SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६४ यद्वत् प्रधानमनुमानमतिं विना नो, लोकस्य सिद्धिपदवीमुपयाति तद्वत् । नाशोद्भवावपि तदात्मतयाऽक्षवोधे, स्यातां न चैव विषयाविति तर्कपन्थाः ||८०३ || किञ्च प्रधानमपि नैक्यविभुत्वयोगि, तत्त्वे भवेद् विविधरूपसमन्वयेन । पादप्रसारणमबाध्यकथञ्चिदुक्त्या, स्यात् ते तदा यदि जिनागमतत्त्वनिष्ठा ||८०४ || उत्पद्यते ननु यदैव कटादिभावो, हेम्नि स्थिते भवति कुण्डलभावनाशः । किं नो तदैव विबुधैकपदार्थचिन्ता - यामप्यभेद इह तत्प्रकृतेर्न युक्तः ॥ ८०५ || पक्षोऽन्तिमो यदि मतस्तव तर्हि सोऽपि युक्त्या न सिद्धिमुपगच्छति बाध्यमानः । हेतुर्मतस्तव यतो न च कार्यकाले स्वस्वस्वभावसहितोऽचलितस्वभावः ॥ ८०६ ॥ " Jain Education International ॥ श्रीन्यायसिन्धुः ॥ किञ्च द्वयं जनिमतां प्रथमं तव स्याद्धेतोस्तदैव नियमेन यतोऽस्ति वृत्तिः । नाशक्षणे स्वसमये च न हेतुसत्ता, स्वस्वस्वरूपनियताऽस्ति विभिन्नभावात् ||८०७ || इत्यादिदोषघटना कपिलानुगानां, नो केवलं भवति किन्तु समानतन्त्रे | पातञ्जलेऽपि च तथैव सुबुद्धिभाजां स्पष्टीभविष्यति किमत्र प्रयत्नतो नः ||८०८|| तेनाऽपि तत्त्वमननं कपिलानुसारि, यस्मात् कृतं परमनेन महेश्वरोऽपि । कर्ता तो भवति तस्य निराक्रिया तु, पूर्वप्रदर्शितदिशेशनिराक्रियातः ||८०९ || जैनमते विरोधापादनम् - - नन्वस्तु लक्षणमिदं निरुपद्रवं वस्तादात्म्यमस्य च पुनर्नहि भेदमिश्रम् । मात्रा सहोपगतमस्ति कथञ्चिदुक्ति - व्याजात् प्रकाशिततनु प्रमया प्रसिद्धम् ||८१०|| अग्निर्जलेन रविणा सह चन्द्रबिम्बं नक्तं दिवा हिमगिरिर्मलयाचलेन । काकः पिकेन विरहः प्रतियोगिना चेद्, वर्तेत ते ननु तदेदमपि प्रसिद्ध्येत् ||८११ ।। नोऽस्म्यहं प्रतिपदं प्रतिवादियुक्ति - व्रातं कथञ्चिदिति मन्त्रवरेण कामम् । हन्तुं प्रभुः किमिह युक्तिगवेषणेन, गर्वस्त्वयं तव विरोधभयेन भग्नः ||८१२ ।। नो चेद् विरोधहरिभीतिरलं कथञ्चिद्, वादं कलङ्कमिव चेतसि वाक्प्रपञ्चैः । त्वं स्वीकरोषि बुध ! केवलमात्ममात्रं, दुर्मत्तदन्तिवरमाश्रय निर्विकारम् ||८१३|| विज्ञानतां जडगतामुपगम्य योगा - चारेण सख्यमपि किं न कृतं त्वयाऽभूत् । शून्यत्वमप्रतिहते निखिलेषु सत्त्वा - बाध्यं वदन् कुरु गुरुं बुध ! बुद्धपुत्रम् ||८१४|| स्थैर्ये स्थितेऽपि च विरोधविलोपकर्त्रा - ऽनित्यत्वमस्य जगतो बुध ! बौद्धनीत्या । स्वीकृत्य किं न भवता व्यवहारलोपि, सौत्रान्तिकेन सह सख्यमकारि नव्यम् ||८१५।। For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy