SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ श्लोकानामकारादिक्रमः श्यपता ना २८१ ४५६ ११०८ १०७७ ७४० १२७१ १२६६ १२५४ ५२९ १२५३ १०७९ १२७७ ३०५ ७५५ अंशः स चाऽपि वचनीय अंशद्वयस्य घटनाच्च सखण्डरूपा अंशस्त्वखण्ड इह तत्त्वत एव भेदां० अंशे भवेनियमतोऽत्र सखण्डरूपे अंशेन वृत्तिरुत किं निखिलात्मनांऽशे अंशो ह्यखण्ड इह चेद् यदि सत्त्वरूपः अक्षोद्भवं भवति वस्त्ववगाहि पूर्वं अग्निर्जलेन रविणा सह चन्द्रबिम्बं अत्यन्तसन्निधजने निजकार्यनिष्ठे अद्वैतहानिभयतः स च केवलात्मा० अध्यक्षगोचरतया नियमोऽस्ति नो वा अध्यक्षतोऽपि तव बोधगता न सिद्धयेत् अध्यक्षबाध इह योग्यतया प्रसिद्ध अन्ते तिरोभवनमेव पुनस्त्वयाऽस्या अन्त्यस्य सत्त्वविगमो यदि बुद्ध्यभावात् अन्त्ये कथं न बहवोऽभ्युपगम्यमाना० अन्त्ये तु येन प्रतिबन्धकता भवेत् स अन्त्ये तु सा प्रथममस्ति नवेति तत्र अन्त्ये त्वसज्जननमेव मते तवाऽपि अन्त्ये न किं जिनमतं तव सम्मतं यत् अन्त्ये न चैकपवनेन विभोस्त कादेः अन्त्ये यथार्थजननं प्रमया तथैव अन्त्ये विकल्पकतया नियतं प्रकारा० अन्त्ये विशेषवचनाप्रतिपादनेऽपि अन्त्ये विशेषविरहाद् भ्रमतुल्यतैवा० अन्त्ये स ईश्वरकृतोऽभ्युपगम्यते चेत् अन्त्ये सदैव विषयावगतिः प्रसक्ता अन्त्ये समष्टिपरिणामतयैव तेषां अन्त्ये स्वभावविलयोऽजनको यतो न ११८५ अन्त्ये स्वयं हसत एव विचारतो न १२०६ अन्त्येऽनवस्थितिनिपातभयान्न मुक्ति० १२०७ अन्त्येऽर्थरूप इह ते यदि शब्द इष्टः १२११ अन्त्यो विरुद्ध इह सप्तप्रकारकोऽस्ति ११३ अन्यप्रसिद्धिमवलम्ब्य निराक्रिया चे० १२०५ अन्यस्तु तत्र विरहाप्रतिपत्तिरेवं ४३ अन्यस्त्वसिद्धिरिति हेतुगतस्तृतीयो ८११ अन्यस्मृतौ भवति या ननु प्रत्यभिज्ञा० ६१३ अन्यानि यानि जनकानि त्वयोदितानि ११६६ अन्यानुभूतिजनितोऽननुभूतभावे ५८८ अन्ये विरुद्धजनकादिविभेदतः स्युः ६४० अन्येच्छयोच्चरितवाक्यमथाऽन्यबोधे० ४३५ अन्योन्यगोचरविरुद्धमतित्वसाम्ये० अन्योन्यवाक्यजमतेः प्रभवा न सिद्धि० २५३ अन्योन्यसंश्रयघटा तत एव नो नो ६७७ अन्योन्यसंश्रयघटाऽपि विलोक्यतेऽत्र अभ्यास एव नियतो ७६० अभ्यासतो भवति नैव प्रकर्षनिष्ठा० ७५३ __ अभ्यासपाटवप्रसङ्गवशाद् यदि स्या० ७९६ अभ्यासशुक्ररसयोगजचेतनासु ३६५ अम्भोनिधौ भवति वृद्ध्यनुमोदयेन २७४ अर्थक्रिया घटपटादिपृथक्स्वभावा० १२०९ अर्थक्रियाजनकता सुगतेन सत्ता ११५२ अर्थक्रियाजनकतैव न तत्त्वताया अर्थक्रियाजनकतैव मताऽत्र सत्ता ५२७. अर्थक्रियामतिगतं प्रमितित्वमिष्टं ४४९ अर्थक्रियावगतिरन्यप्रमां विनैव ७६७ अर्थप्रकाशजनकत्वमनन्यलभ्यं ४४५ अर्थप्रसिद्धिरपि न प्रमितेविभिन्ना ३९५ ९६९ ९९७ ९८७ ६५३ ४३२ ६२३ २१५ ৩৩২ ७७५ १२९ २७२ ३४५ ३१० १११८ ३२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy