SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीन्यायसिन्धुः ॥ २५१ १३२६ ६४१ ४७८ ४८५ २०९ नाऽस्य प्रथा भवति वा परमाणुपुञ्जाद् नाऽहं प्रतीतिविषयो भवतामिहाऽऽत्मा नाऽऽकाशरूपमिह तु श्रवणं मतं च नाऽऽत्मा न बोध इह नैव घटादिबाह्यः नाऽऽत्माश्रयो भवति बोधमतेः स्वतस्त्वे निःक्षेपा ये प्रतीता जिनवरतनयैर्व्यापकत्वेन विज्ञै० निःस्पर्शतानिबिडदेशप्रवेशितादेः नित्यत्वतोऽस्ति वचसां यदि दोषमुक्ते० नित्यस्त्वया स तु मतो विभुरेकरूपः नित्ये विभौ च नहि कर्मकलापबन्धो० नित्यो महान् सकलमूर्तगतोऽयमात्मा नित्यो विभुश्च तव सम्मत एष कादि० निष्टङ्कनं भवति चाऽक्षमतेर्घटादे० नीलस्य बोधत इयं पृथगेव बुद्धिः नीलादिता भवतु तेऽत्र कुतः प्रमाणाद् नीलादिरूपमणुमात्रमथाऽभिधत्से नीलाद् यथाऽयमभवन्नयनात् तथैव नेत्रादिकं नियतगोचरमत्र दृष्टं नेत्राद्यजन्यविषयत्ववतस्त्वहं त्वं नैकान्ततो भवति कोऽपि विनाशधर्मा नैकान्ततो भवति च भ्रमतैव तस्य नैक्यत्वतो ग्रहणमत्र भवेत् तथात्वे नैतद्गुणात्मकमिहाऽभिमतं जिनानां नैतेऽक्षपादसुततोऽभिमतास्तु दोषा नैयायिकैः पुनरिहाऽनुभवापलाप० नैयायिकैरपि न तत्र मतं व्यलीक० नैयायिकोपगतमिन्द्रियमप्रमाणं नैव ज्वरादिकृतमस्ति तदोष्णतादि नैवाऽगृहीतनियमोऽनुमितौ समर्थो नैवाऽनुमा नियतलिङ्गमतिं विना स्यात् नैवाऽपकृष्टपरिमाणतया महत्त्वे नैवेह जं समयमित्यपि सूत्रमन्यै० ११६ नो कल्पनारचित एव विवक्षयाऽस्ति ११७७ ५५७ नो कार्यकारणसमाश्रयणेन कोऽपि ५७८ १६१ नो गौतमानुमतमत्र मतं च साध्य० १०५१ नो चेद् विरोधहरिभीतिरलं कथञ्चिद् ८१३ २८४ नो जातिभेद इह जैनमतानुगाना० १७४ नो तत्स्वभावशरणेन पदप्रसारो ४४६ नो तर्हि युज्यत इदं त्रितयं घटत्वा० ११३९ १०८९ नो दृश्यकल्प्यविषया मतिरस्ति काचिद् नो ३७७ नो देहवृद्धिबलतो नियमेन प्रज्ञा० ६५६ ९९२ नो नः क्षणक्षयतयाऽभिमता: पदार्था १२६ ४८७ नो निर्विकल्पकमतिः स्वत एव सिद्धा नो निर्विकल्पनधियोऽक्षमतिर्भवेन्नो ३५७ नो नीलपीतरचितव्यतिरिक्तचित्रा० २१४ ४७१ नो पञ्चलक्षणमिहाऽनुमतं तु लिङ्गं ६१७ २२० नो प्रक्रियाऽपि परमार्थत इष्यते सा नो भिन्नकालपुरुषैर्व्यवधानभाग्भिः ३९७ १०३८ नो मानसं च बहिरिन्द्रियमन्तरेण १८८ नो मानसं भवति चाऽणु यतस्तदाऽस्य ३२७ नो मानसत्वनियतानुमितित्वजाति० ६४२ नो मोदकाद्यपि हविर्गुडकाद्यभिन्न० ६०३ ३५५ नो युज्यते त्ववयवी व्यतिरिक्त एका ७२ ३०८ नो यौगपद्यमपि तत्र ततो नयज्ञै० नो रश्मिमन्नयनमस्ति कुतोऽपि मानात् १६४ ५५० नो लाघवाद् भवति मानबहिष्कृताद् वा ९४८ नो वायवो वरणकारिण आप्तमान्या० ९३४ नो वाऽस्ति ते विनिगमो ननु येन किञ्चित् ७९८ २९६ नो वै विलक्षणतयाऽप्यणवो मतास्ते १०३७ ३२३ नो शक्तितो भवति चेतनता मते ते ६०६ ६८२ नो संशयत्वमिह तेन मतं हि कार्या० ५६२ नो सङ्ग्रहे घटपटादिविशेषबुद्धे० १२८७ १०४५ नो सङ्ग्रहे न च मतो व्यवहारनीतौ १३०३ ४८० नो सत्त्वमात्रत इह प्रभवन्ति शब्दाः ३५४ ९१५ नो सत्यतार्थनियता न च बोधगा त० १३०८ ४०३ ५४३ ६१२ ९२२ १४३ २१८ ३६२ ८८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy