SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ५०१ ५०३ ५०७ अदृष्टस्य कारणत्वमपि शक्त्यैवेति न ततोऽप्यात्मविभुत्वमित्युपपादितम् ४९०-४९३ कारणत्वस्य शक्तयात्मकत्वमुपवर्णितम् ४९४ विभुवादे गौरवोपदर्शनम् ४९५-४९८ अरवसंविदितज्ञानवादिनी नैयायिक स्य न ज्ञानसिद्धिर्न वा विभोरात्मनरतत्तच्छरीरनियमसिद्धिर्न वाऽदृष्टात्मनः रवस्वामिभावनियमसिद्धिरिति दर्शितम्, ईश्वरवादारम्भरतत्र सर्वाधिष्ठायकतयेश्वरमङ्गीकुर्वतो नैयायिकस्य पूर्वपक्षः ४९९ ईश्वरानुमानस्य कार्यं सकर्तृकमित्यस्योपदर्शनम् ५०० ईश्वरस्य नित्यत्वविभुत्वे, तज्ज्ञानस्य नित्यत्वसर्वविषयत्वे चोपदर्शिते तदुक्तागमस्य तत्र प्रामाण्यं तत्प्रतिक्षेपकानुमानाप्रवृत्तिश्चेति दर्शितम् ५०२ ईश्वरकर्तृत्वखण्डनम् तवाऽचेतनं चेतनसव्यपेक्षमेव कार्यजनकमित्यस्य खण्डनम् ५०४ कार्यसामान्यस्य कारणसामान्येनैव व्याप्तिर्न तु कषेति दर्शितम् ५०५ कर्तुः कार्यविशेषेण व्याप्तिर्दर्शिता ५०६ इन्द्रमूओं नरकर्तृकत्वापादनप्रतिबन्या कार्यमा सकर्तृकत्वनियमरयोन्मूलनम् शरीररहितस्य कर्तुरुपगमो निराकृतः ५०८ कार्यत्वरय कारणजन्यत्वादिसाधकत्वमेव नेश्वरजन्यत्वसाधकत्वमित्यत्र युक्तिरुद्घाटिता ५०९ कार्यत्वहेतावसिद्धयाधुपदर्शनम् ५१० कार्यत्वसाधकरय सावयवत्वस्य खण्डनम् ज्ञानत्वेन साम्येऽप्यस्मदादिज्ञानविलक्षणमीश्वरज्ञानं नित्यत्वस्वसंचिदितत्वादिनाऽभ्युपगच्छतो नैयायिकरय क्षित्यादिकमप्यकर्तृकत्वेन घटादिविलक्षणमस्त्विति दर्शितम् ५१२-५१४ ईश्वरज्ञानस्य सर्वगतत्वापादनम् ५१५-५१७ कर्तृत्वस्वरूपपर्यालोचनेन दोषोपदर्शनम ५१८-५१९ कर्तुः सकलजनकावगतिमत्वस्याऽपाकरणेन तादृशेश्वरस्याऽसिद्ध्युपदर्शनम् ५२०-५२१ सामान्यतः कार्येण सहाऽनुविधानाभावाच्छरीरस्येव कर्तुरकारणत्वमुपदर्शितम् ५२२ व्यतिरेकाभावान्नेश्वरस्य कारणत्वमित्युपदर्शितम् ५२३-५२४ सर्वदा सर्वकार्यजननप्रसङ्ग ईश्वरकर्तृवादे दर्शितः ५२५ सहकार्यन्तरापेक्षयेश्वरस्य कर्तृत्वमित्यस्य खण्डनम् ५२६-५३१ प्रयोजनाभावादीश्वरस्य प्रपञ्चकरणप्रवृत्त्यनुपपत्त्युपदर्शनम् कारुण्यक्रीडादित ईश्वरप्रवृत्तेरपाकरणम् ५३३-५३४ धर्माद्यपेक्ष्येश्वरस्य विचित्रसृष्टौ स्वातव्यहानिः स्वातव्ये वा सुखिमात्रसज्जननमित्युपदर्शितम् ५३५-५३६ स्वसन्ततौ पापं मोत्पादयतु ज्ञानमुत्पाद्यैव वा तं विनाशयतु तेनाऽपि कारुण्यमीश्वरे भविष्यतीत्यर्थस्योपदर्शनम् ५३७-५३८ दण्डादिकारित्वे ईश्वरस्य नृपसाम्यं पराभिप्रेतं दृष्टान्तदाान्तिकयो।लक्षण्यप्रदर्शनेनाऽपाकृतम् ५३९-५४१ ईश्वरस्य धर्माद्यधिष्ठायकत्वापाकरणम् ५४२ क्षेत्रज्ञाधिष्ठायकत्वेनेश्वरसिद्धिराशङ्कय निराकृता ५४३-५४४ धर्म्यसिद्धेरदोषत्वेन विकल्पतो धर्मिसिद्ध्या चेश्वरे शरीरित्वादिप्रसङ्गस्योपपादनम् ५४५-५४६ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy