SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ९६५ ४९ जैनैर्मतोऽधिकरणेन समं तु तस्य जैनोऽस्म्यहं प्रतिपदं प्रतिवादियुक्ति० तच्च द्वयं युगपदेव समामनन्ति तच्चोपमानसहितं ननु गौतमीयाः तज्ज्ञानदर्शनभिदा द्विविधं बुधेन्द्र० तत् सर्वदाऽप्रकटमेव मतं त्वया चेद् तत् सूत्रयत्यनुमितिप्रमितेहि सत्त्वात् तत्कारणानि यदि नेश्वरसम्भवानि, तत्खण्डनं प्रथममेव तु मानसामा० तत्ताविशेषणमपि प्रथते विनैव तत्त्वं न चाऽन्यबुधदर्शनतन्त्रसिद्ध तत्त्वान्तराजननतो यदि तत्त्वता नो तत्त्वार्थभाष्यविवृत्तौ बुद्धसिद्धसेन तत्त्वे न किं गगनमप्यनुमोदितं स्या० तत्त्वे न तस्य सकलार्थप्रकाशकत्वं तत्त्वे नयैकवलतो न च लक्षणेऽस्त्व० तत्त्वे प्रथा भवति किं व्यवधानभाजां तत्त्वे बृहस्पतिविलोकिततत्त्वसङ्ख्या० तत्त्वेऽथवा भवतु मात्रनुभूतवस्तु० तत्राऽनवस्थितिलता न हृदि स्थिता ते तत्राऽनवस्थितिलतापरिवेष्टनान्न तत्राऽन्यकारणसमग्रसमन्वितः तत्राऽप्यपोहघटना यदि ते मता स्यात् तत्राऽविरुद्धविषयानुपलब्धिहेतुः तत्राऽश्वकल्पनधियः समये त्वयोक्ता तत्राऽसदंशवचनेन च तार्किकाणां तत्राऽहमित्यधिगतिर्न शरीरतोऽस्ति तत्राऽऽदिमो भवति सङ्ग्रहनामधेयो तत्रेन्द्रियाण्यभिमतानि नयेऽत्र पञ्च तद् बुद्ध्यहङ्कृतिमनोनियतं शरीरं तद्ग्राहकोऽन्यविषयोऽथ च तुल्यकालः तद्भाष्य एव मतमस्य तु सप्रपञ्च० तद्वत् त्वयाऽप्यनुगता निखिलेषु तत्त्वे० ११६९ तवृत्तिरत्र कपिलानुमतं प्रमाणं ८१२ तद्व्यञ्जकास्तृणमणित्वमुखास्तु धर्मा ९१२ तद्व्याप्यवत्त्वविषया मतिरन्यबोधे ६४३ ९०६ तन्त्वंशुयोगजनकादुभयत्र वस्त्रं ८५० ९१० तन्यूनगोचरतया यदि मानताऽस्या० १०२३ ७५८ तन्मानसत्वनियतं न परोक्षवृत्ति ५६९ १३०६ तर्कात्मकः सकलसाध्यसमग्रहेत्वा० ६२० ५३१ तल्लक्षणं स्वयमनिश्चितरूपमेव १०८८ तस्मात् कथं वद भवेन्न यदेकवर्णो० ३६१ ३१ तस्मात् कथं सकलपूर्वपरादिभावः १७९ ६९३ तस्मात् कथञ्चिदिह भिन्नमभिन्नमर्थं ८५८ ७७२ तस्मात् प्रमाणमनवद्यमिह प्रमातृ० ८९१ १२२१ तस्मात् स्थितं सदवगाहिमतिस्तु पूर्वं १०१९ ९५९ तस्मादपोहविषयैव च शब्दतो धी० १११३ ४०० तस्मादयं विसदृशो गवयस्य शक्यो १०२९ ८४१ तस्मादशक्त इह शक्तिनिराक्रियायां १००५ २५६ तस्माद् यथा तव मते महतां प्रवृत्ति० ७१७ ६०२ तस्माद् यदा नयनतोऽस्य मतिस्तदा ४०२ ६६१ तस्माद् विकल्पनिकरो भवतोऽर्थवानो ५३० तस्माद् विशेषणमिहाऽथ विशेष्यमाभ्यां ४०७ तस्मान्न चाऽक्षिचरणानुमतोऽत्र शब्दो १०७२ तस्मान्न सुख्यहमिति प्रमितिम॑षार्था ६१४ ९१ तस्मिन् द्विधा भवति जैनमते तु धर्मे० १९७१ १०८० तस्मिन् परोक्षमतियोगिनि कल्पिते तु ५७० ५६ तस्या बलानयनजा युगपन्मतिस्तु १६३ १०६० तस्याः क्षयोऽपि यदि तर्कसमाश्रयेण ५६० ६११ तस्याऽनुरूपसविकल्पकबोधतश्चेत् ५४ १२८४ तस्यैव सत्त्वगुणवृद्धिकृता त्ववस्था ६८७ १०१० तात्कालिकं यदि रजस्तमसी व्यपेक्ष्य ७०४ ७१९ तात्कालिकैरविदिताखिलवेदतत्त्वै० ४३८ ३०४ तार्किक ११९, १२३, १२५, १३६, १५६, १७१, १९१, ९१९ ४८७, ४८८, ५२८, ५७२, ८३४, ८३९, ७७९ ८६६, ९९१, १०६०, १०९७, ११३७, ११४०, तार्किक० इति १२८ तमपृष्ठे वाच्यम् । For Private & Personal Use Only ४३१ ८४ १७५ Jain Education International www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy