SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११९ ४३६ ९३६ ४६१ ४५८ ४५९ ८४३ ९८६ ८३८ ६४४ ४१४ ३३८ ९३२ ९६८ ५८१ ४३३ ८६९ २५९ १२५२ ९७७ ९५६ ९५५ ९५४ . ९९३ ८९६ ६९७ ७८५ ७८७ २८० परिशिष्ट-१ भेदाग्रहः खलु प्रवर्तक इष्यते ते० भेदाग्रहो भवति ते ननु पर्युदास० भेदे स्थिते तु निजर्मिषु धर्मयोः स्याद् भेदो भवेच्च प्रतिबन्धकशून्यताऽऽद्ये भेदो यतो न च बुधैरिह देशकाला० भोगोद्भवो नियमत: सुखदुःखभावे भ्रान्ति तथा परगतामवबोद्भुमीशो भ्रान्तिं त यद्यपि परस्य स वेत्ति तेन भ्रान्तिः प्रमेति नहि बोधगतो विशेषः भ्रान्त्यात्मको न चरणप्रविशुद्धिजन्यो मण्यादिकस्य विरहो निखिलोऽथ हेतु० मण्यादिकेष्वपगतेषु तु सेव दाहं मण्यादिकेऽग्निनिकटेऽपि च दाहशक्तिः मण्यादिभावसहचारबलाद् विनाश: मण्यादिसत्त्वबलतो यदि तत्र दाह० मण्याद्यभाव इह तु प्रतिबन्धकाभा० मत्यादयस्त्विह तु यद्यपि मानमध्ये मद्ये न मादनफला समुदाय्यभिन्ने मध्ये रसादिषु भवेद् यदि रूपमात्र० मा वासनाजलभृतान्धुपरम्परायां माध्यस्थ्यवृत्तिजनिकाभिमता परा या मानं च यैर्नयसमूहतया निरुक्तं मानं तवाऽभिलषितं परिपूर्णवस्तु० मानं न मानमतिरिक्तमपेक्षते त० मानं परोक्षमथ पञ्चप्रकारमिष्ट० मानं ममाऽभिलषितं परिपूर्णवस्तु० मानान्तरं न च तवोपगतं यतः स्यात् मानान्तरं भवति किन्तु ततोऽपि नैव मानैकदृष्टिरपि किं न विरोधरक्षां मार्जारचक्षुरिह बाह्यप्रकाशयुक्तं० मालिन्यमस्य नितरां तव मुक्तिकाले मिथ्यात्वबोधनमपीष्टमभिन्नकाले मीनादयो जलचरा गतिमन्त एव ९७३ या ८९८ ६०५ १६५ ३२२ १२४९ मीमांसकत्वमपि जैमिनितोऽन्यथा स्यात् मीमांसकस्य तु भवेद् व्यतिरिक्तशक्ति० मीमांसके प्रतिहतं न च सर्ववस्त्व० मीमांसकैर्न पृथगेव मतोऽप्यभावो मीमांसको विहतशक्तिरबाध्यमानां मीमांसकोपरि पतेदपि दोष एषो० मुक्तात्मनां विबुधगौतमतन्त्रसिद्धो मुक्त्यात्मना परिणतोऽपि य एव जीवो मुख्यं प्रमाणमिह केवलबोध एव मुण्डी शिखी भवतु वाऽस्तु गृही कपाली मोक्षोपयोगि यदि तत्त्वतया तवेष्टं मोक्षोऽपि मानविषयं समभीप्स्यते जै० यं त्वं विचारमधिकृत्य जगद्व्यलीकं यः सर्वथा भवति सन् न च तस्य जन्म यः साध्यसाधनतया मतयोर्विनाऽपि यः स्पष्टबोधविषयः स मृषैव बोध्या यः स्यादवग्रहधियाऽवगतो विशेष यच्च त्रयात्मकतया प्रथितं प्रदानं यच्चाऽनुगामि ननु सत्यतया मतं तत् यच्चाऽस्त्यनुव्यवसितावनुमात्वभान० यच्चिन्त्यते मनसि किञ्चिदपीह वस्तु यच्चेन्द्रियस्य विषयेण समं नयज्ञैः यच्चैकदा भवति यज्जनने समर्थं यच्चैकदेश इह कार्यजनौ समर्थं यज्जन्मतो भवति तस्य निवृत्तिरेव यज्जायतेऽत्र सविकल्पकबुद्धिकाले यत् तेन तीर्थकरनाम शुभैरनेकैः यत् पञ्चविंशतिमितं भवता न्यदर्शि यत् सत्त्वमत्र निजधर्मवशात् तदेवा० यत् साद्यपर्यवसितत्वविधायि सूत्रं यत् स्वानुरागकरणं फलमेकधर्मा० यत्काकतालमिव सत्यमताविव स्यात् यत्कापिलं मतमिह प्रथितं प्रधान० १०२ १२५५ २२५ १०१६ ७२० १२८९ ५६८ १००७ १०१५ १२८ १३२ १०६३ ९०२ ८२२ २९१ १०२१ ८७४ ५४९ ७६५ ११३१ ६१ ४६६ ८५९ १६७ ७४९ २६४ १२३२ ९१७ ११९३ २९३ १२९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy