________________
६०५ ६०६-६०७ ६०८-६०९
६१०
६१५-६१६ ६१७-६१८ ६१९-६२०
६२२ ६२३-६२७
६२८
६२९-६३३
६३४ ६३५-६३६
प्रत्येकावृत्तेः समुदायावृत्तित्वं च व्यवस्थाप्य चार्वाकोक्तदृष्टान्तोन्मूलनम् प्रत्येक भूतगतायाश्चैतन्यशक्तेरपाकरणम् प्रत्यक्षाभावाच्छशशृङ्गवदात्मा नाऽरतीत्यस्य खण्डनम् परात्मनि स्वात्मनि च मानमुपदर्शितम् । अहमिति प्रतीतेन शरीरविषयत्वं किन्त्वात्मविषयत्वमित्युपपादितम् व्याप्तिग्रहः परेणापि स्वीकरणीयो न चाऽनुमानमन्तराव्यभिचारशङ्काऽपीति दर्शितम् अन्यथानुपपन्नतामात्रस्य सद्धेतुलक्षणस्य सतर्कस्य न चार्वाकशङ्काभीतिरिति दर्शितम् प्रत्यक्षादितो न व्याप्तिग्रहः किन्तूहप्रमाणादिति दर्शितम् शब्दवृत्तेगौणत्वेऽप्यबाधितत्वादनुमानस्य प्रामाण्यं निष्टङ्गितम् पक्षधर्मताया अनुमित्यनङ्गत्वेन पक्षप्रयोगस्य गौणत्वादिविकल्पनमनवसरोपहतमेवेति दर्शितम् पक्षधर्मताया अनुमित्यनङ्गत्वं व्यवस्थापितम् सामान्यविशेषोभयात्मकस्य साध्यत्वेन न चार्वाकदोषावकाश इति दर्शितम् अनुमितेः सम्भावनात्वे तत्र संवादाभिमानात् प्रामाण्याभिमानस्याऽसम्भवः प्रदर्शितोऽनुमितेरावश्यकता च दर्शिता सम्भावनायां प्रमात्वस्य खसंविदितत्वासम्भवः प्रदर्शितः सामान्यस्य सत्त्वं व्यवस्थाप्य तद्विषयत्वेनाऽनुमानस्य प्रामाण्यं दर्शितम् चार्वाकमते संशयात्मिकायाः सम्भावनाया उत्पत्त्यसम्भव उत्पादितः अनुमितेः स्मृतित्वमपाकृतम् असत्ख्यातिं निरस्याऽनुमितित्वस्य तदुपनीतत्वं निराकृत्य प्रत्यक्षत्वस्याडसत्त्वमापादितं च सविकल्पस्याऽप्रमात्वे प्रत्यक्षत्वस्याऽसिद्धिरुपदर्शिता अनुमितित्वस्य मानसत्वव्याप्यत्वमपाकृतम् आत्मत्वजातेहगतत्वे चाक्षुषत्वप्रसञ्जनम् आत्मत्वस्य देहगतत्वे संयोगसन्निकर्षाकल्पनलाघवस्य स्वमतेन न्यायमतेन च खण्डनम वृश्चिक दृष्टान्तेन ज्ञानस्य विजातीयहेतुभवत्वेऽप्येक जात्यमित्यस्य खण्डनम् अभ्यासस्यैवैकस्य ज्ञानसामान्ये हेतुत्वं व्यवस्थापितम् देहवृद्ध्या नियमेन चैतन्यवृद्धेदेहविकाराच्चैतन्यविकारस्य च खण्डनम् देहस्य चैतन्ये स्मृत्यनुपपत्तिरुपपादिता कार्मणशरीरसिद्धिरुपदर्शिता बालस्य स्तन्यपाने प्रवृत्तिः पूर्वभवसंस्काराधीनैव न तु स्वभावादित्युपपादितम् कार्यकारणभावव्यवस्थापनम् त्रित्वादिदृष्टान्तेन प्रत्येकावृत्तेरपि चैतन्यस्य भूतसमुदायवृत्तित्वमित्यस्य खण्डनम् देहे चैतन्यस्य व्यासज्यवृत्तित्वादिविकल्पनेन खण्डनम् मृतशरीरे प्राणाभावाच्चैतन्याभाव इत्यस्य खण्डनम् मृतशरीरे चार्वाकमते चैतन्यापत्तेदृढीकरणम् व्याप्तिं विना प्रसङ्गस्याऽपि न प्रवृत्तिरिति दर्शितम्
६३८-६४०
६४१ ६४२-६४६
६४७
६४८-६५० ६५१-६५२ ६५३-६५५ ६५६-६५८ ६५९-६६० ६६१-६६२ ६६३-६६८ ६६९-६७१ ६७२-६७५ ६७६-६७७ ६७८-६७९ ६८०-६८३
६८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org