SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ कर्मेन्द्रियत्वमपि तत्त्वमथैकमेव कर्मोद्भवो भवति नो क्षणिकत्वपक्षे कल्पो न चाऽऽद्य इह तेऽभिमतो यतो नो कस्मिंश्चिदेकविषयेऽभ्यसनेन शास्त्रे काणाद- गौतमनयावत एव जातौ कारुण्यतो भगवतो यदि ते प्रवृत्तिः कार्यं कर्तृकमिति स्वत एव लोकैः कार्यत्वतो भवतु कारणजन्यताऽस्य कार्यात्मकं द्वयमिदं यदि तत्समग्र० कालं च केचिदिह जैनमतेऽपि भिन्न० कालत्रयेऽपि च जडे ननु चेतनाया कालात्मरूपगुणिदेशफलस्वदेश० कालाद् बभूव भविता भवतीति भिन्नाद् काले विशेषणतया ननु द्रव्यतादे० कालो य एव खलु वस्तुगतस्य चैक० किं कारणं विषय इष्ट उताऽन्य एव किं तार्किक ! त्वमिह तर्कपरायणोऽपि किं नास्तिकोऽपि गुरुदोषकलङ्कितोऽपि किं नो घटोऽयमितिवत् तव सम्प्रदाये किं पूजया किमु तथेन्द्रियनिग्रहेण किं लाघवादनुमितिव्यतिरिक्ततां त्वं किं वा घटादिप्रतियोगिकता जलाद्या० किं वा न चित्रमतिरत्र पृथक् पदार्थात् किं वा न मानसमतिस्तत एव धर्मे० किं वा प्रधानमपि नैव भवेच्च तत्त्वं किं वा यथा तव मते ननु लक्ष्यभेदात् किं वा यथाऽत्र करणाकरणे न काल० किं वा यथोत्तरमतेः प्रथमा मतिः स्याद् किं वा यदैव तव कश्चिदपीह भाव किं वा ययोरपि प्रतीयत एव भेदः किं वा सुवर्णमपि नेत्रसमानमेवा० किं वाऽप्रमात्वमपि तत्समकक्षमेव किं विस्मृतं च भवता जिनतन्त्रविज्ञ: Jain Education International ७९१ १२५ ५९३ ६५४ १३०२ ५३३ ५०० ५०९ ७९४ १२४० १०६५ ११८९ १३१४ ८३४ ११९० २५५ ८६६ ८६७ २१६ ५५३ ६४५ १०६८ २१२ २१ ७८३ ८४० १३१ २६५ ८०१ १२१३ १७० ३४३ ८८७ किं सर्वथैक्यमनयोर्ननु कार्यतस्ते किञ्च त्वया त्रिगुणसाम्यमकार्ययोग० किञ्च त्वयाऽपि किमु नो जिनसम्प्रदायो० किञ्च द्वयं जनिमतां प्रथमं तव स्या० किञ्च प्रधानमनुमाविषयस्तवैकं किञ्च प्रधानमपि नैक्यविभुत्वयोगि किञ्च प्रमाणमतिगा न विशेष्यतैकै० ७९५ ८०२ ७१८ ८०७ ८०० ८०४ ८८२ ३४९ ६०० २५८ किञ्च स्वतन्त्रगमके खलु धर्म्यसिद्धि० ५४६ किञ्च स्वतोऽस्य विषयेण न चाऽस्ति सङ्गो ७२८ ६६७ १२१२ ६७ ९७५ ८२ किञ्च स्वभाववचनं न निरर्थकं ते किञ्चांऽशयोर्भवतु भेदमतिस्तथाऽपि किञ्चाऽक्षजाऽत्र सविकल्पकबुद्धिरेव किञ्चाऽक्षपादमतदर्शित एव भिन्नो० किञ्चाऽक्षयोगविमुखानपि भावसार्थान् किञ्चाऽनुगाम्यपि न तत् तत एव तत्र किञ्चाऽनुमानत इयं न पृथक् त्वयेष्टा किञ्चाऽनुमानमपि देहसमानमान किञ्चाऽनुमानमपि नैव विभिन्नमर्थं किञ्चाऽन्यसन्ततिलये सुगतोऽपि नो ते किञ्चाऽपरः सुगतशिष्यप्रदर्शितोऽस्य ११०४ १९२ ४८६ २३६ २४७ ८४६ ७३४ ८९२ ८५१ २२२ ४९० ४२१ २७ ४८१ २४८ ३१३ किञ्च प्रमाणमपरं यदि नैव किञ्चित् किञ्च प्रसिद्धिपदवीं न गुरुस्तवाऽपि किञ्च व्यवस्थितिरियं निखिलेषु मानात् किञ्चाऽप्रयोजकमिदं व्यभिचारशङ्का ० किञ्चाऽर्थगोचरतया प्रमितौ प्रमात्वं किञ्चाऽवगाहनविशेषवशाच्च पूर्व० किञ्चाऽस्ति मुक्तिरिति बोधत एव मुक्ति: किञ्चाऽस्त्वदृष्टमिह कारणमर्थराशी किञ्चाऽस्य कीटमशकादिमतिः किमर्था किञ्चाऽस्य बोधविषयत्वमपेक्ष्य बोधो किञ्चाऽस्य मानमपि नस्तनुनामकर्मो० किञ्चाऽऽलयाद् भवतु बोधत एव कस्मा० किञ्चित् करादिकविकल्पभरेण ते चेत् १११ For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy