SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ३७८ ३७९-३८१ રૂ૮૨ ३८३ ३८४-३८५ ३८६-३८७ ३८८-३८९ ३९० ३९१ स्मर्यमाणकर्तृकत्वाद् बौद्धागमादिवद् वेदे पौरुषेयत्वव्यवस्थापनम् सिद्धार्थकस्य वचनस्य न प्रामाण्यमित्याशङ्कय निराकृतम् सिद्धार्थात् कर्तुरस्मरणे बौद्धागमादेरपौरुषेयत्वापादनम् सर्वज्ञविचार: तत्र वक्तृत्वत: सर्वज्ञत्वाभावसाधनस्य खण्डनम् आगमात्मक कार्यविशेषेण सर्वज्ञसिद्धिरुपदर्शिता सर्वज्ञे रागादेरात्यन्तिकः क्षयः प्रसाधितः मीमांसकस्य सर्वज्ञानभ्युपगन्तुः पूर्वपक्षः तत्र सर्वज्ञे प्रत्यक्षप्रमाणाभाव उपदर्शितः सर्वज्ञेऽनुमानोपमानयोरभाव उपदर्शितः सर्वज्ञ आगमप्रमाणस्याऽपाकरणम् सर्वज्ञः समानकालिकैभिन्नकालिकैश्च ज्ञातुभशक्योऽर्थापत्तिरपि न तत्र प्रवर्तते इत्युपदर्शितम् अभावप्रमाणादपि न सर्वज्ञसिद्धिरिति दर्शितम् सर्वज्ञानस्योत्पत्त्यसम्भवः, तत्रेन्द्रियस्य तदुत्पादकत्वखण्डनम् सर्वज्ञानस्य नेत्रादिजन्यत्वे प्रतिनियतविषयत्वमेव स्यादित्युपपादितम् सर्वज्ञानस्य मनसाऽप्युपपत्तिरपाकृता सर्वज्ञानस्याउलौकिकसन्निकर्षजत्वमपाकृतम् सर्वज्ञानस्य लिङ्गादुत्पतिरपाकृता लिङ्गजन्यज्ञानवतः सर्वज्ञत्वमपहरिततम् सर्वज्ञानस्योपमानादुत्पत्तिरपाकृता आगमस्य सर्वज्ञानजनकत्वमपाकृतम् सर्वज्ञानस्यार्थापत्त्योत्पत्तिः पराकृता सर्वज्ञानस्याऽभ्यासजन्यत्वमपाकृतम् सर्वज्ञस्य भ्रान्तिज्ञत्वाद् भ्रान्तत्वापादनम् सर्वज्ञानुमाने प्रत्यक्षानुमानबाधोपदर्शनम् सर्वज्ञत्वाद्यभावसाधकानामनुमानानामुपदर्शनम् सर्वज्ञानुमाने उपमानबाधोपदर्शनम् सर्वज्ञानुमाने आगमबाधोपदर्शनम् सर्वज्ञानुमाने अभावप्रमाणबाधोपदर्शनम् सर्वज्ञे कीटादिज्ञानस्य वैयर्थ्यमुपदर्शितम् परदुःखं साक्षात्कुर्वतः सर्वज्ञस्य दुःखित्वापादनम् मीमांसकमतखण्डनम् तत्र प्रत्यक्षतत्पूर्वकानुमानयोः सर्वज्ञत्वसाधकत्वखण्डनस्येष्टापत्त्या परिहार: सर्वज्ञानसाधकानि सामान्यतोदृष्टानुमानानि दर्शितानि आगमस्य सर्वज्ञसाधकत्वं व्यवस्थापितम् ३९२ ३९३-३९५ ३९६-३९७ ३९८ ३९९ ४००-४०२ ४०३ ४०४-४०५ ४०६ ४०७-४०८ ४०९ ४१० ४११ ४१२-४१३ ४१४ ४१५ ४१६-४१७ ४१८ ४१९ ४२० ४२१ ४२२ ४२३ ४२४ ४२५-४२८ ४२९ 13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy