SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ८२९ ८३० तत्र दोषा अपि स्याद्वादानभ्युपगमेन सिद्धयन्तीति दर्शितम् केवलस्याऽसामानाधिकरण्यस्य विरोधलक्षणत्वे दोषोपदर्शनम् देशकालाद्यवच्छेदकगर्भस्य विरोधत्वे तु नोक्तदोषावकाश इति दर्शितः धर्मस्य विरोधलक्षणे प्रवेशो नैयायिक स्याडपीष्ट इत्युपपादितम् ८३२-८३४ अभेदे आधाराधेयभावो वैशेषिकस्याऽपीष्ट इति दर्शितम् ८३५ भेदरयाऽव्याप्यवृत्तित्वमभ्युपगच्छता शिरोमणिना भेदाभेदविरोधलक्षणे व्यवच्छेदक प्रवेश आश्रयणीय इत्युपदर्थ्य ततो भेदविरोधलक्षणे नाऽवच्छेदक प्रवेश इत्यस्य खण्डनम् ८३६-८३९ लक्षणभेदो यथा लक्ष्यभेदात् तथा नयप्रमाणविभेदतोऽपीति विरोधलक्षणेऽवच्छेदकप्रवेशो नयान्माउस्तु प्रमाणात् तु स्यादेवेति दर्शितम ८४०-८४१ भेदस्वरूपे एकान्तस्याद्वादयोर्विशेष उपदर्शितः ८४२ भिन्नाश्रितत्वलक्षणविरोधशालिधर्मद्वयाध्यासाद् धर्मिभेदसाधनेऽन्योन्याश्रयदोषप्रदर्शनम् ८४३ आधारभेदमननमन्तरैव विरोधसिद्धौ न ततो धर्मिभेदसिद्धिरिति दर्शितम् ८४४ बौद्धखण्डनायोक्तप्रकारस्य नैयायिकाश्रयणीयत्वं दर्शितम् न्यायमते कालभेदेनैकत्र परिमाणद्वयापत्तिबौद्धोक्ता दर्शिता ८४६ तत्र परिमाणस्याऽऽश्रयनाशैकनाश्यत्वं न्यायाभिमतमपाकृतम् ८४७-८५० आश्रयाविनाशेऽप्यवगाहनाविशेषबलात् पूर्वपरिमाणस्योत्तरपरिमाणरूपतया परिणमनं सदृष्टान्तमुपपादितम् ८५१-८५३ अनवयवसंयोगतो न परिमाणभेद इति न्यायमतस्याऽपाकरणम् ८५४-८५५ रक्तादीनामपि पाकेन रक्ततरादिभावेन परिणमनमेव, न सर्वथा विनाश इत्युपपादितम ८५६-८५७ कथञ्चिद्भेदाभेदाभ्युपगम एव नैयायिकस्य बौद्धोक्तदोषान्मुक्तिरिति दर्शितम् ८५८ स्याद्वादप्रभावोपवर्णनम ८५९ स्याद्वादस्य सकलागमवैशिष्ट्याधुपवर्णनम् वेदान्त्यादीनामेकान्तत्वाग्रहनिवृत्तौ स्याद्वादिमित्रत्वमुपदर्शितम् सङ्ग्रहनयाभ्युपगन्तृत्वेन स्याद्वादिनो वेदान्तिमैत्र्यमुपदर्शितम् ८६२ स्याद्वादिनो योगाचारेण माध्यमिकेन सौत्रान्तिकेन च सख्यमुपपादितम् ८६३-८६५ नैयायिकरय स्वमित्रत्वमुपदर्शितम् ८६६ व्यवहारनयाभ्युपगन्तृत्वेन चार्वाकसख्यमुपदर्शितम् ८६७ स्याद्वादिन एकरिमन्ननन्तधर्मोपगमो नियतावच्छेदकापेक्षयैवेति दर्शितम् ८६८ मुक्तेः कथञ्चिद् बन्धत्वं प्रमाया भ्रमत्वं तीर्थङ्करस्यापि पूर्वावस्थामाश्रित्य भ्रान्तत्वमिति दर्शितम् ८६९-८७१ स्याद्बादतानालिङ्गने देशेन देशदलनं न तु स्याद्वादतायामिति दर्शितम् ८७२ स्याद्वादे रागादीनां विरुद्धगुणानन्वितत्वमुपदर्शितम् स्याद्वादिसम्मतप्रमाणस्य परापादितस्य संशयत्वस्याऽपाकरणं विरोधाभानोपपादनेन ८७४-८७६ अव्याप्यवृत्तित्वज्ञानस्य विरोधभानप्रतिबन्धकत्वमुपपादितम् ८७७-८७८ रत्नकोशकारमताश्रयणेन शब्दादितः संशयस्य सम्भवेऽपि न स्याद्वादवाक्यात् तत्सम्भव इति दर्शितम् ८७९-८८१ प्रमाणेऽनेकप्रकारतानिरूपिताया एकस्या विशेष्यताया अभावादपि न संशयत्वमिति दर्शितम् ૮૮૨ अनवस्थादिदोषाणां स्याद्वादतत्त्वे दोषत्वाभावेऽपि एकान्ततत्त्वे दोषत्वमेवेति दर्शितम् ૮૮રૂ C0 ८७३ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy