SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११२ किञ्चिद् विलक्षणतयाऽभिमतं च भूतं किञ्चेन्द्रियं भवति नाऽर्थमतौ समर्थ किञ्चेन्द्रियार्थघटनैव यदि त्वदिष्टा किञ्चेष्टतादिकमपि प्रथितं न कस्मा० किञ्चकता यदि तु भावनिषेधयोः स्या० किञ्चैकताभ्रमनिमित्तमवश्यमेभिः किञ्चोभयादिप्रतियोगिकशून्यताऽपि किन्तु स्मृतिर्भवति साऽनुभवं विना नो किन्त्वस्य साध्यविरहेण विनोपपत्ति० कुम्भः पटोऽयमिह नीलमियं च शुक्ति० कुम्भादिकस्य निजरूपहतिश्च तत्त्वे कुम्भादिभावमिह योग्यमवाप्य दृश्यो० कुम्भोऽयमित्यवगतिस्तु घटत्वमेकं कुम्भोऽयमित्यवगतेस्तु प्रवृत्तिरिष्टा कुम्भोऽस्ति नाऽस्त्युत किमित्यपरेण पृष्टो कूटत्वमत्र गुणरूपतया न तेष्व० कूटस्थतापरिगते पुरुषे न युक्तं कूटस्थनित्यपुरुषस्य कदाचिदस्ति कूटस्थनित्यपुरुषस्य यतस्त्वयैवा० केशादिवस्तुविषया यदि न प्रमाणं कैवल्यजन्मसमयात् प्रथमं जिनोऽपि कोटिद्वयावगतितो ननु संशयः स्यात् कोऽप्यस्ति नो विनिगमो यत एव तस्मा० ख्यातिः सतां भवति न त्वसतामभावात् गम्भीराप्तागममतविबाधादिप्रज्ञप्तियोगो० गर्वाकूपारवादिप्रथितनिजमताकूतविध्वंसलीला० गोव्यक्तिभेद उत किं सकलस्य गोर्वा गौणं परार्थमनुमानमवैति विद्वान् गौणं प्रमाणमिह नैव मतं बुधानां ग्राह्यं बहिः स्थितमबाधितबोधभास्यं ग्राह्यं विकल्प्य तव खण्डयतोऽत्र भावः ग्राह्यक्षयोदयवशात् तु कथञ्चिदस्य ग्राह्यस्वभावपरिणामतया तु बाह्यो Jain Education International ६८३ ३२६ २० ४५३ ११३३ १०३५ ९८८ ६६४ १२६५ १८२ ११३० ५८० ९०० ११३४ ११२२ ९८१ ७३६ ७२६ ७७६ १०४० ८७१ ६३६ १२३५ २९७ १३३६ २ ८९ १०५६ ५६३ २०८ २८५ ९११ ३१८ ॥ श्रीन्यायसिन्धुः ॥ ग्राह्यांशतोऽपि प्रकृतेऽस्ति न तस्य भावो ग्राह्यो जडोऽत्र किमु नो न तथास्वभावात् ग्राह्यो हि बोधजनको यदि सम्मतः स्या० ग्राह्योऽणुरूप उत वाऽत्र महान् घटादि: ग्राह्येोऽपि बोध इह संविदितो निजेन घटपटशकटाद्याः स्वस्वभावानुसारि घ्राणत्वगक्षिरसना श्रुतिसंज्ञकानि चत्वारि सर्वजनताक्षजगोचराणि चारित्रशुद्धिजनितात् क्षयशान्तितो यो चार्वाकदर्शनमथ व्यवहारनाम० चार्वाकबाललपितं गुरुगौरवेण चार्वाकमन्दमतयो हि परात्मसंस्था चित्रात्मके घटपटादिपदार्थजाते चेत् तत्त्वता तव मते यदि धर्मिमात्रे चेदन्यतो ननु भवेदनवस्थितिस्ते चेद् ग्राहकः स्वविषयं स हि बाधतां नो चेद् रत्नकोशकृदनिश्चयरूपशाब्द० चेद्वस्तुतो यदि विशेष्यविशेषणत्वे चेल्लाघवात् तव प्रथा यदि तस्य तर्हि चेष्टादिलिङ्गजनिता मितिरस्मदादे० चैतन्यतापरिगतौ पुरुषौ मिथोऽभि० छायातम:क्षितिजलानलवायुचित्त० छेदेऽपि किञ्च शिरसोऽन्यसमाश्रिता सा जन्यत्वतोऽप्यनुगता विशदावभासि० जन्यस्य वृत्तिनियमो ननु कार्यभावाद् जयति ऋषभदेवो बुद्धतत्त्वप्रबन्धः जाग्रद्दशोत्थमतितो ननु यद्वदेव जाड्यात् प्रवृत्तिरफलाऽपि मता त्वयाऽस्या जातिः समानपरिणामतया त्वयाऽपि जाति: समानमतितो न च सम्प्रसिद्धा जात्यन्तरे भवति वस्तुनि नैव दोषः जात्या समानमपि तन्निखिलावगाहि जैनैर्द्विधेन्द्रियनिरूपणमुक्तमत्र For Private & Personal Use Only ४३४ ३१५ १३ २५४ ३१७ ५ ६९४ ५५४ १००६ १२९७ ५८५ ५८६ १४९ ७८२ १०५ २६३ ८७९ ९ ११० ६१० ७३५ ९२७ ६७८ १४ ५१५ १ २६७ ७३९ ८७ ७१ ४६४ ५१४ ३२४ www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy