्पक मतेरभावो विशेषणज्ञानस्य विशिष्टबुद्धिं प्रत्यकारणत्वं सौत्रान्तिकाभिप्रेतनिर्विकल्पक मतेरपाकरणं चेति दर्शितम् समभिरूढनयनिरूपणम्, शाब्दिक नये एतन्नयप्रकृतिकत्वमुपपादितम् एवम्भूतनयनिरूपणम् निक्षेपनिरूपणं, नयभेदेन निक्षेपाभ्युपगमप्रकारभेद उपदर्शितः प्रशस्तिः Jain Education International 26 For Private & Personal Use Only १२६७ १२६८ १२६९-१२७४ १२७५-१२७७ १२७८ १२७९ १२८० १२८१-१२८२ १२८३ १२८४ १२८५ १२८६ १२८७-१२९४ १२९५ १२९६ १२९७-१३०० १३०१ १३०२ १३०३ १३०४ १३०५-१३०८ १३०९ १३१० १३११-१३१४ १३१५-१३१८ १३१९-१३२२ १३२३-१३२५ १३२६-१३२७ १३२८-१३३८ www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy