SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ३०१ २१९ १०३३ ११४७ १३५ ७६ ४१७ ११५१ १२७८ ५७५ ४३० ४७९ ५९२ ३३४ ६१९ परिशिष्ट-१ नो सन्तितिर्भवति किञ्च मता तवैका नो सर्वथा जिनमते विलयोऽस्ति कस्या० नो सर्वथाऽवयवतो व्यतिरिक्त एव नो सर्वथाऽवयवरूपतयैव जैनैः नो हेतुता भवति जातिरखण्डधर्मो नोच्चैरिदं श्रुतिविदा वचनीयमाई० नोत्पत्तुमर्हति तथा सकलार्थबोधो नोत्पादवान् यदि मतस्तव बुद्धिनाशो नोल्लङ्घनं च शतशः क्रियमाणमेव० नोऽदृष्टमिष्टमखिलेऽपि च जन्यभावे पक्षश्चतुर्थ इह चेद् यदि वाद्यभीष्टः पक्षाप्रसिद्धिरिह दोषतया न चेष्टो पक्षे तु हेतुविरहोऽभिमतः स्वरूपा० पक्षे द्वितीय इह किं न घटादयः स्युः पक्षो द्वितीय इह तेऽनुमतो यदि स्या० पक्षो यतो भवति साध्यविशिष्टधर्मी पक्षोऽन्तिमो यदि तदा ननु देशकाला० पक्षोऽन्तिमो यदि तवाऽभिमतस्तदाऽत्र पक्षोऽन्तिमो यदि मतस्तव तर्हि सोऽपि पङ्ग्वन्धयोरिव परस्परसव्यपेक्षा पञ्चप्रकारमिह जैनमतं परोक्ष० पट्टे तस्मिन् समजिनसुतख्यातसाम्राज्ययोगे पर्यायता भवति तेन नये न चाऽस्मिन् पर्यायनीतिबलतोऽप्युचारतोऽत्र । पर्यायसंज्ञक इहाऽभिमतो विशेषो पश्योदयाचलगतं रविबिम्बमङ्ग० पाकप्रभेदघटना यदि तत्र तेषां। पापं विधाय पुनरस्य विनाशकर्तु० पारम्पर्याद् यमुपगतवान् ख्यातकीर्तिप्रतापः पित्तादिको नयनगोऽथ यथैव दोषो पित्रोः कदाचिदिह शुक्ररजःसमुत्थो पुंस्त्वादसावहमिवाऽल्पविदभ्युपेयो पूर्वं निजस्मृतिपथं समुपागतेऽथ ३९२ २४९ पूर्वं मया रजतरूपतयैव दोषा० ४८२ पूर्वं य एव भवता विनिभालितोऽश्वो ११२ पूर्वक्रमेण तदुभाववगत्य लोकः ६७३ पूर्वप्रदर्शितविकल्पभरैः किमिष्टं ९४० पूर्वप्रसञ्जनभयाद् यदि तद्विरुद्ध० ११८२ पूर्वादिके यदि तु सन्निधिमन्तरा ते ३९९ पूर्वापरादिविगतं खलु वर्तमान० ७६२ पूर्वापरी न समयौ निखिलज्ञयुक्तो ४१३ प्रक्रान्तमाविषयभागविधिप्रवीणो ४८८ प्रज्ञादिकं प्रतिदिनं च शरीरवृद्ध्या प्रत्यक्ष एव स च केवलबोध इष्टो ५४५ प्रत्यक्षतः सकलदेहभृतां स्वदेह १२६७ प्रत्यक्षतो नहि कदाचिदपि क्वचिद् वा १०३ प्रत्यक्षतो यदि गुणो नयनादिगोऽत्र प्रत्यक्षतोऽनुमितितोऽथ च शाब्दतो वा ५६४ प्रत्यक्षपूर्वकतयैव न चाऽनुमानं ८३१ प्रत्यक्षबाध इह दुर्धर एव दोषो ৩৩০ प्रत्यक्षबाध इह पक्षगतो हि दोष० ८०६ प्रत्यक्षबाधिततयाऽप्यनुमा प्रतिष्ठां प्रत्यक्षबुद्धिरिह नैव ममाऽपि मान्या १२२३ प्रत्यक्षमेकमिह मानतयाऽभ्युपेतं १३३५ प्रत्यक्षमेव गुरुसम्मतमत्र मानं १३२० प्रत्यक्षमेव तव सम्मतमत्र नाऽन्यत् ११९९ प्रत्येकपक्षपरिदर्शितदोषजालो १२४३ प्रत्येकमेव प्रतिभङ्गमनन्तधर्मे १०५७ प्रत्येकवृत्तिरिह चाऽपि न चेद् रसादि० ९३१ प्रत्येकश: सकलवस्तुमतौ समर्थक ५३७ प्रत्येकशब्दसमयाच्छशशृङ्गवाक्याद् १३३३ प्रत्येकशो घटपटादिषु वर्तते नो ३४० प्रत्येकशोऽपि पटकुम्भमठादिशब्दाः ५७४ प्रद्वेष एष तव चेद् यदि बाह्यभावे ४१६ प्राकट्यगा प्रकटता तव सर्वदाऽऽवि० १०५८ प्राकट्यमेव कपिलेन तवोक्तमावि० ११०९ १६६ ४१५ ४२४ १३०० ९०५ ६३५ ११०६ १२०१ ६०४ ४१० ३०० ५७९ ११०० २४३ ७५९ ७५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy