SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ जैनराद्धान्तेऽपीश्वरस्याऽभ्युपगतत्वेन तत्खण्डनं कर्तृत्वखण्डनपरमित्युपदर्शितम् ५४७ तीर्थङ्करे तीर्थकृत्त्वमुपपादितम् ५४८-५४९ कर्मणः पौद्गलिकत्वमुपदर्शितम् ५५० चार्वाकमतोपवर्णनम् तत्र न जीवः स्वर्गादिगामी देहव्यतिरिक्तोऽस्ति न वा परलोकः न च प्रत्यक्षभिन्नं मानमित्याद्युपदर्शितम् ५५२-५५३ भूतस्यैव चैतन्यं सदृष्टान्तमुपवर्णितम् ५५४-५५५ प्रत्यक्षाभावादात्मनोऽसिद्धिरुपदर्शिता अहम्प्रतीतेः शरीरविषयकत्वव्यवस्थापनम् आत्मनि न लिङ्गं नाऽपि व्याप्तिग्रहस्तदुपायतर्कादिसम्भव इत्यनुमानीभाव आवेदितः ५५८-५६२ गौणत्वतोऽनुमानस्याऽप्रामाण्यमुपदर्शितम् ५६३-५६४ सामान्यस्य विशेषस्य तदुभयस्य च साध्यत्वं निराकृतम् ५६५-५६६ अनुमानस्य सम्भावनात्वस्मृतित्वे दर्शिते ५६७ अनुमितित्वस्याऽसत्ख्यात्या भानमुपदर्शितम् ५६८ अनुमितित्वस्य मानसत्वव्याप्यत्वं व्यवस्थापितम् ५६९-५७० साडूर्यस्याडबाधकत्वत आत्मत्वजातेहगतत्वमुपपादितम् शरीरस्याऽऽत्मत्वे संयोगसन्निकर्षाकल्पनलाघव उपदर्शितः ५७२ ज्ञानरय विभिन्नजातीयकारणप्रभवत्वं वृश्चिकदृष्टान्तेनोपपादितम ५७३-५७४ ज्ञानादेः शरीरधर्मत्वे युक्त्युपदर्शनम् बालस्य स्तन्यपाने प्रवृत्तिः स्वभावात् सदृष्टान्तमुपवर्णिता ५७६-५७७ कार्यकारणभावस्याऽसत्त्वमुपदर्शितम् ५७८ भूतेषु प्रत्येकं चैतन्यस्याऽसत्त्वेऽपि तत्समुदायविशेषे सत्त्वमुपपादितम् ५७९-५८० मृतशरीरे चैतन्याभावे हेतूपदर्शनम् आत्मादेः साधकबाधकप्रमाणयोरसत्त्वेऽपि तन्निषेधकबृहस्पतिसूत्राणामापादनपरतयोपपादनम् ५८२-५८४ चार्वाकमतखण्डनम् तत्राऽनुमानानभ्युपगमे चार्वाकस्य परगताज्ञानादेः परगतस्वर्गाद्यभ्युपगमस्य च ज्ञानं दुश्शक्यमिति दर्शितम् ५८६-५८७ सत्त्वस्य प्रत्यक्षविषयत्वेन व्याप्तावनुमानस्याऽव्याप्तावात्मनश्च सिद्धिरुपदर्शिता ५८८-५८९ मेयव्यवस्थाया मानेन व्याप्तावनुमानस्याऽव्याप्तौ शशशृङ्गादे: प्रमेयत्वस्य चाऽऽपादनम् ५९० आत्मस्वादृष्टेर्निखिलादृष्टेडिभावोपगमे दोषप्रदर्शनम् ५९१-५९३ लोक सिद्धानुमानाभ्युपगमे तदविशेषात् परलोकाद्यनुमानाभ्युपगमोऽपीति दर्शितम् ५९४ प्रत्यक्षे प्रामाण्याभ्युपगमे तत्साधकतयाऽनुमानाभ्युपगमोऽपीति दर्शितम् ५९५ आप्तागमस्य प्रामाण्यं व्यवस्थापितम् ५९६ स्वर्गादिसिद्धिरावेदिता आगमप्रामाण्याभ्युपगमश्चार्वाक स्याऽऽवश्यक: ५९८-६०० देहस्य चैतन्यमपाकृतं भूतव्यतिरिक्तत्वादिविकल्पनेन ६०१-६०२ मोदकादेः कथञ्चिद्धविर्गुडाद्यभिन्नत्वम् ६०३-६०४ 16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy