SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ६९१ साङ्ख्यमतप्रदर्शनम् तत्र प्रकृतिस्वरूपोपवर्णनम् ६८६ बुद्धेर्महत्तत्त्वस्य स्वरूपोपवर्णनम् ६८७-६८८ ज्ञानस्य प्रमायाश्च स्वरूपोपदर्शनम् ૬૮૭ बुद्धिपुरुषयोरन्योन्यस्मिन् प्रतिबिम्बनतश्चैतन्यकर्तृत्वयोरुपदर्शनम् ६९० पग्वन्धन्यायेन कार्यार्थं बुद्धिपुरुषयोरन्योन्यापेक्षापुरुषभोक्तृत्वादयश्चोपदर्शिताः पुरुषस्य न संसारापवर्गों किन्तु प्रकृतेरेवेति दर्शितम् ६९२ पञ्चविंशतितत्त्वानि कपिलसम्मतान्युपदर्शितानि ६९३-६९६ पञ्चविंशतितत्त्वज्ञानस्य मुक्तिः फलतयोपवर्णिता ६९७ साड्ख्यमतखण्डनम् ६९८ तत्र सत्कार्यवादस्य खण्डनम् ६९९ साङ्ख्यानामसत्कार्यवादनिराक्रिया न स्याद्वादे किन्तु न्यायमत एवेति दर्शितम् ७०० घटादीनां सत्त्वगुणादित्रितयात्मत्वस्याऽपाकरणम् ७०१-७०२ सुखाद्यात्मकस्य बाहास्य बुद्धौ प्रतिबिम्बनतः सातादिनियतपरिणामस्याऽपाकरणम् ७०३-७०४ स्वतुल्यबहिरर्थगुणव्यपेक्षाबुद्धेः सातादिनियतपरिणतिरित्यस्य खण्डनम् ७०५-७०७ बाह्यस्य स्वद्रष्ट्रपुरुषभेदाद् भेदमुपगम्य सातादिनियतपरिणामोपपादनस्य खण्डनम् ७०८ बुद्धौ पैचित्र्यतः सातादिनियतपरिणामसम्भवाद् बाह्यस्य सुखाद्यात्मकत्वोपगमो न कार्य इति दर्शितम् ७०९-७११ आत्मन एव कर्तृत्वादिकं न तु प्रकृत्यादिकल्पनेन कृत्यमिति दर्शितम् ७१२ आत्मनि दुःखाद्यसम्भव आशङ्कय परिहृतः सत्या अपि बुद्धेर्यथा न मुक्तौ कार्ययोगरतथा स्वाभाविकस्याऽपि दुःखादेर्न मुक्तौ सम्भव इति प्रतिपादितम् ७१६-७१७ कार्मणस्यैव भङ्यन्तरेण लिङ्गतयाऽभ्युपगमनं कपिलस्य ७१८-७१९ उत्पादव्ययधौव्यरुपसत्त्वस्यैव प्रकृतिरिति परिभाषेति दर्शितम् ७२० वृत्तिक्रमोऽपि साङ्ख्यस्याऽवग्रहादिमतिक्रमान्नाऽन्य इत्युपदर्शितम् ७२१-७२४ बुद्धिपुरुषयोर्बिम्बप्रतिबिम्बभावस्य खण्डनम् ७२५ प्रकृतेरेव मोक्षे पुरुष एक एव कल्प्यो न बहवः पुरुषा इत्युपपादितम् ७२६-७२७ मुक्तावात्मनो जडत्वमापादितम् ७२८ सातपरार्थत्वेन साङ्ख्याभिप्रेतस्याऽऽत्मसाधनस्य खण्डनम् ७२९-७३३ पवन्धन्यायेन पुरुषप्रकृत्योः कार्ये प्रवृत्तिरित्यरय खण्डनम् ७३४-७३५ कूटस्थे भोक्तृत्वाद्यसम्भव उपदर्शितः आत्मनि साक्षित्वाद्यनेकधर्माभ्युपगमे स्याद्वाद आयात इति दर्शितम् ७३७ पुरुषतः किञ्चित्फलाप्राप्तेः प्रकृतेः प्रवृत्त्यनुपपत्तिरन्यथेश्वरखण्डनमसङ्गतमित्युपपादितम् ७३८-७३९ न्यायप्रक्रियामाश्रित्येश्वरखण्डने प्रकृतेः प्रवृत्त्यभाव उपदर्शितः ७४० वत्सवृद्ध्यर्थं क्षीरप्रवृत्तिदृष्टान्तेन प्रकृतिप्रवृत्त्युपपादनस्य खण्डनम् प्रकृतिगते बन्धमुक्ती भ्रान्त्या पुरुषः स्वस्मिन्नभिमनुत इत्यस्याऽपाकरणम् ७४२-७४३ बुद्धिगतभ्रान्त्या पुरुषस्य बन्धादेरपाकरणम् ७४४-७४६ 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy