SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२६ ७० ३२९ स्पर्शो न नेत्रविषयो न च रूपमिष्टं स्पष्टैकबोधविषया ननु सर्वभावा: स्मृत्याऽपि तस्य नयनोत्थमती प्रकाशो० स्मृत्युद्भवाद् भवति सा सविकल्पिकैव० स्याच्चेदतीतविषये तदनागते वा स्याच्चेदियं स्मृतिरतो नियतप्रदेशे स्याच्चेन्न रूपप्रतियोगिक एष वायौ स्यात् कारणात्मकतयोपगमोऽनयोस्ते स्यात् सङ्ग्रहो व्यवहतिश्च नयौ समग्रा० स्यात् सर्वविद् यदि तदा तव सम्मतोऽत्र स्यात् स्वानुरूपसविकल्पकसंविधाना० स्यादव्ययं पदमतो यदि नोक्तिरस्या० स्यादस्ति कुम्भ इति य: प्रथमोऽत्र भङ्गः स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः स्यादस्ति नाऽस्ति च घटोऽभिमतस्तृतीयो स्यादस्ति भङ्ग उपपद्यत एव तस्माद् स्यादाप्तवाक्यजनितोऽन्वयबोधनामा स्याद् गौरवं तव विरोध्यविरोधकत्वे० स्याद् वर्तनात्मकतया निजतन्त्रसिद्धः स्याद् वासनैव सदृशादिधियोऽनुकूला स्याद् वाऽशयोरपि विशिष्टतयाऽत्र भेदा० स्याद् व्यञ्जकेन पवनेन विरोधिवायो० स्याद् व्यावहारिकमथाऽपरसव्यपेक्ष० स्याद्वाद एव तव किञ्च न सर्वथा स्यात् स्याद्वाद एष सकलागमतो विशिष्टः स्याद्वादतत्त्वमननश्रमपूर्विका नो स्याद्वादवाद्यपि हि सर्वमनन्तधर्मा० स्याद्वादसिद्धिप्रवणे नयसिद्धिभाजां स्याद्वादिनस्तव मते ननु मुक्तिदेवी स्यानिर्विकल्पकसमुत्थविकल्पभास्य० स्यान्यायदोष इह चोपनयोपसंहा० स्याल्लाघवात् स विभुरेकतयैव मान्यो स्याल्लाघवाद् यदि न सर्वगतः स बोध० ॥ श्रीन्यायसिन्धुः ॥ ११८ स्याल्लिङ्गबुद्धिनियमस्मृतितोऽनुमानं १०४८ ४२६ स्वक्षेत्रतोऽपि तव किञ्च घटादिभावे० ११४३ स्वप्नेऽस्थिरं चलमसम्भवितात्मजन्मा० २९२ स्वप्नोमं यदि तु बोधतयैव सर्वं २२४ १४५ स्वर्गादिकं च जिनगौतमतन्त्रवि ० ५८७ ६३७ स्वस्माद्धि चेद् यदि तदा त्वविशेषतः किं १२२ १०८ स्वस्मिन्न सा न च तथाऽन्यसमानभावे० ११३८ ७९९ स्वस्वामिभाववचनं नहि युज्यते ते० ४६ १२१८ स्वांशे प्रमा निखिल एव मतोऽत्र बोधो० ४२० स्वाकारतार्पकतयैव घटादयः स्युः १८४ ५३ स्वातन्त्र्यतोऽथ प्रतिबन्धकशून्यतानां १००२ ११२९ स्वात्मप्रकाश इह जैनमते प्रमाता ६४८ ११२३ स्वात्मप्रतिष्ठितमिदं जगदुक्तवान् यत् १५३ १२०२ ।। स्वात्मप्रतिष्ठितमिदं जगदेव नो वै ११२४ स्वात्मस्थितं ह्यनुभवन् ननु दुःखराशि ४४१ ११६३ स्वादर्शनान्न परसन्तितिरस्ति तर्हि २४६ १०८४ स्वाधारनिष्ठविरहप्रतियोगितैव ११६५ ४९५ स्वाध्यक्षबोधविगमात् किमु नाऽस्ति जीवो । ५९१ ११४१ स्वाभाविकस्य विगमो न कदाचिदस्ति ७१३ १०३९ स्वाभाविकार्थगमिका ननु शक्तिरर्थे १०९६ १२१४ स्वार्थावगाहि सविकल्पकमत्र सिद्धं ४१ ३६६ स्वार्थावगाहिमतिजन्यमिह प्रसिद्ध १००९ हेतुत्वबोधजननाय यतस्त्वयैवा० ९८२ ८२६ हेतुत्वमत्र यदि शक्तिपदाभिलप्यं ९५८ ८६० हेतुर्द्वितीय इह नाऽव्यभिचारिरूपो १०९३ ८२९ हेतुर्बुधैर्य उपलब्धितया प्रदिष्टो १०७० ८६८ हेतोर्न पक्षघटनामितिरार्हतानां ८८९ हेतौ प्रमात्वमथ नाऽस्ति यतो न तस्मा० ८१८ हेतौ यथा जनकशक्तिरनन्यरूपा ९५२ ६३१ हेतौ समस्ति तत एव न धीधनेन १२७३ हेत्वोस्तदावरणकर्मविनाशयोश्च ९१६ ५०१ क्षेत्रादिहेतुवशतोऽपि विवृद्धिभाजो ६५७ ५१७ ज्ञप्तिः फलं यदि भवेदनुमापकं सा ४५५ ३८५ ६२२ ३३६ ६२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy