SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०९ ९२३ परिशिष्ट-१ इत्यादिकं जिनमतेऽप्यनुकूलमेव इत्यादिगौतमसुतैरुपगीयमानं इत्यादितन्मतरहस्यमखण्ड्यमन्यै० इत्यादिदोषघटना कपिलानुगानां इत्यादिदोषघटना स्वयमेव बुद्धौ इत्यादिदोषघटनाऽपि परप्रयुक्ता इत्यादिधीर्भवति तत्र विना न कर्म इत्यामनन्ति ननु केचिदभङ्गभङ्ग० इष्टः स्वभावसहकालिकहेतुकार्य० इष्टश्चतुर्विधतया स जिनानुगानां इष्टस्तु सङ्ग्रहनयो मम तेन युक्तो इष्टस्वरूपमपि सर्वपदार्थगामि इष्टानवसथितिरियं हि प्रमाणमूला इष्टो न किं बुध ! जिनैर्ऋजुसूत्रनामा इष्टो नयो बुधवरै ऋजुसूत्रनामा इष्टोऽथ ते यदि महानपि देहभेद० इष्टोऽथ नैगमनयोऽनुगतस्वभाव० ईशस्त्वया सकलकालगतो मतोऽस्ति ईशोऽथवा किमु न जैनमतेऽस्ति सिद्धो ईहाग्रहावगतवस्तुविनिर्णयात्मा उक्तेषु तत्त्वनिवहेषु निवेशनं न उक्तेषु सत्त्वनिकरेषु यदाऽस्ति दोषः उच्छेद एव यदि रक्तगुणस्य पाकात् उत्क्षेपणादिकमपि प्रमितं परेण उत्तेजकस्य विरहोऽपि मणौ निवेश्य: उत्पत्तिमात्रत इदं खलु नारकेषु उत्पत्त्यवस्थितिलयात्मकताऽपि सत्ता उत्पत्त्यवस्थितिविनाशसमन्वयेन उत्पद्यते तव मतेऽथ तथा विनाशो उत्पद्यते ननु यदैव कटादिभावो उद्भूततापरिगता: स्वत एव ते चे० एकं तु धर्ममधिकृत्य मताऽत्र सप्त० एकं तु सङ्ग्रहनयस्य समाश्रयेण १२९३ १३० ७९७ ९२१ १३११ ७०८ ५०७ ८९७ १५५ ११९४ ११९२ ३९४ ६८८ ६९९ ८४२ ७०९ १११६ एकं त्ववश्यमत एव भवेदसत्य० ५०३ एकं न किञ्चिदपि कारणमर्थकारि एक: समग्रजनिमन्नियतः सदात्मो० ८०८ एकक्षणे तदुभयावृतिकर्मनाशा० ७६४ एकक्षणेऽपि मनुतेऽर्थगतं पृथक्त्वं ३७२ एकक्षणेऽपि यदि बाह्यघटादिवस्तु १६० एकत्र दर्शनबलाद् यदि कार्यमाने १२०४ एकत्र धर्मिणि यतो निखिलस्य बन्धः १०८२ एकप्रदेशवति तत्र तदन्यदेशा० १०६१ एकस्य देश इह यो निखिलस्य सैव ८६२ एकस्य यस्तु गुणिदेश इह प्रसिद्धो० १२९४ एकस्य सिद्धिरिह चेद् यदि भिन्नसर्व० ५२८ एकात्मसंसृतिविमुक्तिवशाद् यतो न ८६५ एकान्ततः परमसौ तव युज्यते नो १३०५ एकान्ततत्त्वघटना ननु यस्य पक्षे । ७०५ एकान्ततत्त्ववचनं तव नैव सिद्ध्ये० १३०१ एकान्ततस्तव मता न च कार्यताऽत्र ५२४ एकान्ततोऽक्षचरणानुमतो विभिन्नो ५४७ एकान्तवस्तुनि भवेद् यदि शक्तियोगो १०१७ __ एकान्तवादभयतो न च सर्वथा ते ७९३ एकान्तवादमवलम्ब्य प्रदर्शितो न ११५० एकान्तवादमवलम्ब्य प्रवृत्तिभाज ८५७ एकान्तवादिवचनं तत एव सप्त० १२४५ एकाभिलापविषयत्वबलादभेदो १००१ एकाश्रितत्वमिह कर्तृतया सुखादेः ९२६ एकाश्रितत्वविरहः किमु वो विरोधः ११६१ एकेन्द्रियग्रहणयोग्यतयाऽपि वर्णा २४० एकेन्द्रियस्य विषयावपि कर्मरूपे ७५६ एकोऽप्युपाधिविगमात् क्वचिदेव मुक्तो ८०५ एतत्फलं नहि प्रमाणत एव भिन्न १६८ एतद् द्वयं त्वथ चतुर्विधमार्हताना० ११७३ एतद् द्वयं स्वजनने परत: स्वतो न ९१३ एतद्भवे नहि यतोऽभ्यसनादिरस्य ५१० १०० १११७ ८२४ ३१९ ३३२ १११९ २०५ ७१४ ८३० ३६० २३ ७२७ १२५० १०१३ ३३० ६५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy