SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञानस्य प्रत्यक्षत्वं निष्टडितम् ४३०-४३१ अभ्यासाज्ज्ञाने प्रकर्षनिष्ठा सदृष्टान्तमुपवर्णिता ४३२ सर्वज्ञस्य भ्रान्तिज्ञत्वेऽपि न भ्रान्तत्वमिति व्यवस्थापितम ४३३-४३४ सर्वज्ञे प्रत्यक्षानुमानवाधयोरुद्धारः ४३५ सर्वज्ञेऽनुमानबाधरय जैमिन्यादौ मीमांसकत्वादेरनुमानवाधप्रतिवन्द्याऽपाकरणम् ४३६-४३७ सर्वज्ञस्य स्वसमकालिकादिभिनित्वं सदृष्टान्तमुपपादित ४३८-४३९ उपमानस्य सर्वज्ञबाधकत्वमपहस्तितम् ४४० परदुःखसाक्षात्करणेऽपि सर्वज्ञस्य न दुःखित्वमित्युपदर्शितम् ४४१ मीमांसकलक्षणलक्षितस्य प्रमाणस्य निराकरणम् ४४२-४४९ भट्टाभ्युपगतज्ञातताया अपाकरणम् ४५०-४५४ भट्टमते जप्तेर्जानरूपव्यापारानुमापकत्वस्य खण्डनम् ४५५-४५६ प्राभाकरस्य भ्रमस्थले विवेकाख्यातिमभ्युपच्छतो मतं निराकृतम् ४५७-४५९ प्रामाण्यस्य ज्ञप्ताविव कार्येऽपि परतरत्वं व्यवस्थापितम् ४६० वेदान्तिमतखण्डनम् ४६१-४६२ तदभिमतस्याऽऽविद्यकत्वस्याऽपाकरणम् ४६३-४६४ मिथ्यात्वसाधकं न किमपि प्रमाणमित्युपदर्शितम् ४६५ मिथ्यात्वसाधकानुमानस्य तत्साधक दृश्यत्वादेरपाकरणेन खण्डनम् ४६६-४६८ शब्दस्य मिथ्यात्वसाधकत्वं खण्डितम् ४६९ जगतो ब्रह्मात्मकत्वस्य खण्डनम् ४७०-४७१ उत्पादव्ययधौव्यरूपायां सत्तायां मायेति नामान्तरकरणं परस्येति दर्शितम् ४७२-४७३ स्वप्रकाशे ब्रह्मणि अविद्याया असम्भव उपर्शितः ४७४ नियुक्तिकवैदान्तिप्रक्रियाश्रयणस्याऽयुक्तत्वमावेदितम् न्यायमतखण्डनम् ४७६ तत्र तन्मतसिद्धानां प्रमातृप्रमातत्सम्बन्धानामप्रामाणिकत्वमुपदर्शितम् ४७७ आत्मनि नित्यत्वपरममहत्त्वयोरपाकरणम् ४७८ आत्मनि स्वदेहसमानमानावगाहिप्रत्यक्षस्य परममहत्परिमाणबाधकत्वमुपदर्शितम् ४७९ आत्मनोऽपकृष्टपरिमाणत्वेऽपि न जन्यत्वापत्तिरित्युपपादितम् ४८० आत्मनस्तत्परिमाणस्य च कथञ्चिज्जन्यत्वं प्रसाधितम् ४८१ आत्मनः स्वदेहसमानमानत्वे देहावयवखण्डनवृद्ध्यादिना तद्देशखण्डनवृद्धयादिप्रसअनस्येष्टापत्त्या परिहरणम् ४८२ आत्मप्रदेशस्य खण्डितशरीरावयवप्रवेशे युक्तिरुपदर्शिता ४८३ अपकृष्टपरिमाणत्वेनाऽऽत्मनः सावयवत्वादिप्रसङ्गरयेष्टापत्त्या परिहरणम् आरम्भकसंयोगनाशाद् द्रव्यनाश इति न्यायमतस्याऽपाकरणम् आत्मनि देहसमानमानत्वेऽनुमानं दर्शितम् ४८६ नित्यविभ्वात्मवादे बन्धाद्यनुपपत्तिरुपदर्शिता ४८७ अदृष्टस्य सर्वकार्यकारणत्वानुरोधेनाऽऽत्मनो विभुत्वाभ्युपगमस्याऽपाकरणम् ४८८-४८९ ४८४ ४८५ 14 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy