SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अनवस्थादिदोषाणां नयेष्वेकान्तताया उन्मूलनतो व्यवस्थापकत्वमपीति दर्शितम् हेतूनामपि यदा यस्य प्राधान्येन स्थापकत्वं तदैव न तस्य गुणतः स्यादिति खण्डकत्वं स्याद्वादिनोऽनुगुणमेवेति दर्शितम् एकावच्छेदेन विरुद्धधर्मघटनैकत्र न स्याद्रादिनोऽभिमतेति भिन्नावच्छेदेनैकं प्रति साधकत्वबाधकत्वेऽभिमते एवैकस्येति दर्शितम् स्याद्वादे नयाश्रयणेन स्याद्वाद उपदर्शितः वादे एकान्तवादिनो जयाभावो न स्याद्धादिन इति दर्शितम् विरोधाभावेन प्रमाणस्य प्रमातृस्वरूपत्वं प्रमारूपत्वं च नयभेदेन निगमितम् एकस्मिन् ज्ञाने प्रमात्वप्रमाणत्वप्रमातृत्वान्युपपादितानि नयस्य प्रमाणाद् भेदे युक्तिरुपदर्शिता नये प्रमाणलक्षणातिव्याप्तेरुद्धरणम् केवलज्ञानस्यैव मुख्यतः प्रमाणत्वं प्रमात्वं चेति दर्शितम् मत्यादीनां गुणतः प्रमात्वं प्रथममुपदर्श्य मुख्यतः प्रमात्वमुपपादितम् प्रमायां भेदांशगोचरत्वेन नयत्वमपीति दर्शितम् मानस्य नयसमूहत्वोक्तेराशय उपदर्शितः मानस्य दुर्नयवचनानामुपदर्शनम् चार्वाक बौद्धवैशेषिकादीनां प्रत्यक्षाद्येकद्वित्र्यादिप्रमाणाभ्युपगमप्रकार उपदर्शितः जैनमते प्रत्यक्षपरोक्षभेदेन प्रमाणद्वैविध्यं प्रत्यक्षलक्षणं च दर्शितम् सांव्यवहारिक पारमार्थिकाभ्यां प्रत्यक्षद्वैविध्यमुपदर्शितम् पारमार्थिकस्य सकलविकलभेदेन द्वैविध्यं केवलज्ञानं सकलमिति च दर्शितम् केवलस्य ज्ञानदर्शनाभ्यां द्वैविध्यं तदुत्पत्त्यादि च दर्शितम् ज्ञानदर्शनयोर्यौगपद्यं क्रमोत्थत्वं यौगपद्यं च मल्लवादिजिनभद्रगणिक्षमाश्रमणसिद्धसेनदिवाकरमतभेदेन दर्शितम् तत्र यौगपद्याभ्युपगन्तुर्मल्लवादिन आशय उपवर्णितः जिनभद्रगणिक्षमाश्रमणमतं तद्भाष्यादितोऽवसेयमिति दर्शितम् ऐक्याभ्युपगन्तुर्सिद्धसेनदिवाकरस्य मतमुपपादितम् विकलपारमार्थिक प्रत्यक्षनिरूपणम् तत्र अवधिज्ञाननिरूपणम् तस्य भवप्रत्ययत्वं गुणप्रत्ययत्वं चोपदर्शितम् तत्र छायातमःप्रभृतीनां पौगलिकत्वमुपदर्शितम् रूपादीनां चतुर्णां पुद्गलमात्रे सत्त्वं व्यवस्थापितम् पृथिव्यादिपरमाणुभ्यः पुद्गलैकजातीयेभ्यो शक्ति प्रभावाद् भूम्यादिविचित्रकार्यजनिरुपपादिता शक्तिविचारः तत्र मीमांसकस्य शक्त्यभ्युपगमप्रकार उपदर्शितः शक्तचनभ्युपगन्तुर्नैयायिकस्य मतमुपवर्णितम् Jain Education International 21 For Private & Personal Use Only ८८४ ८८५-८८६ ८८७-८८८ ૮૮૬ ८९० ८९१ ८९२-८९३ ८९४ ८९५ ८९६-८९७ ८९८-९०० ९०१ ९०२-९०३ ९०४ ९०५-९०६ ९०७ ९०८ ९०९ १०-९११ ९१२-९१३ ९१४-९१८ १९ ९२०-९२३ ९२४ ९२५ ९२६ ९२७-९२८ ९२९ ९३०-९३१ ९३२ ९३३ ९३४-९३५ www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy