Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१८
टिप्पनक-परागविवृतिसंवलिता। चित्तैः कालः। सत्पुण्ययोगादयत्नलब्धं पुरुषरत्नं किमबालिशः कोऽपि शिथिलयति [ झ]। तथापि किं क्रियते, पराधीनवृत्तिस्त्वं न शक्यसे दिवसमपि धारयितुमात्मसंनिधौ, उत्तिष्ठ, प्रतिष्ठस्व राजकार्यसिद्धये, मत्कार्यं तु भूयो भवदर्शनमपहाय नास्त्यगस्त्यपरिगृहीतायां ककुभि किश्चित् , यच्च यदा स्वत एवाभ्युपगतं भद्रेण तदा निरर्थकस्तद्विषयो मम प्रार्थनादरः । ततो देशादस्मदेशदुर्लभमिदं त्वया समानेतव्यमित्यत्रापि न भवान व्यापारणीयः, यतः किमेकेनास्मद्देशेन, त्रिभुवनेऽपि यद् दुर्लभं वस्तु तदुपनीतं त्वयेदमपनीतरम्भोर्वशीपुरःसरसुराङ्गनारूपगर्वमस्याः सर्वत एवानवद्यमुपनयता विद्याधरराजदुहितुर्बिम्बम् , अमुनैव कृतकृत्योऽहम् , विरतकौतुकश्च वस्त्वन्तरदर्शने संवृत्तः । ततो निवृत्तेन मया कर्तव्यमेतदिति यदपि किञ्चिदभ्युपगतं तदपि सर्वदानेककार्यव्यग्रचेतसि भवति नावश्यतया संभावयामि, एतत् तु साभ्यर्थनं ब्रवीमि, सविधवर्तिना दूरस्थेन संपत्संपन्नेन विपदमापन्नेन वा त्वया नैष विस्मर्तव्यः सहास्माभिः क्षणमात्रमुपजातो वचनपरिचयः' [अ] इत्युदीर्य दिव्याभरणवस्तुवत्रताम्बूलदानेन तस्मै प्रसादमुपादर्शयत् । उपानयच्च समरकेतुना
wwwmwwmom
टिप्पनकम्-तदवधार्य तद्-लेखस्वरूपम् , अवधार्य-मनसि कृत्वा [८] ।
आखाद्यते अनुभूयते । किं बहुना, निरातङ्कचित्तैः प्रमुदितहृदयैः, सर्वदा कालः, अतिवाह्यते व्यतीयते । कोऽपि अबालिशः बुद्धिमान् , सत्पुण्ययोगात् सत्पुण्योदयात् , अयत्नलब्धम् अनायासप्राप्तं, पुरुषरत्नं पुरुषश्रेष्ठम् , किं शिथिलयति उपेक्षते, नैवेत्यर्थः [ झ] । तथापि तवाल्याज्यत्वेऽपि, किं क्रियते कर्तुं पार्यते । पराधीनवृत्तिः परतन्त्रस्थितिकः, त्वं, दिवसमपि एकदिनमपि, आत्मसन्निधौ खपार्चे, धारयितुं स्थापयितुं, न शक्यसे शक्तिविषयोऽसि । उत्तिष्ठ प्रस्थातुं प्रवर्तख । राजकार्यसिद्धये प्रकृतविद्याधरेन्द्रकार्यनिष्पत्तये, प्रतिष्ठस्व प्रयाहि, भूयः पुनरपि, भवद्दर्शनम , अपहाय वर्जयित्वा, तदन्यदित्यर्थः, किश्चित् किमपि, मत्कार्य तु मदर्थकर्त्तव्यं तु, अगस्त्यपरिगृहीतायाम् अगस्त्याश्रितायां, ककुभि दिशि, दक्षिण दिशीत्यर्थः, नास्ति । च पुनः, भद्रेण कल्याणभाजा, भवतेत्यर्थः, यदा यदि, यत् कार्य, स्वत एव स्वयमेव, अभ्युपेतं कर्तुमङ्गीकृतं, तदा तर्हि, तद्विषयः तत्कार्यविषयः, मम प्रार्थनादरः प्रार्थनाप्रवृत्तिः, निरर्थकः निष्फलः । ततः तस्मात् जिगमिषितात् , देशात् , अस्मदेशदुर्लभम् अस्मद्देशदुरवापम् , इदं वस्तु, त्वया, समानेतव्यम् उपाहरणीयम् , इत्यत्रापि अस्मिन् विषयेऽपि, भवान् न व्यापारणीयः प्रवर्तनीयः । यतः यस्मात् कारणात् , किं किमुत, एकेन अस्मद्देशेन, त्रिभुवनेऽपि लोकत्रयेऽपि, दुर्लभं यद् वस्तु तत् त्वया, उपनीतं प्रापितम् , कीदृशेन त्वया? अस्याः चित्रगतायाः, विद्याधरराजहितः विद्याधरेन्द्रकन्यकायाः, इदं प्रयक्षवर्ति, बिम्ब चित्रम्, उपनयता प्रापयता, कीदृशम् ? अपनीतरम्भोर्वशीपुरस्सरसुराङ्गनागर्वम् अपनीतः-अपसारितः, रम्भो. र्वशी पुरस्सराणां-तत्प्रमुखानां, सुराङ्गनानां-देवस्त्रीणां, रूपगर्वः-सौन्दर्याभिमानो येन तादृशम् , पुनः सर्वत एव समन्तादेव, अनवधं सुन्दरम् , अमुनैव तेनैव कार्येण, अहं कृतकृत्यः कृतार्थः, च पुनः, वस्त्वन्तरदर्शने अन्यवस्त्ववलोकने, विरतकौतुकः निवृत्तौत्सुक्यः, संवृत्तः सम्पन्नः, अस्मीति शेषः । ततः तस्माद् देशात् , निवृत्तेन परावृत्तेन, एतत् कार्य, कर्तव्यं विधेयम्, इति इत्थं, यदपि किश्चित् मया स्वयमनुच्यमानात्मकं कार्यम् , त्वया अभ्युपगतं कर्तुं प्रतिज्ञातम् , तदपि कार्य सर्वदा सर्वकालम् , अनेककार्यव्यग्रचेतसि विविधकर्तव्यव्याकुलहृदये, भवति त्वयि, न अवश्यतया अवश्यकरिष्यमाणतया, सम्भावयामि आशासे, तु किन्तु, एतत् इदं साभ्यर्थनं सप्रार्थनं, ब्रवीमि कथयामि, यत्सविधवर्तिना समीपस्थेन, वा अथवा, दूरस्थेन दूरवर्तिना, सम्पत्सम्पन्नेन सुखमापन्नेन; वा अथवा, विपदं दुःखम् , आपन्नेन प्राप्तेन, त्वया, अस्माभिः सह, क्षणमात्रम्, एकमात्रक्षणम् , उपजातः सम्पन्नः, वचनपरिचयः आलापप्रयुक्तप्रीतिः, नैव विस्मर्तव्यः विस्मरणीयः [अ] । इत्युदीर्य इत्युक्त्वा, तस्मै बालकाय, दिव्याभरणवस्तुवस्त्रताम्बूलदानेन दिव्यानां-मनोहराणाम् , आभरणवस्तूनाम्-अलङ्करणरूपाणां वस्तूनां, वस्त्राणां ताम्बूलानां च, दानेन-समर्पणेन, प्रसाद प्रसन्नताम् , उपादर्शयत् प्रकटितवान् , च पुनः, समरकेतुना तत्संज्ञकेन तत्प्रियनृपकुमारेण, अभिलिख्य लिखित्वा,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202