SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११० ॥ श्रीन्यायसिन्धुः ॥ १०७१ १०१८ ७६९ ९०३ १३२५ १५२ ८९५ २४२ ९९० २७८ ५२१ १५० ७१० ६३९ ९६७ १४७ ८८६ एतद्वचो नहि विचारपथं बुधानां एतन्न चारु सुगतानुगदर्शितं यत् एतन्न बौद्धपरिशीलितयुक्तिजालं एतन्न युक्तमनवस्थितिदोषतस्ते० एतन्न युक्तमविकल्पनबोधरूपो० एतन्न युक्तमिह यद् भवति स्वरूप० एतन्नयप्रकृतिकस्तु भवेन्नयः स एतन्निरस्तमथ वाऽत्र कथं नु पक्षे एतादृशस्य विरहस्य युक्तमत्य० एतादृशेन वचनेन निजप्रणेतृ० एतावता सकलवित् सकलप्रणेता एतावतैव नियमो वचने न चाऽस्ति एतेन किञ्चिदिह किञ्चिदपेक्ष्य सत्त्व० एतेन केवलमतौ प्रमितित्वबुद्धिः एतेन केवलविशेषणमन्तरैव एतेन गीतमितरैरिह यद्विरोध० एतेन गौतममतं तव युक्तिजालान् एतेन चाक्षुषमतौ प्रतिबन्धकाः स्यु० एतेन चेत् स्वविषयत्वमिह प्रसिद्ध एतेन तार्किकमताद् विषयत्वबन्धाद् एतेन तेऽनुमितितोऽनुमतं च बोधे एतेन नाऽवयविताऽपि मता तव स्यात् एतेन पैद्गलिकतोपगमे परेण एतेन बुद्धकपिलादिसुतोपगीत० एतेन युक्तिनिकरोऽपि विभोः परस्य एतेन यैरनुमितिव्यतिरिक्त एव एतेन यैरनुमितिस्त्विह लिङ्गबुद्धे० एतेन योऽप्यवयवान्यजलादिवस्तु० एतेन लौकिकविशेषणसंविधानाद् एतेन शक्तिरिह वास्तविकी घटादि० एतेन सर्वविषयत्वप्रसाधिका ते एतेन सावयवताऽल्पमहत्त्वयोगात् एतेन सिद्धमसदेव तवोक्तिजालं ३८० एतेन सौगतमतं विधिसाधकं तु एवं क्रमोत्थनिजकर्मलयोपशान्ते० २७९ एवं च तद् यदि पृथङ् न च तत्स्वरूपं ५४४ एवं च नाऽन्धसमुदायवदस्य वस्त्व० १२०८ एवं च नो व्यवहतेविलयप्रसङ्ग० ४८ एवं च मुग्धजनताऽपि विचित्ररूपं १३१५ एवं च लक्षणगतोऽभिमतोऽर्थशब्दः ७११ एवं च सन्नपि घटोऽत्र यदा न दृश्यो ९९९ एवं च सिद्ध इह ते प्रतिबन्धकात्य० ३८७ एवं भ्रमत्वमपि न प्रमितिं विनैव ५०२ एवं समस्तजनकावगतेरभावे० एवं स्थिते तव तु कारणमन्तरा चेत् एवं स्थिते त्वनुमितित्वमतियथार्था ३४८ एवं स्थिते दहनहेतुतया प्रसिद्धा एवं स्थिते भवति यस्य प्रधानभावात् ८३७ एवं स्थिते भवति सत्त्वगुणप्रकर्षे ३११ एवं स्थिते यदि भवेदिह शक्तिरेवा० २२ एवं स्थितौ भवति बाधतयैव दोषो० २६ एवं हि दोषसमुदायसमर्थनेन १९७ एषा क्षणद्वयगते न विशेषणे स्या० एषा द्विधाऽपि वचनान्तरतोऽन्यतन्त्रे० ५११ एषैव युक्तिरिह बौद्धनिराक्रियायां ३७० ऐक्यं यथाऽत्र प्रतियोग्यनयोग्यपेक्षं १०५५ औत्सर्गिकं भवति बोधगतं प्रमात्वं ३८९ कण्ठादितोऽक्षरजनिर्जनताप्रसिद्धा ६४६ कण्ठोत्थिता मरुत एव विचित्रशक्ति० ३३ कथयति विबुधोऽन्यस्तत्स्वरूपाप्रविष्टं ८५४ कम्पोपलब्धिरत एव च खण्डितेऽश १५ कर्ता न सर्वजनकावगतौ समर्थः ११०१ कर्ता शरीररहितो न च सम्प्रसिद्धो० ५१६ कर्तृ प्रधानमिह सत्त्वरजस्तमोभि० ४८४ कर्तृत्वमस्य यदि बोधप्रयत्नकाम० ३०३ कर्मावृतत्वसमये वितथावभासा० ७०६ ९४१ २३७ १४० ३४१ ३५२ ३५६ ४८३ ५२० ५०८ ६८६ ५१८ ८७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy