________________
२९
॥ श्रीन्यायसिन्धुः ॥
किञ्च प्रमाणमपरं यदि नैव किञ्चित्, संवादितादिकमपेक्षत आत्मसिद्धौ । मीमांसकादृत इवाऽस्तु तथागतोक्तः, प्रामाण्यभागिह तदागम आप्तमान्यः ।।३४९।। बुद्धोक्तवाक्यजनिते यदि न प्रमात्वं, बाधात् तदा भवतु तद्विरहेण बोधे । प्रामाण्यसिद्धिरिति किं परतो न सिद्धि - भङ्गयन्तरात् तव मता प्रमितौ द्विजाय ! ||३५०।। यस्मात् पृथक् तव मते विरहो न तुच्छो, बाधस्य किन्तु स भवेच्च तदन्यभावः ।
संवादिता भवतु वा गुणजन्यता वा, किं वाऽन्य एव परतः प्रमितिस्तु सिद्धा ।।३५१।। वेदापौरुषेयत्वापाकरणम् -
कण्ठदितोऽक्षरजनिर्जनताप्रसिद्धा, तेषां ततिः कथमजन्यतयाऽभ्युपेया । नित्यत्वतो भवतु तेन प्रमाणभावः, कस्मात् त्वदागमगतः पुरुषापलापात् ।।३५२।। दोषाकलङ्कितमतिः पुरुषो न कोऽपि, तस्मात् त्वया श्रुतिरजन्यतयाऽभ्युपेता । प्रामाण्यरक्षणकृते न च सोऽपि कामः, सम्पत्स्यतेऽप्रमितिबुद्धिजनिप्रसङ्गात् ।।३५३।। नो सत्त्वमात्रत इह प्रभवन्ति शब्दाः, शाब्यां परन्तु समयग्रहसव्यपेक्षाः । सङ्केतकर्तृपुरुषा न च दोषमुक्ता - स्तस्मात् कथं कथय मानमतिः श्रुतेः स्यात् ।।३५४।। नैकान्ततो भवति कोऽपि विनाशधर्मा, नित्योऽथवा प्रमितिगोचरसञ्चरिष्णुः । अर्थक्रियाजनिरनित्यत एव नैवं, नो नित्यतो भवति किन्तु तदन्यतो यत् ।।३५५।। कण्ठत्थिता मरुत एव विचित्रशक्ति - सामर्थ्यतस्तव मते ध्वनिशब्दवाच्याः । ये व्यञ्जका अभिमता जनकत्वभाजः, काद्यक्षरस्य च भवन्ति त एव किं नो ।।३५६।। नित्यो विभुश्च तव सम्मत एष कादि - र्व्यङ्ग्यः कथं भवतु तैरविकारिरूपः । अव्यङ्ग्यरूपविगमे च कथं न जन्यः, पूर्वस्वभावविगमादपरस्य लाभात् ।।३५७।। व्यङ्ग्योऽप्ययं यदि तु देशत एव तर्हि, सर्वात्मना भवति देशगतोऽथ देशात् । आद्ये विभुत्वविलयो नियतैकदेश - स्थित्याऽन्तिमे किमनवस्थितिदोषमुक्तिः ॥३५८।। सर्वात्मना यदि तथाऽत्र मतोऽथ कादि - देशान्तरस्थपुरुषैरपि किं न तर्हि । तस्य श्रुतिर्भवतु वा निकटस्थितस्या - ऽप्यश्रावणं तदिव किं न तदेकभावे ।।३५९।। एकेन्द्रियग्रहणयोग्यतयाऽपि वर्णा, व्यङ्ग्या पृथङ् नियतवायुवलात् कथं स्युः । तत्त्वे समाधिकरणेषु विभिन्नतो न, व्यङ्ग्यत्वमत्र विवुधैरवलोकितं यत् ।।३६०।। तस्मात् कथं वद भवेन्न यदैकवर्णो - ऽध्यक्षप्रथामुपगतो निखिलोऽपि कादिः । तत्काल एव प्रमितेः पदवी प्रपन्नो, युक्तं न चाऽवरणकल्पनमेषु युक्त्या ।।३६१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org