Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१५४
टिप्पनक-परागविवृतिसंवलिता । स्तनांशुकेन संकुचसि रक्ताशोकविटपकस्यास्य मूले, कृतं सुभ्र! संभ्रमेण, मा स्म भैषीः स्वल्पमप्यस्मात् , जाननिहावस्थितामुन्मथ्यमानो मन्मथेन न त्वां निमित्तीकृत्याहमायातः, न च त्वदपहारे कृतप्रयत्नः क्रूरात्मा कश्चिदसुरो वा गुह्यको वा गन्धर्वो वा खेचरो वा भवामि, भूमिगोचरोऽहमखिलदिङ्मुखख्यातकीर्तेरखण्डितप्रसरवाहिनीवाहखुरपुटक्षुण्णदक्षिणापरपूर्वजलधिवेलावनस्य सर्वावनिपालमौलिमुकुटघृष्टाङ्गिनखमणेरिक्ष्वाकुवंशालंकारस्य राज्ञो मेघवाहनस्यात्मजन्मा हरिवाहनो नाम कुमारः कान्तारभूमौ कथञ्चिद्वीणया वशीकृत्य विधृतमात्मीयमेव सेनावारणं प्रधानमधिरूढो निरङ्कुशः केनाप्यविज्ञाततत्त्वेन व्योमचारिणा वैरिणेव तमनुप्रविश्य भूमिमेतामानीतः [स] । समुत्खातशस्त्रिकादर्शनोपजातसंत्रासेन च सहैव दूरनिर्झरिणाञ्जनिनादेन मुक्त्वा निरालम्बमम्बरतलादवाङ्मुखमात्मदेहमिह महासमुद्रगम्भीरोदरे सरसि निक्षिप्तः । समुत्तीर्य च ततो यथाकथंचित् प्रस्थितेन दृष्टा मया दृष्टिहारिणी हरिणाक्षि ! रमणीयवृक्षगुल्मेऽस्मिन् प्रदेशे सूक्ष्मसिकतायां पुलिनभूमावभिव्यक्तशुभलक्षणा चरणपदपतिः । तां च कौतुकादनुसरन् सर
अनेकवारम् , अपवारिततनुः आच्छादितशरीरा सती, किं किमर्थम् , अस्य पुरोवर्तिनः, रक्ताशोकविटपकस्य रक्ताशोकवृक्षस्य, मूले अधस्तनप्रदेशे, सङ्कुचसि सङ्कुच्य तिष्ठसि । सुभ्र! सुन्दरभ्रशालिनि !, सम्भ्रमेण भयेन, कृतं व्यर्थम् , अस्मात् मत्तः, जनात् , स्वल्पमपि अतीषदपि, मा स्म भैषीः भयं न कुरु, मन्मथेन कामदेवेन, उन्मथ्यमानः उत्पीड्यमानः, अहम्, इह अस्मिन् स्थाने, अवस्थितां जानन् त्वां. निमित्तीकृत्य लक्ष्यीकृत्य, न आयातः आगतः। च पुनः, त्वदपहारे बलात् त्वद्हणे, कृतप्रयत्नः कृतोद्योगः, अत एव, क्रूरात्मा निष्ठुरात्मा, कश्चित् कोऽपि, असुरो वा राक्षसो वा, गुह्यको वा तदाख्यदेवयोनिविशेषो वा, गन्धर्वो वा तदाख्यदेवयोनिविशेषो वा, खेचरो वा विद्याधरो वा, न भवामि अस्मि, किन्तु भूमिगोचरः भूमिवास्तव्यः, मर्त्य इयर्थः, अहम्, अखिलदिङ्मुखख्यातकीर्तेः समस्तदिगन्तप्रसिद्धयशसः, पुनः अखण्डितप्रसरवाहिनीवाहखुरपुटक्षुण्णदक्षिणापरपूर्वजलधिवेलावनस्य अखण्डितःअव्याहतः, प्रसरः-प्रसारो येषां तादृशानां वाहिनीवाहानां-सेनासमवेताश्वानां, खुरपुटैः-सम्पुटितखुरैः, क्षुष्णानि-पिष्टानि, दक्षिणापरपूर्वजलधिवेलावानाने-दक्षिणस्य, अपर स्य-पश्चिमस्य, पूर्वस्य, च जलधेः-समुद्रस्य, वेलायां-तटे यानि वनानि तानि
तादृशस्य; पुनः सर्वावनिपालमौलिमुकुटघृष्टाडिनखमणेः सर्वेषाम् , अवनिपालानां-पृथ्वीपतीनां मौलिमुकुटैःमस्तककिरीटैः, घृष्टाः-घर्षणेनोज्वलिताः, अभिनखमणयः-पादनखरूपा मणयो यस्य तादृशस्य, पुनः इक्ष्वाकुवंशालङ्कारस्य इक्ष्वाकुसंज्ञकनृपवंशभूषणस्य, राज्ञः नृपतेः, मेघवाहनस्य, आत्मजन्मा औरसपुत्रः, हरिवाहनो नाम तत्संज्ञकः, कुमार युवराजः, कान्तारभूमौ वनस्थल्यां, वीणया वीणाक्वाणनेन, कथञ्चित् केनापि प्रकारेण, वशीकृत्य खवशम विधृतं निगृहीतम् , आत्मीयमेव खकीयमेव, प्रधान मुख्यं, सेनावारणं सेनासमवेतहस्तिनम् , अधिरूढः आरूढः सन् , निरङ्कुशः तद्दमनसाधनास्त्रशून्यः, अविज्ञाततत्त्वेन अपरिचितयाथार्थ्यकेन, केनापि व्योमचारिणा आकाशगामिना, वैरिणेव शत्रुणेव, तं प्रकृतहस्तिनम् , अनुप्रविश्य, एताम् इमाम् , भूमिम् , आनीतः प्रापितः [स]। च पुनः, समुत्खातशस्त्रिकादर्शनोपजातसंत्रासेन समुत्खातायाः-सम्यगुद्धृतायाः, शस्त्रिकायाः-छुरिकायाः, दर्शनेन, उपजातेन-उत्पन्नेन, संत्रासेन-अत्यन्तभयेन हेतुना, दूरनिर्झरिणा दूरव्यापिना, आर्तनिनादेन दुःखद्योतकचीत्कारेण, सहैव समकालमेव, निरालम्बम् आलम्बनरहितम् , अवाङ्मुखम् अधोमुखम् , आत्मदेहं स्वशरीरम् , अम्बरतलात् गगनतलात् , मुक्त्वा वियोज्य, महासमुद्रगम्भीरोदरे महासागरसदृशनिम्नाभ्यन्तरे, इह अस्मिन् , सरसि कासारे, निक्षिप्तः खेन साकं निपातितः, अहमिति शेषः; हे हरिणाक्षि! मृगनयने! च पुनः, समुत्तीर्य तत्तटमागत्य, ततः तस्मात्
वरात् , यथाकथञ्चित कथङ्कथमपि, प्रस्थितेन प्रचलितेन मया, पुनः रमणीयवृक्षगुल्मे मनोहरवृक्षपुजे, अस्मिन प्रदेशे तत्तटस्थले, सूक्ष्मसिकतायां सूक्ष्मा सिकता-वालुका यस्यां तादृश्यां, पुलिनभूमौ अचिरजलोत्थितस्थल्याम् , अभिव्यक्तशुभलक्षणा प्रकटितशुभसूचकचिह्ना, पुनः दृष्टिहारिणी नयनाकर्षिणी, चरणपतिः पादप्रतिकृतिपतिः, दृष्टा, च पुनः, तां पादपड्रिं, कौत न औत्सुक्यात्, अनुसरन् अनुगच्छन् , सरस्तीरमण्डनं प्रकृतसरोवरतटालङ्कार
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202