________________
६९१
साङ्ख्यमतप्रदर्शनम् तत्र प्रकृतिस्वरूपोपवर्णनम्
६८६ बुद्धेर्महत्तत्त्वस्य स्वरूपोपवर्णनम्
६८७-६८८ ज्ञानस्य प्रमायाश्च स्वरूपोपदर्शनम्
૬૮૭ बुद्धिपुरुषयोरन्योन्यस्मिन् प्रतिबिम्बनतश्चैतन्यकर्तृत्वयोरुपदर्शनम्
६९० पग्वन्धन्यायेन कार्यार्थं बुद्धिपुरुषयोरन्योन्यापेक्षापुरुषभोक्तृत्वादयश्चोपदर्शिताः पुरुषस्य न संसारापवर्गों किन्तु प्रकृतेरेवेति दर्शितम्
६९२ पञ्चविंशतितत्त्वानि कपिलसम्मतान्युपदर्शितानि
६९३-६९६ पञ्चविंशतितत्त्वज्ञानस्य मुक्तिः फलतयोपवर्णिता
६९७ साड्ख्यमतखण्डनम्
६९८ तत्र सत्कार्यवादस्य खण्डनम्
६९९ साङ्ख्यानामसत्कार्यवादनिराक्रिया न स्याद्वादे किन्तु न्यायमत एवेति दर्शितम्
७०० घटादीनां सत्त्वगुणादित्रितयात्मत्वस्याऽपाकरणम्
७०१-७०२ सुखाद्यात्मकस्य बाहास्य बुद्धौ प्रतिबिम्बनतः सातादिनियतपरिणामस्याऽपाकरणम्
७०३-७०४ स्वतुल्यबहिरर्थगुणव्यपेक्षाबुद्धेः सातादिनियतपरिणतिरित्यस्य खण्डनम्
७०५-७०७ बाह्यस्य स्वद्रष्ट्रपुरुषभेदाद् भेदमुपगम्य सातादिनियतपरिणामोपपादनस्य खण्डनम्
७०८ बुद्धौ पैचित्र्यतः सातादिनियतपरिणामसम्भवाद् बाह्यस्य सुखाद्यात्मकत्वोपगमो न कार्य इति दर्शितम् ७०९-७११ आत्मन एव कर्तृत्वादिकं न तु प्रकृत्यादिकल्पनेन कृत्यमिति दर्शितम्
७१२ आत्मनि दुःखाद्यसम्भव आशङ्कय परिहृतः सत्या अपि बुद्धेर्यथा न मुक्तौ कार्ययोगरतथा स्वाभाविकस्याऽपि दुःखादेर्न मुक्तौ सम्भव इति प्रतिपादितम् ७१६-७१७ कार्मणस्यैव भङ्यन्तरेण लिङ्गतयाऽभ्युपगमनं कपिलस्य
७१८-७१९ उत्पादव्ययधौव्यरुपसत्त्वस्यैव प्रकृतिरिति परिभाषेति दर्शितम्
७२० वृत्तिक्रमोऽपि साङ्ख्यस्याऽवग्रहादिमतिक्रमान्नाऽन्य इत्युपदर्शितम्
७२१-७२४ बुद्धिपुरुषयोर्बिम्बप्रतिबिम्बभावस्य खण्डनम्
७२५ प्रकृतेरेव मोक्षे पुरुष एक एव कल्प्यो न बहवः पुरुषा इत्युपपादितम्
७२६-७२७ मुक्तावात्मनो जडत्वमापादितम्
७२८ सातपरार्थत्वेन साङ्ख्याभिप्रेतस्याऽऽत्मसाधनस्य खण्डनम्
७२९-७३३ पवन्धन्यायेन पुरुषप्रकृत्योः कार्ये प्रवृत्तिरित्यरय खण्डनम्
७३४-७३५ कूटस्थे भोक्तृत्वाद्यसम्भव उपदर्शितः आत्मनि साक्षित्वाद्यनेकधर्माभ्युपगमे स्याद्वाद आयात इति दर्शितम्
७३७ पुरुषतः किञ्चित्फलाप्राप्तेः प्रकृतेः प्रवृत्त्यनुपपत्तिरन्यथेश्वरखण्डनमसङ्गतमित्युपपादितम्
७३८-७३९ न्यायप्रक्रियामाश्रित्येश्वरखण्डने प्रकृतेः प्रवृत्त्यभाव उपदर्शितः
७४० वत्सवृद्ध्यर्थं क्षीरप्रवृत्तिदृष्टान्तेन प्रकृतिप्रवृत्त्युपपादनस्य खण्डनम् प्रकृतिगते बन्धमुक्ती भ्रान्त्या पुरुषः स्वस्मिन्नभिमनुत इत्यस्याऽपाकरणम्
७४२-७४३ बुद्धिगतभ्रान्त्या पुरुषस्य बन्धादेरपाकरणम्
७४४-७४६
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org