SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ३३२ ३३३ ३३८ जैनमते प्रामाण्याप्रामाण्ययोरुत्पत्तौ परतस्त्वं, ज्ञप्तौ स्वतस्त्वं परतरत्वं च, मीमांसककापिलयोश्च प्रमात्वमुत्पत्तिज्ञप्तिफलेषु स्वत इति दर्शितम् ३३० वेदान्तिनये प्रमात्वस्य स्वतस्त्वं, न्यायनये प्रामाण्याप्रामाण्ययोः परतस्त्वं, बौद्धमतेऽपि तथैवार्थांशमवलम्ब्येति दर्शितम् ३३१ उपदर्शितेष्वेकान्तत्वमानं जैनबाध्यमित्युपदर्शितम् मीमांसकमतोन्मूलनाय प्रामाण्ये गुणजन्यमसाधकमनुमानमुपदर्शितम् मीमांसकसम्मतस्य प्रत्यक्षे गुणबाधकत्वस्य दोषबाधकत्वापत्तिप्रतिबन्धाऽपाकरणम् ३३४ शक्तिरूपप्रमात्वस्य स्वतस्त्वं शक्तिरूपाप्रमात्वस्वतस्त्वप्रतिबन्धाऽपाकृतम् प्रमात्वस्य कारणागतत्वात स्वतस्त्वमित्यस्य ज्ञानत्वभ्रमत्वयोस्तत्त्वापत्तिप्रतिबन्धाऽपाकरणम शक्तिशक्तिरेककारणकत्वं सदृष्टान्तमुपदर्शितम् प्रमायां दोषाभावस्य कारणत्वेऽप्यतिरिक्तभावाजन्यत्वेन स्वतस्त्वमित्यस्य खण्डनम् दोषस्य गुणाभावरूपत्वेन भ्रमस्यैव स्वतस्त्वमिति मीमांसकमते दोषप्रदर्शनम् ३३९ गुणदोषयोः समानमानत्वमुपदर्शितम् ३४० प्रमात्वस्यौत्सर्गिकत्वमपाकृतम् ३४१ प्रमात्वस्यौत्सर्गिकत्वं प्रतिबन्धाऽऽपादितम ३४२-३४३ प्रामाण्यस्य जनकज्ञाने ज्ञप्तिः परत उपदर्शिता ३४४ प्रामाण्यरयाऽर्थक्रियाज्ञाने ज्ञप्ति जिनमत उपपाद्याऽनवस्था परिहृता ३४५ प्रामाण्यरय स्वतो ज्ञप्तौ संशयानुपपत्तिरुपदर्शिता ३४६ प्रामाण्यस्य जैनमते कथञ्चिज्ज्ञानस्वरूपत्वेऽपि तदंशे क्षयोपशमविशेषाभावान्न स्वसंविदितेन ज्ञानेन पूर्वं ग्रहणमिति दर्शितम् ३४७ केवलज्ञाने प्रामाण्यस्य स्वत एव ग्रहणमुपदर्शितम् ३४८ प्रामाण्यस्य ज्ञप्तौ संवादित्वाद्यपेक्षामनङ्गीकुर्वतो मीमांसकस्य बुद्धागमोऽपि प्रमाणं स्यादिति दर्शितम् ३४९ बाधिक बोधकत्वेन बुद्धागमस्याऽप्रामाण्ये बाधाभावस्य प्रामाण्यसाधकमिति दर्शितम ३५० बाधाभावस्य तन्मते संवादितादौ पर्यवज्ञानं दर्शितम् स्वागमे नित्यत्वतः प्रामाण्यमिति मीमांसकाभ्युपगमस्य खण्डनम् ३५२ दोषमुक्त पुरुषापलापतो वेदे प्रामाण्याभ्युपगमेऽप्रामाण्यमेव ततः स्यादित्यावेदितम् ३५३-३५४ एकान्तेन नित्यत्वस्यानित्यत्वस्य चाऽभाव उपदर्शितः शब्दानां ध्वनिव्यङ्गयत्वं मीमांसकसम्मतमपाकृतम् ३५६-३६१ शब्दाप्रत्यक्षनिमित्ततया वायूनामावरणत्वकल्पनमपाकृतम् ३६२-३६६ नित्ये शब्दे क्रमासम्भवप्रदर्शनम् ३६७-३६८ पौगलिकस्याऽपि शब्दस्य मध्यदेशाविनाशश्रुतिप्राप्त्योरुपपादनं सदृष्टान्तम् ३६९-३७० अनित्ये शब्दे परस्य शक्तिग्रहाद्यसम्भवाशङ्कोदाव्य पराकृता ३७१-३७३ जातिशक्ति वादं व्यक्तिशक्तिवादं चापाकृत्य स्वसिद्धान्तितसामान्यविशेषोभयात्मकवस्तुशक्तिवादस्योपदर्शनम् ३७४-३७५ सामान्यविशेषोभयात्मकस्य शब्दस्य शक्तत्वव्यवस्थापनम् ३७६ नित्यत्वेन वेदे दोषाभावादप्रामाण्याभाव इत्यस्य तथैव गणाभावात् प्रामाण्याभाव इति प्रतिबन्धाऽपाकरणम ३७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy