SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२० ॥ श्रीन्यायसिन्धुः ॥ १०२४ ९४६ १२२० ९२८ १२१९ ११६२ १२३९ २२३ ३८८ १०६२ ७२२ ११४५ ८१ १२३७ ११९८ २७१ यत्कारणं बहुविकल्प्य विचारमार्गाद् यत्कारणं भवति तत्समजातिकस्य यत्कारणं भवति तद्विषयस्तदन्यद् यत्कारणाद् घटपटादिपदार्थजन्म यत्तत्वदृष्टिमवलम्ब्य न तत्त्वतोऽस्ति यत्र द्वयोर्भवति भिन्नसमाश्रितत्व० यत्र प्राप्तस्तदनु विजयालिङ्गितो देवसूरिः । यत्राऽपि न क्रमतयाऽवगतिर्जनाना० यत्रैव यो भवति येन विनाऽत्र हेतुः यत्रोभयोर्युगपदेव भवेद् विवक्षा० यत्सङ्घतो भवति कार्यमसौ यदि स्यात् यत्स्वप्रकाशमिह तत्र तमो न दृष्टं यद् दृष्ट्यदृष्टिजनितं नियमस्य साध्य० यद् यस्य कार्यमिह तत्तत इष्टमन्यः यद् यादृशं भवति दर्शनगोचरस्तत् यद् वर्त्तमानमिह केवलमक्षबोधे यदृष्टिमात्रत इह स्मृतिरस्ति कर्तु० यद्धर्मयोविधिनिषेधनयोविरोधा० यद्धेतुगोचरमतिर्ननु तस्य कर्ता यद्बाधकं तदपि बाध्यमबाधकं स्या० यद्बाधितार्थविषयं तदयोग्यशब्द० यद्यक्षजन्यमतिकारणमिष्टमत्र यद्यङ्कितस्य शशशृङ्गनिषेधनेऽपि यद्यन्तरातिशयमेव भवेत् स हेतौ यद्यन्न यं प्रति जनेष्विह सम्प्रसिद्ध यद्यन्य एव ननु कोऽपि तवाऽत्र मान्यो यद्यन्यगोचरचरोऽपि भवेत् कदाचि० यद्यन्यबोधत इह व्यवसायभानं यद्यप्यभावघटना प्रतियोग्यवृत्ति० यद्यर्थगोचरतयाऽभिमतो विकल्पः यद्यागमो न च भवेत् तव मानमिष्टं यद्याग्रहस्तव तयोश्च विभिन्नकाल यद्वत् प्रधानमनुमानमतिं विना नो २८९ यद्वत् प्रमात्वमनुमानमतौ स्वतन्त्रं ९७६ यद्वद् गुणादिसमवायिषु वस्तु विद्वन् ! २८८ यद्वद् भवेन्नरहरौ नरसिंहबुद्धौ ३३७ यद्वन्न गौतमनये कानादिभिन्न० ७४२ यद्वन्नरे नरमतौ न सखण्डधीत्वं ७२५ ___ यद्वर्तनात्मकतया निजसंश्रयेण १३३४ यद्वर्त्तनात्मकतया परिणामि तत्त्वं १०२० यद्वासनातिपरिपाकवशाद् विनाऽर्थं ६२५ यवृद्धितोऽपचयवानिह य: प्रसिद्धो० ११२५ यन्नाशतो भवति यस्य जनिः स एव ७७३ यन्मानसं तव मतेऽर्थविशेषधर्म० ४७४ यश्च द्वितीय इह तेऽभिमतोऽस्ति भङ्गो १०४१ यश्चाऽणुदेश इह येन विशिष्ट इष्टो ९१४ यश्चाऽवगाहनफलोऽभिमतः स एवा० १६९ यश्चाऽस्तिशब्द इह सत्त्वशिष्टरूपे १३९ यश्चोपकार उपदर्शितबुद्धितोऽभूत् ५०६ यस्माच्च तैरपि मता विषयव्यवस्था ११७४ यस्मात् कथञ्चिदिह जायत एव जाति० ५१९ यस्मात् क्षणक्षयितया सकलाक्षबुद्धि० २६८ यस्मात् तटोऽथ च तटी तटमित्यशेष० १२७६ यस्मात् परात्ममतिगोचरबुद्धिशाली १२ यस्मात् पुरःस्थितपदार्थमतौ प्रवीणं ५८३ यस्मात् पृथक् तव मते विरहो न तुच्छो २५७ यस्मात् पृथक् समुदयः समुदायितो नो । ९६२ यस्मात् पृथग् भवति यो नियमेन तस्माद् ९८० __यस्मात् सदैव भवतोऽभिमतोऽत्र भावः ४०१ यस्मात् समानविषया: पुरुषास्तु सर्वे ११ यस्मात् समुच्चयमतिर्भवतां मतेऽपि ११६४ यस्मात् स्वलक्षणमतित्वमनंशबुद्धौ यस्मादभाव इह तैर्द्विविधः प्रदिष्ट ५९८ यस्मादयं घटपटादिवदेव माया० यस्मादसत्त्वमिह नैव पटादिभाव० ८०३ यस्माद् घटाद्यपि मतं तव भूतमध्ये १९९ ९४ ५२ १३१२ ३९१ ५६१ ३५१ ७६८ २१० ७७१ ७४८ ८७७ ६२ ११६७ ११६८ ११७२ ६६८ १४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy