SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ २०८-२०९ २१०-२११ २१२-२१४ २१५ २१६ २१७-२१८ २१९ २२०-२२२ ૨૨૩ २२४ बाह्यापलापिनः साकारविज्ञानाभ्युपगन्तुर्योगाचारस्य मतं खण्डितम् तत्राऽभिन्नोपलम्भविषयत्वाज्ञानार्थयोरभेद इति तन्मतमाशङ्कयाऽपाकृतम् ज्ञानार्थयोरभेदे चित्राकारज्ञानानुपपत्तिः, तत्रातिरिक्तचित्राकारताया अपाकरणं च यथार्थक्रियासार्याद् बाह्ययोर्भेदस्तथा प्रतिभाससाज्ज्ञिानाकारयोरपि भेदरतत्रेति दर्शितम् ज्ञानार्थयोरभेदे ज्ञानं घट इत्याद्यापत्तिर्दर्शिता ज्ञानस्य तादात्म्यं विषयत्वनियामकमिति विज्ञानवाभिमतमपाकृतम सादृश्यस्य ज्ञानाद्यतिरिक्तत्वं व्यवस्थापितम् अर्थापलापे ज्ञानानां मिथोभेदप्रतीतेरनुपपत्तिः, गुरुशिष्यादिव्यवस्थानुपपतिः, मुक्ति रिति ज्ञानादेव मुक्तयापत्तिश्च दर्शिताः अर्थ विनाऽपि वासनाबलाज्ज्ञानानां भेद इत्यस्याऽपाकरणम् ज्ञानमात्रस्य स्वप्नोपमत्वमपाकृतम् ग्राहात्वादर्थस्य मिथ्यात्वे ज्ञानस्य तत्त्वापत्तिरुपदर्शिता विज्ञानवादिनः कथायामप्रवेश उपपादितः वाद्यादीनां वैज्ञानिकं सत्त्वमाशचाडपाकृतम् ज्ञानार्थयोः सदसतोस्तन्मतेऽभेदान्पपत्तिर्दर्शिता बाह्यवादे भेदाभेदादिविकल्पेनाऽर्थरयाऽज्ञानेन ग्रहणं न सम्भवतीत्याशोदाव्य व्युदरता विज्ञानवादिनस्तादात्म्यस्य ग्राह्यत्वनियामकत्वे ज्ञाने क्षणिकताद्यनुमानवैयर्थ्यतदसम्भवादेरुपदर्शनम् तन्मतेडण्वात्मकरय ज्ञानस्याऽसिद्धिः प्रतिपादिता ज्ञानं विनाऽप्यर्थस्य सत्त्वं प्रतिपाद्य दृष्टिसृष्टिखण्डनम् ज्ञानाभावस्याऽर्थाभावासाधकत्वमुपपादितम् बाह्यमपलपतो योगाचारस्य वेदान्तिमताश्रयणमर्थत आपादितम् विरुद्धधर्माध्यासादेकरय वेदान्त्यभ्युपगतस्याऽऽत्मनोऽसम्भवश्चेत् क्षणिकविज्ञानमप्येकं तदा न सम्भवतीत्युपपादितम् एकस्य धर्मद्वयानभ्युपगमे एकस्याऽऽलयप्रवृत्तिविज्ञानद्वयोपादानत्वानुपपत्तिः क्षणिकविज्ञानवादे बन्धमोक्षव्यवस्थानुपपत्तिरावेदिता उदयनाचार्यसम्मतिश्च माध्यमिकस्य शून्यवादिनः प्रश्न: तत्र आत्मादीनां विचारासहत्वं प्रतिज्ञातम् वस्तुत आत्मादीनामभावेऽपि संवृतिसत्त्वाद् व्यवहारोपपादनम् अनवस्थायाः संवृतिसत्त्वस्य शून्यत्वे पर्यवसानं सूचितम् ग्राह्यस्याऽखण्डरूपत्वाद्यपाकरणम् कारणं तदन्यो वा ज्ञानस्य विषयो न सम्भवतीति विकल्पनिकरेणाऽऽवेदितम मानाधीनाया व्यवस्थाया असम्भव आवेदितः ज्ञाने प्रमाभ्रमरूपविशेषनिराकरणम् ज्ञाने भ्रमत्वसाधकस्य बाधितगोचरत्वस्योन्मूलनम् ज्ञानार्थयोरन्योन्यस्मिन् फलकारित्वतदभावयोर्दोषोपदर्शनम् २२५ २२६ २२७-२२८ २२९ २३०-२३३ २३४-२३८ २३९ २४० २४१-२४२ २४३ २४४-२४७ २४८ २४९ २५० २५१ २५२ २५३ २५४ २५५-२५७ २५८ २५९ २६०-२७२ २७३-२७५ ___10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy