SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ २०४ ५६५ ११०२ ६२८ ११०५ ७८९ ७८८ १०४३ १२२७ ५७१ ४४० २४४ ५९ ९५३ १३२९ ३७९ साकारबोध इह किञ्च न चेत् पदार्थ साकारबोध इह किञ्च मतोऽपि जैनै० साकारबोध इह येन न चाऽभ्युपेतः साकारबोधमतिरस्ति नवा तथा ते साक्षात् स यद्यपि मनोगतभावमेव साक्षात्परम्परितभेदत आर्हताना० साक्षाद् विरुद्ध इह चाऽऽद्यप्रकार इष्टः साक्षान्न तस्य यदि किन्तु परम्परातः साक्षित्वमस्य विभुताऽथ च चेतनत्वं साङ्ख्यैर्मतं तु विषयप्रतिबिम्बनं हि सातानुभूतिविषयः सुखमिष्यते स्व० सादृश्यबुद्धिजनितोपमितेर्बलान्नो सादृश्यबुद्धिरिह जैमिनितन्त्रसिद्धा० सादृश्यमेषु यदि नैव विलक्षणेषु साधारणी भवतु वह्निगता तु जाति: साध्यं त्वबाधितमभीप्सितमप्रतीत० साध्यप्रसिद्धिरिह जैनमतेऽस्ति पक्षा० साध्येन नैव सहवृत्तिरसौ विरुद्धो साध्योपदर्शनबलाद् गमकोपसंहा० सान्निध्यतो भवति चाऽक्षमतेविलासः सामग्रयतो भवति कार्यजनिर्न चैक० सामान्यगोचरतया खलु दर्शनं त० सामान्यगोचरतया यदि मानताऽस्य सामान्यतो न वपुषाऽनुविधानमस्ति सामान्यतो भवति दृष्टमिहाऽनुमानं सामान्यतो भवति यो मतिगोचरः सो० सामान्यतो विरहितो न विशेष एव सामान्यधर्मविरहात् स्थिरवस्त्वभावा० सामान्यबुद्धिरिह कल्पितगोचरत्वा० सामान्यबोधजनकव्यतिरिक्तहेतु० सामान्यमत्र कथितं द्विविधं तु तिर्य० सामान्यमत्र न विशेषपृथक्स्वरूपं सामान्यमत्र नहि तुच्छमबाध्यबोध० १९१ सामान्यमत्र यदि साध्यतया मतं ते २०१ सामान्यमात्रमथ जैनमते न शक्यं सामान्यमात्रमिह साध्यतया मतं नो १८९ , सामान्यमेकमपि न प्रमितं विकल्प० १००८ सामान्यमेव प्रथमं सकलानुगामि १२४७ सामान्यमेव भवतोऽभिमतं च शक्तं १०७८ सामान्यलक्षणमलौकिकसन्निकर्ष १५८ सामान्यस्य विषयः सविशेषमिष्ट० ७३७ साङ्क-दोषघटना तु कुतार्किकाणां ३७ साधर्म्यतो यदि भवेन्नहि सर्ववित् स ७०२ सामर्थ्यतद्विरहरूपविरुद्धधर्मा० ४०९ सामर्थ्यतद्विरहसङ्घटनाऽपि तस्या:० १०२८ साऽपि स्वरूपसहकारिविभेदतोऽत्र १०३६ सिद्धान्ताप्रतिपन्थियुक्तिकलिता नव्यप्रचारोन्मुखा ९७१ सिद्धान्ताम्भोनिवासं प्रबलपरझषोद्वेगकारिप्रवाह १०५० सिद्धार्थकं च वचनं न मतं प्रमाणं १२५८ सिद्धार्थकस्य वचनस्य च पूर्वनीत्या १२६४ सिद्धार्थकाच्च वचसः स्मृतिरेव कर्तु० १२७४ सूर्यांशवोऽथ यदि सन्निहिता रजन्यां १४२ सूर्यो यथाऽयमखिलार्थविभासकोऽपि सूया यथाऽयमाख ७७४ सोऽनन्तशक्तिकतया च भवेदनन्त० सोऽपेक्षते यदि परं सहकारिणं त० ६५ सौत्रान्तिकस्य तु मते ऋजुसूत्रमूले सौत्रान्तिकोऽस्तु विमुखो विमुखोऽस्तु योगा० । ४२५ सौरभ्यवृत्तिरपि तैः स्मरणस्वरूपा० ४२७ स्थानं जहाति नहि पूर्वमितस्तथा वा ३७५ स्थूलो घटादिरणुरूपतयाऽपि जैन० १०३४ स्थूलो न बोध इह तेऽनुमतश्च किञ्च । १२९८ स्थैर्य तथाऽस्य जननं च भवेत् कथञ्चि० ३३३ स्थैर्ये स्थिते क्षणिकताऽनुगते क्रियायाः १२२८ स्थैयें स्थितेऽपि च विरोधविलोपका० ९६ स्पर्शान्त इष्ट इह यः खलु गौतमेन ६३४ स्पर्शाश्रयत्वमनुमामतितः प्रसिद्ध ४२९ ३८२ १७१ १० ११४ ९२० ५२६ १३१८ २५० १०३२ ५२२ ९२ २८७ २३९ ७५ ८१५ ९२९ १०९१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy