SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ५५१ १५६ ६८ ११८१ ३९० ११३७ ८१० ४४४ ७०७ ४९९ ६८५ १८० ७५२ ५०५ ५०४ द्रव्यान्तरोपजननादथ वा तु पूर्व० द्रव्यार्थजात्यभिदया तु समग्रमेकं द्रव्यार्थपर्ययप्रभेदत एष इष्टो द्रव्यार्थिकस्य खलु नैगमसङ्ग्रहर्जु० द्रव्यार्थिको भवति चाऽयमपि स्थिरार्थ० द्रव्यार्थिको भवति यद्यपि शाब्दिकानां द्वित्त्वं प्रमाणगतमत्र समासतोऽस्ति द्वित्वं च चन्द्रमसि यद्यपि दोषसाम्यात द्वैतीयके तु किमु सातिशयास्तथा स्युः द्वैतीयके तु बहिरर्थविलोप एव द्वैतीयके न नियमोऽविनिगम्यभावात् द्वैविध्यमस्य पुनराहतसम्प्रदाये धर्मं विलोक्य ननु तेन सुखं करोतु धर्मद्वयस्य युगपत् तु विवक्षितस्य धर्मादयो नियमिता नियमेन कार्य धर्मादिसङ्घटनमत्र न केवलं नो धर्माद्यपूर्वसहकारिवशान्महेशो धर्मान् समादिशति वस्तुगतानशेषा० धर्मास्तिकाय इव जैनमते प्रसिद्धो० धर्मास्तिकाय इह जैनमतेऽस्ति लोका० धर्मिप्रसिद्धिरिह जैनमतानुगानां धर्मो यथैव न च धर्मिविभिन्नरूपो धर्मोऽपि नो नियमतः प्रतियोग्यवृत्ति धारावगाहिप्रमितौ न यतोऽस्ति वृत्ति० धूमाद्भुताशनमतिस्त्विह कार्यलिङ्गाद् धूमार्थिनां नियमतो ह्यनले प्रवृत्ति ध्वंसो भवेन जनको न च प्रागभावो ध्वंसोऽपि यत्र प्रतिबन्धकभावराशेः न ज्ञानलक्षणमतोऽभिमतो जिनानां न प्रक्रियानुसरणेन भवेद् व्यवस्था न प्राप्यकार्यभिमतं नयनं ततो नो० न प्राप्यकार्यभिमतं नयनं मनश्चा० न स्वर्गलोकमनुगच्छति कोऽपि जीवो ८४८ नन्वत्र गौतमसुतानुमतो न माता १२१६ नन्वत्र तार्किकमतेन विभुनिरंशः १२७९ नन्वत्र बुद्धतनया विविधैर्विकल्पै० १२८१ नन्वत्र वेदनय आगत आर्हतानां १३०४ नन्वप्रमाणकमिहाऽभ्युपगन्तुमर्ह १३२१ नन्वस्तिता यदि तु तार्किकगोत्रसिद्धा १२२५ नन्वस्तु लक्षणमिदं निरुपद्रवं व० ३०७ नन्वीदृशो नियम आद्रियते भवद्भि० १२१ नन्वेतदप्यनुपपन्नमवेहि यस्मात् २३१ नन्वेतदर्थमिह सर्वपदार्थविज्ञो० १०६ नन्वेतदर्भकमतं भवतां विचित्र० ९०८ नन्वेवमस्तु सविकल्पकबोधसिद्धिः ५३६ नाशस्तिरोभवननामक इष्यते चेत् १९८० नाऽकारणाद् भवति कार्यमतोऽनुमा स्यात् ५४२ नाऽचेतनं भवति चेतनसव्यपेक्ष० ८३२ नाऽत्र प्रभाकरमतेन समानताऽपि ५३५ नाऽत्राऽक्षजस्त्वभिमतो निखिलोऽर्थबोध: ११८८ नाऽत्राऽणुमानमपि जैनपदार्थविज्ञैः १२३४ नाऽदृष्टतोऽपि नियमस्तव युज्यतेऽत्र १२३१ नाऽनन्तधर्मघटनाऽभिमतैकरूपे० १०५२ नाऽनन्तधर्मविषयत्वत एवमस्य १५१ नाऽन्यत् तदा भवति सत्त्वमतो मते नो ११७५ नाऽन्यानुभूतविषयस्मृतिरन्यपुंसो १०२५ नाऽपेक्ष्य गौतममतं च तथा लघुत्वं १०७४ नाऽपोह एव तव जातिपदाभिषिक्तः ६६९ नाऽभावता तमस आर्हतसम्प्रदाये ९८९ नाऽभ्यासतोऽपि सकलावगमोद्भवः स्या० नाऽम्भोनिधेरुदरवर्त्यनलेन धूमो नाऽयोग्यमिष्टमिह श्रृङ्गमतो यदि स्यात् । ५२३ नाऽलौकिको भवति गौतमसम्मतोऽपि १६ नाऽसत्पदार्थविषयावगमेऽस्ति हेतुः १०११ नाऽसन्मतौ तव तु कारणमस्ति किञ्चि० ५५२ नाऽस्मन्मते भवति पर्यनुयोगयोगः १०१२ ४९८ २३५ ८७५ २२८ ६५९ ६४९ ८८ १७३ ४१२ ९९१ ६२६ १०३० ६०८ ४०४ ६३८ २९५ १०९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy