Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१२७
वार्यमाणः [3], पर्याणपृष्ठाधिरूढप्रौढपुरुषोत्तम्भितया जृम्भोत्तानकुम्भिकाकुसुमसमभासा श्वेतातपत्रिकया निवार्यमाणातपः [ड ], तापनिर्वापणप्रकीर्णशीकरनिकरकोरकितकरटैः साटोपसर्पणोत्तालताण्डवितकेतुभिः कतिपयैरेव दर्पशौण्डैवेंगदण्डप्रायैरनेकपैरशून्यपृष्ठः [6], प्रतिपिपादयिषितप्रथमसेवासविशेषदर्शितादरेण परस्पराङ्गसङ्गप्रसङ्गाधिगतगतिबाधेनापि बद्धमध्यवेगमन्वक् प्रतिष्ठमानेन पृष्ठापतत्प्रष्ठतुरगखुरगतिगतावधानधावमानाश्वकर्षकेण हेलोच्छलच्छात्रिकेण प्रोड्डीयमानमायूरातपत्रिकेण रयापतत्पतगृहग्राहिणांसस्रंसितासिरेखरित्खड्गधारेण शिखिपिच्छगुच्छाच्छादितैकदेशदारुयष्टिश्लिष्टबाहुशिखरवहद्वारिकरकवाहकेन अनुगम्यमानः परिजनेन निर्गत्य तस्माजिनायतनकाननादनुससार कौबेरदिक्पथम् [ण] । अथातर्किततारका
अतिचञ्चलात्, मौलिशेखरात्-मस्तकमाल्यात्, स्खलनेन-निपतनेन, खलीकृतं-कदर्थितम् , अलिजालं-भ्रमरगणो यैस्तादृशैः; पुनः सहेलव्रजद्वाजिविघटमानसंघट्टमानच्छत्रधारैः सहेलं-सलीलं, व्रजद्भिः-गच्छद्भिः, वाजिभिः-अश्वैः, विघटमानाः-विश्लिष्यमाणाः, संघट्टमानाः-सङ्गच्छमानाः, छत्रधाराः-छत्रधारिणो येषां तादृशः, तैः पार्थिवैः, आगत्य आगत्य उपस्थायोपस्थाय, परिवार्यमाणः परिवेष्टयमानः [3]; पुनः पर्याणपृष्ठाधिरूढप्रौढपुरुषोत्तम्भितया पर्याणपृष्ठेगजपृष्ठासनोपरि, अधिरूढेन-आरूढेन, प्रौढेन-प्रगल्भेन, पुरुषेण, उत्तम्भितया-उद्धृतया, पुनः जर कुसुमभासा जृम्भया-विकासेन, उत्तानभूतस्य-ऊर्ध्वमुखस्य, कुम्भिकायाः-वारिपाः , जलतृणविशेषस्येत्यर्थः, कुसुमस्येवपुष्पस्येव, भाः-छविर्यस्यास्तादृश्या, श्वेतातपत्रिकया धवलच्छत्रेण, निवार्यमाणातपः निवार्यमाणः-निरुध्यमानः, आतपःसूर्यकिरणो यस्मिंस्तादृशः [ड]; पुनः तापनिर्वापणप्रकीर्णशीकरनिकरकोरकितकरटैः तापनिर्वापणाय-तापशमनाय, प्रकीर्णैः-प्रक्षिप्तैः, शीकरनिकरैः-जलकणगणैः, कोरकितः-सङ्कुचितः, करटः-गण्डस्थलं येषां तादृशैः, पुनः साटोपसर्पणोत्तालताण्डवितकेतुभिः साटोपसर्पणेन-औद्धत्यपूर्णगमनेन, उत्तालताण्डविताः-उत्तालम्-उत्कटं यथा स्यात् तथा, ताण्डविताः-नर्तिताः, केतवः-पताका यस्तादृशैः, पुनः कतिपयैरेव परिगणितैरेव, दर्पशौण्डैः गर्वात्यैः, वेगदण्डप्रायः दण्डाकारवेगकल्पैः, अनेकपैः हस्तिभिः, अशून्यपृष्ठः अशून्यं-व्याप्तं, पृष्ठ-पश्चाद्भागो यस्य तादृशः [ढ]; पुनः परिजनेन परिवारवृन्देन, अनुगम्यमानः अनुस्रियमाणः, कीदृशेन ? प्रतिपिपादयिषितप्रथमसेवासविशेषदर्शितादरेण प्रतिपिपादयिषितायां-बुबोधयिषितायाम्, अप्रथमसेवायां-पुनः पुनः सेवायां, सविशेष-सातिशयं यथा स्यात् तथा, दर्शितः, आदरः-अभिरुचिर्येन तादृशेन, पुनः परस्पराङ्गसङ्गप्रसङ्गाधिगतगतिबाधेनापि परस्पराङ्गसङ्गप्रसङ्गेन-परस्पराङ्गसङ्घर्षणप्रसङ्गेन, अधिगतः-प्राप्तः, गतिबाधः-गमनप्रतिबन्धो येन तादृशेनापि, बद्धमध्यवेगं बद्धः-गृहीतः, मध्यः-नात्यन्तो नापि मन्दश्च, वेगो यस्मिंस्तादृशं यथा स्यात् तथा, अन्वक पश्चात् , प्रतिष्ठमानेन प्रचलता, पुनः पृष्ठापतत्प्रष्ठतुरगखुरगतिगतावधानधावमानाश्वकर्षकेण पृष्ठे-पश्चाद्देशे, आपतताम्-आगच्छतां, प्रष्टतुरगाणाम्अश्वेन्द्राणां, खुरगतिभिः-खुरविक्षेपैः, गतं-नष्टम् , अवधानं-मनःस्थैर्य येषां तादृशाः, सम्भ्रान्ता इत्यर्थः, अत एव धावमानाःपलायमानाः, अश्वकर्षकाः-अश्वनियन्तारो यस्मिंस्तादृशेन, पुनः हेलोच्छलच्छात्रिकेण हेलया-लीलया, उच्छलन्तःउत्पतन्तः, छात्रिका:-छत्रधारिणो यस्मिंस्तादृशेन, पुनः प्रोडीयमानमायूरातपत्रिकेण प्रोड्डीयमाना-अत्यन्तमुत्पतन्ती, मायूरातपत्रिका-मयूरपत्रनिर्मितछत्रं यस्मिंस्तादृशेन, पुनः रयापतत्पतग्राहिणा रयेण-वेगेन, आपतन्-आगच्छन् , पतगृहग्राही-पतन्तं-निष्टीव्यमानं ताम्बूलरसादिकं, गृह्णातीति-धारयतीति, पतग्रहः-निष्ठीवनपात्रं, तद्वाही-तद्धारी यस्मिंस्तादृशेन, पुनः अंसस्रंसितासिरेखरिङ्खत्खङ्गधारेण अंसात्-स्कन्धप्रदेशात् , संसिता-पातिता, लम्बितेत्यर्थः, असिरेखाकृपाणधारा यैस्तादृशाः, रिवन्तः-गच्छन्तः, खड्गधाराः-खड्गधारिणो यस्मिंस्तादृशेन, पुनः शिखिपिच्छगुच्छाच्छादितैकदेशदारुयष्टिसंश्लिष्टबाहुशिखरवहद्वारिकरकवाहकेन शिखिनः-मयूरस्य, पिच्छगुच्छेन-शिखण्डमण्डलेन, आच्छादितः; एकदेशः-एकभागो यस्यास्तादृश्यां दारुयष्टौ-काष्ठदण्डे, संश्लिष्ट-संलग्नं, यद् बाहुशिखरं-भुजोर्चभागः, तद्वहन्तः-तद्धारयन्तः, वारिकरकवाहकाः-जलभाण्डवाहका यस्मिंस्तादृशेन, तस्मात् प्रकृतात् , जिनायतनकाननात् जिनमन्दिरप्राङ्गणभूतोद्यानात्, निर्गत्य निःसृत्य, कौबेरदिपथं कुबेरो देवता यस्याः सा कौबेरी, यद्वा कुबेरस्येयं कौबेरी, कुबेरस्वामिकेत्यर्थः, या दिक्उत्तरा दिगित्यर्थः, तत्पथं तन्मार्गम् , अनुससार अनुजगाम, हरिवाहन इति शेषः [ण] ।
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202