SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ १३८ १३९-१४१ १४२-१४५ १४६-१५१ १५२-१५३ १५४-१५५ १५६-१६० १६१-१६२ ૨૬૩ १६४-१७२ १७३-१७४ १७६-१७७ १७८-१७९ जैनराद्धान्ते संयोगादिवैशिष्ट्यावगाहिप्रत्यक्षनिगमनम् केवलवर्तमानस्य प्रत्यक्षे भानमिति बौद्धमतस्योमूलनम् पूर्वापरयोः प्रत्यक्षे न भानमित्यस्य खण्डनेन तद्विशिष्टबुद्धेर्निगमनं, सान्निध्यस्य न प्रत्यक्षे नियामकत्वं किन्तु प्रतिनियतयोग्यत्वस्यैवेति दर्शितं च पूर्वापरयोः प्रत्यक्षेडभाने सुगतस्य सर्वज्ञत्वानुपपत्तिरुपदर्शितदण्डादिविशिष्टतया शबलात्मकवस्तुनः प्रत्यक्षस्य प्रतिनियतवचसोल्लेखे बीजमुपदर्शितम् बौद्धाभिमतस्य स्वात्मप्रतिष्ठितत्वस्य जैनमताश्रयणेन युक्तत्वमुपपादितम् वरतूनामन्यसमाश्रितत्वे बौद्धोक्तदूषणस्योद्धार: तत्र शब्दाश्रयतया निरंशमाकाशमभ्युपगच्छतो नैयायिकस्य मतमाशय शब्दस्य पौद्गलिकत्वव्यवस्थापनेन निराकृतम् श्रोत्रस्याऽऽकाशरूपत्वखण्डनम् चक्षुषः प्राप्यकारित्वखण्डनम् चक्षुषस्तैजसत्वापाकरणं विरतरतः तत्रैव तमसः पौद्गलिकत्वप्रदर्शनम् जगतो भिन्नाश्रितत्वनिगमनेन ततः सविकल्पकबुद्धथुपसंहरणम् तदाधारस्य तदाधेयविशिष्टत्वाविशिष्टत्वानेकान्तोपपादनेन सन्निकर्षस्य प्रत्यक्षे सर्वत्राऽनियामकत्वेन चाऽऽवृतदेशस्याऽपि विशिष्टप्रत्यक्षे भानमुपपादितम् योग्यत्वबलात् प्रतिनियतस्यैव पूर्वापरादेः प्रत्यक्ष भानमिति न सर्वस्य सर्वज्ञत्वापत्तिरित्युपदर्शितम् ॥ इति सविकल्पकवादपरिसमाप्तिः ॥ ज्ञाने साकारत्ववादिनां बौद्धानां पूर्वपक्षः तत्र सौत्रान्तिकयोगचारयोर्विशेषोपदर्शनम् स्याद्वादिनो बौद्धमतप्रतिविधानम् तत्र सौत्रान्तिकाभ्युपगतस्य विषयव्यवस्थाहेतोनिगतस्य साकारत्वस्य खण्डनम् वस्तुस्वभावस्य प्रतिकर्मव्यवस्थाहेतुत्वमुपपादितम्, तदनभ्युपगमे दोषश्चोपदर्शितः साकारत्वस्य विषयव्यवस्थाहेतुत्वेऽनवस्थादिदोषोपदर्शनम् सौत्रान्तिकस्य साकारत्वाभ्युपगमे बाह्यासिद्धेरापादनम् बााकारयोर्बिम्बप्रतिबिम्बभावेनाऽनुमेयानुमापकभावस्याऽपाकरणम् नैयायिकोऽपि स्वभावविशेषमशरणीकृत्य विषयव्यवस्थां कर्तुं न शक्त इत्युपदर्शितम् साकारवृत्त्यभ्युपगन्तुर्वेदान्तिनोऽपि विषयव्यवस्थायां स्वभावस्यैव शरणीकरणीयत्वमिति तन्मते दोषोपदर्शनेन निष्टङ्गितम् बौद्धमतखण्डनातिदेशः साङ्ख्यमते स्वमते साकारानाकारयोरुपयोगयोरुपदर्शनम् अर्थाभिधानप्रत्ययानां समानशब्दाभिधेयत्वादेवाऽर्थशब्दाभिलाप्यत्वं ज्ञानेन तु साकारतयेति निष्टडितम् स्वमते समानशब्दाभिधेयत्वेन ज्ञानार्थयोः कथञ्चिदभेदोपदर्शनम् अनाकारविज्ञानाभ्युपगन्तृवैभाषिकमतखण्डनम् १८०-१८३ १८४ १८५ १८६ १८७-१८८ १८९-१९० १९१-१९२ १९३-१९६ १९७ १९८-१९९ २०० २०१-२०२ २०३-२०४ २०५ २०६-२०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy