SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ९५५ ९५७ ९६३ एकान्तवादिनो मीमांसकरयाऽतिरिक्तशक्तिपक्षे गौरवमुपदर्शितम् ९३६ न्यायमते तृणादिजन्येषु वहिषु वैजात्यकल्पनमुपदर्य शक्तयभ्युपगन्तुमीमांसकमते तदकल्पनलाघवमुपदर्शितम् ९३७-९३८ शक्तिपक्षे सहकारिनियमानुपपत्तितो वैजात्यकल्पनस्य ज्यायरत्वमिति न्यायमतं दर्शितम् ९३९ कारणतायाः सावच्छिन्नत्वमुपपाद्य शक्तेस्तदवच्छेदकत्वं नाऽन्योन्याश्रयादिति न्यायमतमावेदितम् ९४०-९४२ मीमांसकाभिमताया शक्तेः स्वतः स्वाश्रयकारणकलापात् तदन्यस्माद् वोत्पत्तिरिति विकल्प्य न्यायनयेन खण्डनं तस्य च वेदान्तमतेऽप्यतिदेशः ९४३-९४७ न्यायोक्तशक्तिखण्डकदोषाणां न जैनाभ्युपगतशक्तौ स्वरुपसहकारिरुपायामवकाश इति दर्शितम् ९४८ शक्तेः कारणतारूपत्वं स्वरूपशक्ते: स्वरूपं च दर्शितम् ९४९ सहकारिशक्तिनिरूपणम् ९५० उक्तशक्तयोर्वचनान्तरेण परस्याऽप्युपगम इति दर्शितम् ९५१ प्रतिबन्धकतायाः शक्तेः स्वरुपसहकारिभ्यां तद्वैविध्यस्य च प्रदर्शनम् ९५२-९५३ मण्यादिसमवधानाद् वह्नौ दाहानुकूलशक्तेर्नाशः, तदनुकूलशक्ति बलाच्च पुनरतदुद्गव इति दर्शितम् ९५४ मण्यादिभावे दाहानुकूलशक्तेरुद्भवेऽपि न दाह इत्यत्र हेतुरुपदर्शितः उत्तेजकरहितस्य मणेः शक्तिनाशकत्वं दर्शितम् ९५६ शक्तिरूपायाः कारणताया नाऽवच्छेदकापेक्षेति दर्शितम् हेतुत्वस्य शक्त्यतिरिक्तस्य नैयायिकाद्यभिप्रेतस्य खण्डनम् ९५८-९६२ जैनशक्तिवादे न वह्नौ वैजात्यकल्पनं न वा मीमांसकमताविशेष इति दर्शितम् शक्तिरूपहेतुत्वग्रहोपायप्रदर्शनम् ९६४ कारणतावच्छेदकतया पराभिप्रेतानां तद्व्यञ्जकत्वं दर्शितम् तृणादीनामन्वयमात्रादेव जनकत्वमिति व्यवस्थाप्य तस्य जैनं प्रत्यनुगुणत्वं मीमांसकं च प्रति दोषत्वं दर्शितम् ९६६-९६८ पूर्वप्रदर्शितान्योन्याश्रयादिदोषोऽपि न जैनमते इत्युपदिष्टम् ९६९ नैयायिकाभ्युपगतस्य वहृर्वह्नित्वेन दाहं प्रति कारणत्वस्य खण्डनम् ९७०-९७२ नैयायिकसम्मतस्य प्रतिबन्धकाभावकारणत्वस्योन्मूलनम् ९७३-९७४ तक प्रतिबन्धककालेऽप्यन्यप्रतिबन्धकाभावाद् दाह आपादितः ९७५-९७६ प्रतिबन्धकाभावानां कूटत्वेन कारणत्वमाशङ्कय प्रतिक्षिप्तम् ९७७-९८२ प्रतिबन्धकाभावीयप्रतियोगितायां सम्बन्धावच्छिन्नत्वप्रवेशाप्रवेशयोर्दोषोपदर्शनम् ९८३-९८७ प्रतिबन्धकाभावीयप्रतियोगितायां धर्मावच्छिन्नत्वनिवेशस्याऽऽवश्यकत्वमुपदर्य प्रतिबन्धकध्वंसप्रागभावयोरजनकत्वप्रसञ्जनम् ९८८-९८९ प्राचीनमते प्रतिबन्धकात्यन्ताभावस्य कारणत्वं न सम्भवतीति दर्शितम् ९९० नव्यमतेऽपि प्रतिबन्धकात्यन्ताभावस्य कारणत्वं दूषितम् ९९१-९९३ मणिकाले मण्यभावस्य संसर्गाभावान्न दाहापत्तिरिति न्यायमतमाशय खण्डितं स्वरूपसम्बन्धखण्डनेन ९९४-९९८ नैयायिकसम्मतस्य प्रतिबन्धकाभावस्याऽत्यन्ताभावत्वमपि न वस्तुत इति दर्शितम् । ९९९-१००० प्रतिबन्धकविशेषण उत्तेजकाभावे उक्तदोषा अतिदिष्टाः प्रतिबन्धकाभावानामुत्तेजकानां च पृथगेच कारणत्वमित्याशङ्कय निराकृतम् १००१-१००३ 22 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy