SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ १२१ २४१ ३९३ १३३ ८५६ ८७३ ८२१ १९ ८६४ यस्माद् द्वितीयघटनात् प्रथमस्य सिद्धो । ११२८ योग्यत्वमिन्द्रियनिरूपितमेकमत्र यस्माद् भवेन च निरन्वयमेव जन्म । १२७ योग्योपलब्धिविरहाद् विरहो घटादेः यस्माद् वचो भवति सर्वविदः प्रमाण योऽयं क्षण: प्रकृतकालगतं पदार्थ यस्माद् विभाग इह तेऽभिमतो न हेतुः ९६१ रक्तं यदेव प्रथमं ननु रूपमासीत् यस्मान कश्चिदपि तस्य समाश्रये त्व० ९८५ रागादयोऽपि च विरुद्धगुणान्विता नो यस्मान्महेशमतिगोचरवृत्तियोगाद् रागादिदोषरहितोऽपि च सर्वदृश्वा यस्मिन् साक्षात्करबदरवत् सर्वद्रष्टा जिनेन्द्रः १३३२ रागो न पुत्रकनकादिषु नश्वरेषु यस्यैव यो भवति साधक आर्हतानां ८८८ राजा प्रसत्रहृदयो द्रविणं ददाति यस्योद्भवो नियमतस्त्ववधेर्यतः स्यात् ६७१ राजा स्वतन्त्र इह नैव तथा क्रियायां या कृत्तिकोदयबलाच्छकटानुमाऽस्ति १०७५ रात्रौ रसादनुमितिर्ननु तैर्निरुक्ता या चाऽत्र दोषघटना ननु तैरभीष्टा १०४७ रूपादयस्तु सहभावितया गुणाः स्यु० या चाऽनवस्थितिघटाऽन्यसमाश्रितत्व १५४ रूपादिभिन्नमिह नैव समस्ति किञ्चिद् या चाऽसतो जनिनिराकरणेऽस्ति युक्तिः ७०० रूपादियोगविरहाद् गगनादिवन्नो या निर्णयात्मकमतिर्मनसा तवाऽस्ति ७२३ रूपादिवद् भवति पौद्गलिकस्तु शब्दो या निश्चितात् सहचरादनुमा रसादे १०७६ रूपान्तराद् भवति यस्तु विलक्षणः स या लौकिकैरुपगताऽनुमितियथार्था ५९४ रूपे यथैव नयनस्य तथैव गन्धे या व्यावहारिकमतिस्त्विह दोषजना० १२५१ धर्म्यप्रसिद्धिरिह नैव मतस्तु दोषो या स्यानिवृत्तिजनिकाऽभिमता तु सैव १२४८ लक्ष्मीचन्द्राश्रयणसुभगेवाऽमितानन्ददात्री या स्वान्यकारणसमग्रसमन्वयोत्था ९५० लब्धीन्द्रियक्रमविशेषवशात् क्रमोऽपि या हेतुता जनकगा ननु सैव शक्ति० ९४९ लिङ्गं न चाऽत्र निरुपद्रवमीक्ष्यते यत् युक्तं न चैतदपि दाहसमानता नो १००३ लिङ्गस्य दोष इह जैनमते त्रिधैवा० ये चाऽनवस्थितिमुखा मम दोषसङ्घा: ८८३ लिङ्गस्य लक्षणमिहाऽनुपपत्तिरेव ये चाऽनवस्थितिमुखास्तव दोषसङ्घा० ८२३ लिङगस्य लिङिगन इहाऽभिमतश्च तत्र ये दोषैकविलोकिनोऽपरगुणासंस्पृष्टवामाशया० १३२८ लिङ्गादयं यदि भवेदनुमानरूपो ये न्यायशब्दत इहाऽभिमता प्रतिज्ञा० १०५३ लिङ्गोद्भवं तु सविकल्पकमेव तच्च ये वा स्वपक्षमननोद्भवतत्परास्ते ८२५ लोकव्यवस्थितिरियं सकलाऽपि यस्मा० ये शब्दार्थगता: प्रमादवशतो दोषाः प्रमाबाधका १३३१ लोके तु धूममतितो गिरगह्वरे या येनैव योऽत्र सहितोऽसहितोऽपि तेन १७६ लोप: सतोऽथ विषयस्य न शक्यतेऽन्त्ये यैस्तु प्रमात्वमतिरन्यमतौ प्रसिद्धयेत् ३१२ वक्तृत्वतो भवति तेन समानधर्मा यो भासते स विषयो बुध ! नो मताऽत्रा० २३३ वत्सस्य वृद्धिरिह वास्तविकी स्वहेतोः यो वेद बिम्बमतिरिक्तमिहाऽनुबिम्बा० १९४ वन्ध्यासुताच्च खसुमं पृथगेव लोके० यो वै क्षण: प्रकृतकालगदेशवृत्ति १३४ वस्तुस्वभाव इह पर्यनुयोगतो नो योग्यत्वमत्र फलगम्यमतः प्रतीतो १७८ वस्तूच्यते विधिनिषेधकरम्बितं जै० ५४१ ५४० १०७३ १२४४ ११७ १२३६ १०९५ १०६४ १४४ १२५७ १३३७ ३२८ ५५८ . १२६० १०४९ १२७० ४०६ ४४ १२९९ ५६७ २६२ ४१८ ७४१ २९९ १८७ ११५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy