________________
१२७
५३८ १२२६ २१३ ७८० ५२५ ७८४
४५२
४९७
परिशिष्ट-१ ज्ञप्तो यथैव परतश्च भवेत् प्रमाणं ज्ञातार्थभासकतया यदि मानताऽस्य ज्ञानं घटीयमिति सर्वजनप्रसिद्धः ज्ञानं च सर्वमिह साम्प्रतगोचरं न ज्ञानं तथा किमपि शब्दसमन्वयेन ज्ञानं तथा निजगतं वचनेन सोऽपि ज्ञानं तथा सकलवस्त्वगाहि मान्यं ज्ञानं द्विधा विकलमार्हतसम्प्रदाये ज्ञानं भवेदनुभवस्मृतिहेतुकं सा० ज्ञानं भवेद् भवगुणोद्भवमत्र रूपि० ज्ञानं विनाऽपि जगतः स्वत एव सत्त्वं ज्ञानं स्वसन्तितिगतं विदधाति बोधो ज्ञानत्वतो निखिलमेव भवेच्च जन्यं ज्ञानत्ववन्निखिलबोधगतं प्रमात्वं ज्ञानस्य धीरपि भवेन्न परप्रकाशे ज्ञानस्य बाह्यविषयेण न चाऽस्ति बन्धो ज्ञानस्वरूपमपि यस्य मते न सिद्धये०
४६० ज्ञानाग्निनाऽप्यशुभकर्मततेविनाश:० १०२२ ज्ञानात्मकं भवति मानमनन्यभास्य० १२९१ ज्ञानादभिन्नतनुता यदि चेत् तवाऽर्थे
ज्ञानादयस्तव मता ननु बुद्धिधर्मा० १३१७ ज्ञानादयो निखिलकार्यजनौ समर्था ३९६ ज्ञानादयोऽपि किमु नैव मते तवाऽन्य०
ज्ञानादिकं च नहि तत्र परप्रकाशे ९२४ ज्ञानादिकं प्रति तनोर्जनकत्वमेवं १०२७ ज्ञाने घटाद्यपि करोति यदा विशेषो ९२५ ज्ञाने प्रमात्वमथ शक्तिरदृष्टवस्तु० २८३ ज्ञाने मता कुटिलता स्थिरतेव भिन्ना० २४५ ज्ञानेषु चेद् यदि विभिन्नधियः प्रकाशो ५१२ ज्ञानेऽपि वा भवतु किञ्च मतिः कथं ते ३४२ ज्ञानैक्यवादमननप्रवणोऽपि योगा० २८ ज्ञेयः स्वभावसहकालिकपूर्वकाल० ४५१ ज्ञेये मतौ मतिमति प्रविभक्तमेव
४९६ २७५ ३३५ १३०७ २३८ २३४
१२९६
१०८१ २४
४७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org