SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ રરૂ १२८३ १५७ ८७८ ६९ ९४२ परिशिष्ट-१ व्युत्पत्तिहेतुरिह योऽभिमतः स एव १३२२ शब्देन साम्प्रतमुखस्य न यन्नयस्यो० व्योमोत्पलादिवदसावथ वा ह्यसन् स्या० ७६३ शब्दो गुणो यदि भवेन्ननु युक्तमेतत् शक्तस्तथा भवति नाऽनुगतस्वरूपो ३७६ शब्दो नियन्त्रिततया तत एव विद्वन् ! शक्तिं विना भवति नैव स चाऽपि शक्तः ९४७ शब्दो विशेषणतया नहि भासतेऽर्थे० शक्तिं विनैव यदि शक्तिरुपेयतेऽस्मात् ९४५ शब्दो हि पौद्गलिक एव मतो जिनेन शक्ति: स्वरूपसहकारिविभेदतोऽत्र १३७ शब्दोऽर्थबोधकतया पुरुषेण यद्वत् शक्तिग्रहोऽन्वयविलोकनसव्यपेक्षात् ९६४ शालूकगोमयभवावपि वृश्चिको न शक्तिग्रहोऽस्ति ननु यस्य न सोऽस्ति शब्द० ३७१ शालूकतो भवति गोमयतोऽपि जन्म शक्तिश्च चेतनतया यदि सा विभिन्ना ६०७ शास्त्रं निरर्थकतयैव गुरुप्रणीतं शक्तिस्तथा भवति किं स्वत एव किं वा ९४३ शीतं जलं कथय केन कृतं तथाऽग्नि० शक्तिस्तथाऽत्र बहिरिन्द्रियमात्रवृत्तिः १६२ शुक्तौ यथोत्तरमतेः प्रथमस्य बाधो शक्तिस्त्वतीन्द्रियतयाऽक्षभवावबोध० शुद्धः स एव कथितोऽन्यनयाप्रवेशाद् शक्त्यात्मना स्मृतिभवाऽनुगुणाऽथ वृत्तिः । ७२४ शून्यत्वगोचरप्रमा यदि सम्मताऽस्ति शक्त्यात्मिका जनकताऽभिमता यतो ना० ९५७ शून्यत्वपक्षमपि माध्यमिकप्रदिष्टं शक्त्याऽऽत्मना च महदाद्यपि मानमासीत् ६७४ शून्यत्वमस्य जगतो न विना प्रमाणं शक्या न जातिरिह वाहनदोहनादि० ३७४ शून्यत्ववादिमतखण्डनदर्शितोक्त० शत्रोर्यथा मरणहेतुरयं तथैव ४९३ शून्यत्वसिद्धिरिह ते ननु यैर्विचारैः शब्दः स्वयं तव मते नहि सत्यरूपो ४६९ शृङ्गं शशीयमपि किं न मतं त्वयाऽङ्गा शब्दप्रवृत्तिरिह चेद् यदि गौणवृत्त्या ६२१ शैत्यं जले भवति कारणमन्तरा नो शब्दस्त्वनाप्तपुरुषोच्चरितोऽत्र शब्दा० १२७५ श्रीदेवसूरिप्रभृतेरमुमेव भावं शब्दस्त्वलौकिक इहाऽस्ति विधिप्रधानो ४१९ श्रीसिद्धसेनकृतिनस्तु मते न चर्जु० शब्दस्य तेन सह कारणभाव एव १११४ संयुक्ततापरिणतेस्तु बलादभेदो। शब्दा विकल्पजनने निपुणा न चाऽत्र ११०३ संयोग इन्द्रियभवे न पृथक् प्रकल्प्यो शब्दात्मकोऽपि न भवेदत एव चाऽर्थो १११० संयोग एव नहि यस्य कदाऽपि यत्र शब्दादयस्तु ऋजुसूत्रनयोद्भवाः स्यु० १३१० संयोगखण्डनमपि प्रथितं त्वया यत् शब्दाद्या भावमात्रे त्रय इह तु नया: संयोगतो भवति देशगतोऽथ वह्निः सम्प्रतीता नयज्ञै० १३२७ संयोगवद् विभजनं च तथैव सिद्धं शब्दार्थयोरपि भवेदत एव मानात् १०४२ संयोगिनो भवति यो विरहोऽथ यस्य शब्दार्थयोर्भवति कोऽपि न तात्त्विका सं० ११०७ संयोगिनो हि समवायबलान्न चाऽणो० शब्दार्थयोश्च समयग्रहसव्यपेक्षो० ५९६ संयोगिनोऽत्र परमाणव एव किं स्युः शब्दे तु मानवचनं नहि मुख्यवृत्त्या १०८५ संयोगिपुद्गलबलादवगाहनस्य शब्दे त्वयाऽऽवरणकारिण आदृताः किं ३६३ संयोजनं विभजनं च पृथङ् न चाऽस्ति शब्दे भवेत् खगुणता यदि तर्हि तेन १०९४ संवादकं यदपि तत्र मतं भवेत् तत् १२३८ १०९८ ६५१ ५७३ ५९९ ५७७ ३०६ १२८६ २८२ १०४६ ४६५ ४६२ ३१६ ५५६ ६६६ १२१५ १२८२ ९९ ५७२ १०६७ ११९ ८३३ १२४ १०६६ ६५० १२० ८५३ ७४ २६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy