SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२४ १२६१ ६२९ संवादकत्वमपि तत्र प्रवर्तकत्त्वात् संवादखण्डनमनेन यदि व्यलीकं संवादनं भवति सत्यमतौ यथा ते संवादितादिपरहेतत एव तस्य संवाद्यबुद्धिजननं प्रथमे न युक्तं संवृत्तिसत्त्वमुपगीयत एतदेषां संवेदनं स्वत इहाऽनुमितेः प्रमात्वे संवेदनं स्वत इहोपगतं त्वया नो संवेदनात् स्वत उभे च दशे प्रबोध० संसर्ग इष्ट इह तात्त्विक आगम ० संसर्ग इष्ट इह नो व्यतिरिक्तरूप: संसर्ग इष्ट इह यो निजदेशतो वै संसर्ग एष तव किञ्च मते मतोऽस्ति संसर्गता न यदि तस्य तदा त्वयेष्टा संसर्गतो भवति कार्यजनौ समर्थो संसर्गतो भवति यद्यपि नाऽस्य भेदा० संसर्गसङ्घटितमेव न कारणत्वं सङ्केततोऽभिनवतोऽभिनवाऽन्यथासि० सङ्क्षपतस्तु परकीयमतप्रपञ्चं सङ्क्षपतो भवति तद् द्विविधं जिनानां सङ्ख्यास्वरूपविषयाश्च प्रयोजनं च सङ्ग्रह्णतः सकलमेव तु भावराशि सङ्घातरूपमखिलं च परार्थमेव सत्कार्यमेव कपिलेन निरूपितं य० सत्त्वं तथा च सुगतादिमते घटादे० सत्त्वं रजस्तम इति त्रितयस्वरूपा सत्त्वं समग्रविषयानुगतं न चैवे० सत्त्वं सुखं भवति दुःखमयं रजोऽथ सत्त्वं स्थितिर्भवति जन्म रजोगुणोऽत्र सत्त्वादिकं निखिलवस्त्वनुगन्तृकत्वा० सत्त्वे मणेरपि यतो विरहोऽस्य भिन्न० सत्यत्वनिर्णयमतिस्तु भवेच्च जाग्रत् सद्रव्यतादिषु घटादिगतेषु सत्सु ॥ श्रीन्यायसिन्धुः ॥ ४६ सन्तानतोऽप्यनुभवस्मरणात्मबोधौ ६६० ३१४ सन्त्येवेह प्रसिद्धा: सुविहितविषया २६६ माननीतिप्रबन्धा १३३८ ३४४ सन्दिग्धनिश्चयप्रभेदत इष्यतेऽसौ २७० सन्दिग्धसज्ञकतया व्यभिचारिहेतु० १२६३ २५२ सन्दिग्धसाध्यगमकोभयशून्यताऽथ १२७२ ६३३ सन्देहहेतुरत एव च कीर्त्यतेऽसौ १२६२ ५१३ सन्मात्रगोचरमवग्रहपूर्ववर्ति १०१४ ३०९ सम्प्राप्तकामनिकरस्य महेश्वरस्य ५३२ १२९२ सम्बन्ध एवमिह वस्तुगतः सदादे० ११९६ ९९५ सम्भावना नहि प्रमाभिमता प्रमात्वं ११९५ सम्भावना हि सविकल्पकबुद्धिरूपा ६३० १०४ सर्वं विना किमपि नाऽनुपपन्नमर्था० ४११ ९९६ सर्वं सदेव नहि विश्वमसत् तथा नो ४६३ ९९४ सर्वज्ञ एव यदि कोऽपि भवेन्न वक्ता ३८३ ११९७ सर्वज्ञता वचनकर्तृतया विरुद्धा ३८४ ४९४ सर्वज्ञसिद्धिरिह दर्शितनीतितस्ते ५९७ ९६० सर्वत्र तेन बुध ! पर्यनुयोगमात्रं ५८४ सर्वस्य किञ्चिदपि कार्यमपेक्ष्य यस्मात् ९७८ ९०७ सर्वस्य सर्वगतता तव सम्प्रदाये ७४५ १२२४ सर्वस्य सर्वविधबोधितकर्मयोगः ३८१ १२८५ सर्वात्मना यदि तथाऽत्र मतोऽथ कादि० ३५९ ७२९ सर्वान् समादिशति वस्तुगतानखण्ड० । ७५१ सर्वे नया जिननयेऽभिमताः कथञ्चित् ८८४ ११३६ सा कार्यकारणबलादुत वा स्वभावात् सा चोर्ध्वता जिनमते प्रथिता च तिर्यक् १२९० सा निर्विकल्पकभवावगतार्थधीत्वं ६३२ ७०१ सा प्रश्नतो विधिनिषेधनयोविवेक० ४७३ सा वृत्तिताऽधिकरणात्मकदेशतोऽथा० ११४२ ७७७ साकल्यवद् विकलतावदिति द्विधाऽन्त्यं ९०९ ९८४ साकारता न यदि तत्र तदा कथं स्याद २९४ साकारता मतिगता विषयव्यवस्था० १८६ ११७६ साकारताविरहितं प्रवदन्ति बोधं २०२ ४२ १२०३ ६१८ ११२० १९० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy