SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ दृष्टा मयेत्युपेक्षक इत्यादेरीश्वरकृष्णप्ररूपणस्याऽपाकरणम् मुक्तात्मनः प्रति प्रकृतेः सृष्टिप्रसञ्जनम् मुक्तौ बुद्ध्यभावान्न सृष्टिरित्यस्याऽपाकरणम् बुद्धेर्नाशस्थानाभिषिक्तस्य तिरोभावस्य सदातनत्वेऽसदातनत्वे च दोष उपदर्शितः बुद्धितिरोभावस्य तिरोभावाभ्युपगमे दोष उपदर्शितः बुद्धितिरोभावस्योत्पादाभ्युपगमे दोषोपदर्शनम् बुद्धितिरोभावस्योत्पादस्य प्राकट्यं रूपस्य सर्वदा प्रकटत्वेऽप्रकटत्वे च दोषोपदर्शनम् उक्त प्राकट्यगतप्राकट्यस्य सर्वदाऽऽविर्भावात्मना परिणतौ कदाचित् तथात्वे च दोष उपदर्शितः बुद्धिविनाशस्य तिरोभावात्मकस्योत्पादानभ्युपगमे दोष उपदर्शितः तत्त्वे पञ्चविंशतिमितत्वस्य खण्डनम् सत्त्वादिगुणत्रयस्य प्रत्येकं प्रधानत्वे तत्त्वद्वयस्याऽधिकस्य प्रदर्शनम् सत्त्वादेः समुदितस्य प्रधानत्वेऽपि समुदायत्वेनैव तत्त्वता प्रत्येक शरतद्भावेऽपि कार्याजनकत्वतो न तथा विवक्षेति विकल्प्य खण्डनं विस्तरतः सत्त्वादित्रिकस्य निखिलवस्त्वनुगन्तृत्वादियोगत एकतत्त्वत्वरयाऽविचारितरमणीयत्वमुपदर्शितम् सत्तास्वरूपं तत्तन्मतेनोपदर्श्य तस्य तत्त्वान्तरत्वमापादितम् ज्ञानादीनां तत्त्वान्तरत्वमावश्यकमिति दर्शितम् ज्ञानादीनां बुद्धितादात्म्याद् बुद्धावन्तर्भावे बुद्ध्यादीनां प्रकृतावन्तर्भाव आपादितः धर्मिमात्रस्य तत्त्वता विकल्प्य दूषिता मोक्षोपयोगिमात्रस्य तत्त्वतेत्यस्याऽपाकरणम् प्रमाणस्य पृथक्तत्त्वता प्रसञ्जिता सामान्यस्य तत्त्वान्तरत्वप्रसञ्जनम् आविर्भाव- तिरोभावयोस्तत्त्वान्तरत्वप्रसञ्जनम् आविर्भावतिरोभावयोः कार्यात्मकत्वमपहरिततम् आविर्भावतिरोभावयोः कारणात्मकत्वे दोषोपदर्शनम् साङ्ख्यमतखण्डनयुक्तचा पातञ्जलदर्शनस्याऽपि खण्डनमिति दर्शितम् जैनाभ्युपगतं प्रमात्रा सह ज्ञानस्य कथञ्चित् तादात्म्यं विरोधान्न सम्भवतीति प्रश्नः जैनस्य विरोधभीत्यभावे वेदान्तियोगाचारमाध्यमिक सौत्रान्तिक मताश्रयणप्रसञ्जनम् तार्किकाभ्युपगतमुक्तचभ्युपगमप्रसञ्जनम् जैनस्य चार्वाकमताभ्युपगमापादनम् जैनस्य विरोधभीत्यभावे मुक्तौ बन्धत्वस्य, केवलज्ञाने भ्रमत्वस्य, नये प्रमाणत्वस्य तीर्थङ्करे रागस्य, सिद्धेऽसिद्धत्वस्य बद्धे मुक्तत्वरय, दुष्टेऽदुष्टत्वस्य च प्रसञ्जनम् माने संशयत्वस्याऽनवस्थादावदोषत्वस्य चाऽऽपादनम् परमतखण्डकदोषस्य तद्व्यवस्थापकत्वस्य स्वपक्षस्थापक गुणस्य स्वपक्षखण्डकत्वस्य च प्रसञ्जनम् स्याद्वादे एकान्तवादत्वस्य जये पराजयत्वस्य च प्रसञ्जनम् जैनमते विरोधापादनादिदोषाणां खण्डनात्मकं जैनस्य प्रतिविधानम् Jain Education International 19 For Private & Personal Use Only ७४७-७४८ ७४९ ७५०-७५१ ७५२-७५३ ७५४-७५५ ७५६ ७५७ ७५८-७६१ ७६२-७६४ ७६५ ७६६ ७६७-७७६ ७७७ ७७८-७७९ ७८० ७८१ ७८२-७८४ ७८५-७८६ ७८७ ७८८-७९१ ७९२-७९३ ७९४-७९८ ७९९-८०७ ८०८-८०९ ८१०-८१२ ८१३-८१५ ८१६ ८१७ ८१८-८२१ ८२२-८२३ ८२४-८२५ ८२६-८२७ ८२८ www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy