SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १०८ २०३ २८६ २३२ ८९४ १११२ अर्थाननर्थजनकाननुचिन्त्य बौद्ध ! अर्थाभिधानमतयो व्यवहारिभिर्य० अर्थ फलं किमपि किञ्च करोति बोधो अर्थे यतोऽक्षघटना प्रथमक्षणे स्या० अथैकदेश इह नाऽर्थतया प्रसिद्धो अर्थो ह्यसँस्तवमतोऽथ च तेन बोधो० अर्थोद्भवो यदि तु शब्दत आदृतः स्याद् अर्थोपदर्शकतयाऽथ निरंशबोधो अर्हद्वचः प्रमितमेव जिनानुगानां अव्याप्यवृत्तिघटना ननु यादृशस्या० अव्याप्यवृत्तिमतिशून्यतयैव सार्द्ध अव्याप्यवृत्तिरथ तार्किकसम्मतोऽयं अव्याप्यवृत्तिरिह किञ्च मतोऽपि भेदो अव्याप्यवृत्तिविषयोपगमे तु युक्ता० अस्तङ्गतं तदिह तार्किकभूषणैर्हि अस्तित्वनिष्ठमिह यत् खलु धर्मतादि अस्तित्ववान घट इहाऽभिमतो घटत्वाद अस्तीति सङ्ग्रहनयाभिमतस्तु शब्दः अस्त्येव कुम्भ इति दुर्नयवाग्विलासः अस्मिन्नये गमनकर्मणि वर्तमाने अस्वप्रकाशविगमस्तु निजप्रकाशो आकर्षणं भवति तं च विनाऽपि मान्यं आकारमुक्तमिह नैव निरीक्ष्यते य० आकाशदेशविषयैव हि दिक्प्रतीति० आत्मत्वजातिरिह देहगता यदि स्यात् आत्मप्रदेशघटनावशतो न किं नो आत्मप्रसिद्धिजनकं न यथाऽत्र मानं आत्मा तु चेतनतया तव सम्मतो यः आत्मा न संसरति नाऽपि विमुच्यते यत् आत्मा परस्तव मतो विभतादिधर्मा० आत्मा परो न च परस्य हि चर्मदृष्टे० आत्मा यतो भवति तस्य मते प्रमाता आत्मा हि यद्यपि विशेष्यतया प्रधानो ॥ श्रीन्यायसिन्धुः ॥ ३२१ आत्माऽन्तिमे वद तवाऽपि कथं न सत्यो० ५८९ आद्यः समस्तजनसिद्धप्रतीतिलोप० ११४८ २७३ . आद्यस्तवाऽपि नहि सम्मत इष्यते यत् २९ आद्ये कथं न हि भवेनिखिलस्य बोधो आद्ये तिरोभवनमेव तिरोहितं ते ७५४ २२९ आद्ये तिरोहिततयैव तु तस्य सत्त्वं ७६१ आद्ये न चेदभिमतो जनकं विनैव ९४४ ६३ आद्ये प्रधानमपि नैकमनेकरूपं ७६६ १०९२ आद्ये भवेद् वद कथं न हिमेऽपि विन्ध्य १०१ ११५७ आये लयो नहि भवेद् विभुतान्वितेषु ३६४ ८८१ आद्ये विकल्पनिकरे स्वयमेव तत्रा० २९० १२३ आद्ये विनाशजनकात् प्रमितेविनाशो २६१ ८३६ आद्ये ह्यसिद्धिघटनामल एव हेतौ १०९० ११३५ आद्येऽनुमानमपि किं न करोषि चित्ते ५९० ८३९ आधारभेदमननां च विनैव मानात ८४४ ११९१ आधेयशक्तिरधिकाऽन्यमतप्रसिद्धा १००४ ११४४ आपातमात्ररमणीयमिदं हि बौद्ध० १२८८ आपेक्षिके यदि तु वस्तुगतेंऽशमात्रे ११५५ ९०४ आप्तो द्विधा भवति लौकिकतद्विभिन्न० १०८७ १३२४ आप्तोक्ततागुणबलाद् वचनं प्रमाणं ४४२ आयुः क्षयो न न च कर्म विरुद्धमस्ति ६८१ ४९२ आयुःक्षयात् प्रबलकर्मपराहतेश्च .. ६८० १८१ आलोचनात्मकधियो जनकानि यानि ७९० इच्छैव तार्किकमता समयाभिधाना १०९७ ६४७ इत्थं च वादिनिवहैरुपगीयमानो ८२८ ८६३ इत्थं न चाऽनुमितिरत्र तव प्रमाणं ५८२ इत्थं प्ररूपयति युक्तिकदम्बमत्र ९१८ ७१२ इत्थं प्रसिद्धिपदवी स्वत एव प्राप्तं ४० ६९२ इत्थं वदन् स्वगृह एव जनैरुपास्यो ४२३ ७३० इत्थं व्यवस्थित इहाऽऽश्रयकालद्रव्या० ११७८ ६०९ इत्थं स्वबुद्धिविभवो ननु तार्किकेण १३६ ४७७ इत्याक्षपादवचनं वचनीयमेव ९७२ ३२ इत्यादि कापिलमतं न विचाररम्यं ६९८ १८५ ३४ २११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy