SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सहकारिशक्तिरेव पराभ्युपगताऽऽधेयशक्तिः शब्देऽपि चाऽर्थबोधफलिका शक्तिरिति दर्शितम् नैयायिकस्य शक्तिखण्डनाशक्तत्वस्याऽवधिज्ञाने रूपिमात्रविषयकत्वस्य न निगमनम् मनः पर्यवज्ञाननिरूपणम् व्यावहारिक प्रत्यक्षस्येन्द्रियजानिन्द्रियजभेदेन द्वैविध्यं प्ररूपितम् इन्द्रियजानिन्द्रियजप्रत्यक्षयोरुपवर्णनम् नयनमनसोरप्राप्यकारित्वं श्रोत्रादीनां प्राप्यकारित्वं च दर्शितम् मनसो महत्त्वेऽपि ज्ञानक्रम उपपादितः इन्द्रियजानिन्द्रियजप्रत्यक्षयोरैकैकशोऽवग्रहादिचतुर्विधत्वमवग्रहस्वरूपं च दर्शितम् अवग्रहपूर्ववर्तिनि दर्शने नवीनस्याऽसम्मतिरुपदर्शिता व्यञ्जनावग्रहस्य नयनमनसोरतदभावस्य च प्रदर्शनम् ईहावायधारणानां निरूपणम् अवग्रहादीनां स्वावरणक्षयोपशमविशेषक्रमात् क्रमः पूर्वपूर्वस्य कारणत्वाद् वेति दर्शितम् अवग्रहादिक्रमस्योह्डूनम् तेषां क्वचित् क्रमानुपलक्षणे बीजमुपदर्शितम् परोक्षप्रमाणस्य पञ्चविधत्वं तत्राऽऽद्यस्य स्मृतिप्रमाणस्य कारणविषयाकारैर्निरूपणम् स्मृतेः प्रामाण्यव्यवस्थापनम् मीमांसकोक्ताज्ञातगोचरमतित्वस्य प्रमाणालक्षणत्वमुपवर्णितम् स्मृतेः प्रामाण्यान्तरतो विविक्तं फलं दर्शितम् प्रत्यभिज्ञाप्रमाणनिरूपणम् उपमानस्य प्रत्यभिज्ञायामन्तर्भाव उपवर्णितः तस्मादयं विसदृश इत्यादीनां प्रत्यभिज्ञात्वमुपदर्शितम् सुरभिचन्दनमिति ज्ञानस्य परोक्षे प्रत्यभिज्ञानेऽन्तर्भावेन ज्ञानलक्षणप्रत्यासत्तिखण्डनम् सुरभिचन्दनमिति बोधस्य प्रत्यक्षपरोक्षोभयरूपत्वमभ्युपगच्छतो वेदान्तिनोऽपाकरणम् प्रत्यभिज्ञायाः प्रामाण्यमनभ्युपगच्छतो बौद्धस्य मतं निराकृतम् तर्क प्रमाणनिरूपणं, तस्य व्याप्तिशब्दार्थसम्बन्धकार्यकारणभावाद्यवबोधकत्वं दर्शितम् अनेन गतार्थत्वात् सामान्यलक्षणसन्निकर्षस्याऽनुपगमः, तर्कप्रमाणानभ्युपगन्तुर्वौद्धस्य खण्डनम् अनुमानस्य लक्षणम्, तस्य स्वार्थपरार्थभेदेन द्वैविध्यमुपवर्णितम् लिङ्गस्याऽन्यथानुपपत्तिरेकैव लक्षणमिति दर्शितम् साध्यपक्षयोर्लक्षणमुपदर्शितम् परामर्शस्याऽनुमितिहेतुत्वं नैयायिकसम्मतं निराकृतम् विकल्पात् प्रमाणात् तदुभयाद् वा धर्मिप्रसिद्धिरिति धर्म्यप्रसिद्धेर्दोषतया पराभिप्रेताया अपाकरणम् न्यायावयवानां प्रतिज्ञादीनां क्वचित् सामस्त्येन क्वचिदन्यथाऽप्युपदर्शनं वादे इति सोपपत्तिकमुपदर्श्य बौद्धादीनामपाकरणम् लिङ्गाद्यवयववाक्यस्य परार्थानुमानत्ववद् वाक्यविशेषादेः परार्थप्रत्यक्षत्वादिकं सदृष्टान्तमुपदर्शितम् वस्त्वंशयोः सदसतोर्विधिनिषेधानुमापकस्योपलब्ध्यनुपलब्धिभेदेन लिङ्गस्य द्वैविध्यमुपदर्शितम् Jain Education International 23 For Private & Personal Use Only १००४ १००५ १००६-१००८ १००९ १०१० १०११ १०१२ १०१३ १०१४ १०१५ १०१६-२०१७ १०१८ १०१९ १०२० १०२१ १०२२-१०२४ १०२५ १०२६ १०२७ १०२८ १०२९ १०३० १०३१-१०३३ १०३४-१०४० १०४१-१०४२ १०४३-१०४७ १०४८ १०४९ १०५० १०५१ १०५२ १०५३-१०५५ १०५६-१०५८ १०५९ www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy