SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२२ ३५ ८६१ ३६ ३३१ २२७ ८३५ वस्त्वंश एव वचनाविषयत्वमिष्टं वस्त्वंशगोचरतया तु यदा प्रसिद्धौ वस्त्वंशगोचरतया प्रतिधर्ममेषा वस्त्वंशताविधिनिषेधनयोन तेषा० वस्त्वंशबोधकतयाऽभिमतास्तु भङ्गा वस्त्वंशमात्रविषयोऽपि मतो नयस्ते वस्त्वागमे सदसदंशतया जिनानां वह्नित्वजातिमति नो व्यभिचारतः स्या० । वह्नित्वतो यदि तु कारणताऽनलस्य वह्नौ तृणादिजनिते पृथगेव किञ्च वह्नौ स्थितेऽपि मणिसन्निधितो न दाहो वाक्पाणिपादसहिते भवतश्च पायू० वाक्यत्वतो भवति भेदमतिप्रवीणो वाक्येऽवधारणमनुक्तमपीष्यते ज्ञैः वाङ्मात्रतो विशदबोधप्रकाशमानं वाच्यं यथास्थितमबाधितमेव बुद्ध्वा वाच्यत्वतः सकलमेव भवेत् प्रमेय० वाच्यत्वत: सकलमेव समानभावात् वाच्यत्ववद् भवति वाचकताऽप्यपोहे वादे पराभवघटा सुलभा तथा ते वादे पराभवघटा सुलभा तु ते स्या० वायोर्गतिर्तुतभुजो ज्वलनं स्वभावात् वायोर्यथैव गमनेऽपि न मध्यदेशे वायौ न किं भवति रूपविशिष्टबुद्धि० वायौ हि रूपविरहस्य मतिस्तवेष्टा विज्ञः परो यदि तदा ननु हेतुरेव विज्ञानतां जडगतामुपगम्य योगा० विज्ञानवादमवलम्ब्य तथा कथायां विज्ञैरपि व्यवहतौ ननु किं घटाद्या० विषयविमुखमेतन प्रवृत्त्यादिकार्ये विसदृशमतिरिष्टा भिन्नतो लक्षणेन वृत्तिक्रमोऽपि तव तत्त्वत एव नाऽस्ति वृत्तित्वमिष्टमथ कालनिरूपितं ते० ॥ श्रीन्यायसिन्धुः ॥ ११८३ वृत्तित्वरूपमपि तेन यदीष्यतेऽत्रा० ११५९ ११७९ वृत्तिर्न चेष्टजनकत्वमतिं विनैव ६६३ ११८७ वृत्तेस्तु यद्यपि मते स्वत एव भानं ११७० वेदान्तिकापिलमुखाः परवादिनोऽन्ये ११५४ वेदान्तिनामपि मते विषयप्रदेशं १९८ ८२० वेदान्तिनामिव न कापिलनीतिभाजां १०५९ वेदान्तिनोऽपरत एव प्रमात्वमिष्ट० ९३८ वेदान्तिभिः सुरभिचन्दनबोध इष्टो० १०३१ ९७० वैकल्पिकी भवति यत्र तु हेतुता वो ९६६ ९३७ वैचित्र्यमेव शरणं विभुवादिनोऽपि ४९१ ९३३ वैजात्यकल्पनकथाऽपि न चाऽत्र वह्नो ९६३ ६९५ वैज्ञानिकं भवति सत्त्वमथाऽत्र तेषां १२१० वैभाषिक: सुगतशिष्य इहाऽल्पविज्ञ: २०६ ११२१ वैशेषिकस्य च मते परमाणुमात्र० ९३० ४७५ वैशेषिकस्य च मतेऽभिमता: पदार्थाः १०८६ वैशेषिकोऽक्षचरणश्च धियं वदन्ती ३९ ४०८ व्यङ्गयोऽप्ययं यदि तु देशत एव तर्हि ३५८ ४०५ व्यवहतिरिह लोके त्रिप्रकारा यया सा १११५ व्याख्यातृतागुणबलेन यथा त्रिवेदी ४३९ ८२७ व्यापार एष कथितो ननु तैः प्रमातु० ४४३ ८९० व्यापार एष किमु जन्यतया मतस्ते ४४७ ४८९ व्यापारयुक्त इह चेद् यदि तस्य हेतु० ४४८ व्याप्तिं विना न च प्रसङ्गप्रवृत्तिरस्ति ६८४ १०७ व्याप्तिग्रहो भवति न व्यभिचारशङ्का० ५५९ १०९ व्याप्तिग्रहोऽपि च तया सह तस्य वाच्यः ४५४ १०५४ व्याप्तिग्रहोऽपि सुलभो मनसो हतो वा ४२८ ८१४ व्याप्तिस्वरूपमननावसरे हि सार्व० ११६० २२६ व्याप्त्यग्रहादनुमितिर्न परात्मनश्चेद् ६१५ १८३ व्याप्त्यग्रहाद् भवति नैव विशेषरूप: ५६६ व्यावृत्तिबुद्धिरथ चाऽनुगतत्वबुद्धि० व्यासज्यवृत्तिरिह वस्त्रघटादिभावो ८५५ ७२१ व्युत्पत्तिगोचरघटासमकाल एव व्यत्पत्तिगोचरयास १३२३ ११४० व्युत्पत्तिभेदबलतः खलु शब्दभेदा० १३१९ ३६९ ९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy