SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ९८ ॥ श्रीन्यायसिन्धुः ॥ कालं च केचिदिह जैनमतेऽपि भिन्न - माहुस्तमक्षचरणानुमतं परं नो । द्रव्याणि षड् ननु मतानि नयेन तेषां, पञ्चाऽन्यथा त्वभिमतानि भवन्ति विज्ञैः ।।१२४०।। आकाशदेशविषयैव हि दिक्प्रतीति - भिन्ना ततो भवति दिङ् न जिनानुगानाम् । आशा तु गौतमसुतस्य विभिन्नताया - माशासु नैव सफला तत एव किञ्च ।।१२४१।। द्रव्यं मनो भवति पुद्गलरूपमेव, नो न्यायसम्मतमतोऽधिकता न चाऽस्य । क्षित्यादयोऽप्यभिमता ननु पुद्गलेषु, नो न्यूनता भवति तेन नये जिनानाम् ।।१२४२।। पर्यायनिरूपणम् - पर्यायसंज्ञक इहाऽभिमतो विशेषो, द्वैविध्यमस्य गुणपर्ययभेदतः स्यात् । द्रव्येण तुल्यसमयः समये गुणोऽत्र, यश्च क्रमाद् भवति पर्ययनामकः सः ।।१२४३।। रूपादयस्तु सहभावितया गुणाः स्यु - नीलादि पर्ययतयाऽभिमतं च तेषाम् । प्राप्त्यादयोऽप्यसहभावितयैव पर्या-याः सम्मता न च भवन्ति गुणा जिनानाम् ।।१२४४।। उत्क्षेपणादिकमपि प्रमितं परेण, कर्मेति यद् भवति पर्ययभेद एतत् । जातिर्विशेष इति चाऽभिमतः पदार्थो, भिन्नः परेण ननु यो न च सोऽत्र सिद्धः ।।१२४५।। तादात्म्यतो भवति तार्किकसम्मताऽत्र, वैशिष्ट्यबुद्धिरपि नो समवायसिद्धिः । तबुद्धितो भवति नाऽपि निरुक्तभावा - दन्यस्त्वभाव उपपद्यत आर्हतानाम् ।।१२४६।। साक्षात्परम्परितभेदत आर्हताना - मिष्टं फलं द्विविधमस्य प्रमाणराशेः । स्वस्वावृतिक्षयशमादिफलं तु साक्षा - दानादिकं तु गुणतोऽभिमतं द्वितीयम् ।।१२४७।। या स्यान्निवृत्तिजनिकाऽभिमता तु सैव, हानात्मिका मतिरियं तु न केवलोत्था । या च प्रवृत्तिजनिकाऽभिमताऽत्र सा तू-पादानबुद्धिरपरा न च केवलात् सा ।।१२४८।। माध्यस्थ्यवृत्तिजनिकाभिमता परा या, सोपेक्षिका मतिरियं खलु केवलात् स्यात् । मत्यादितस्त्विह चतुर्विधवोधतः स्या - देतत्त्रयस्य भजनाऽनियतप्रवृत्त्या ।।१२४९।। एतत्फलं नहि प्रमाणत एव भिन्नं, यद्गौतमानुमतमेकनयावलम्वात् । नाऽभिन्नमेव सुगतानुमतं च भिन्ना - भिन्नं परन्तु नययुग्मवलात् प्रसिद्धम् ।।१२५०।। प्रमाणाभासविचारः - या व्यावहारिकमतिस्त्विह दोषजन्या - ऽऽभासात्मिका भवति साऽप्रमितिर्मताऽथ । भ्रान्त्यात्मकस्त्ववधिबोध उदाहृतोऽत्रा - ऽऽभासो विभङ्ग इति चाऽऽर्हततत्त्वविद्धिः ।।१२५१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy