Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१५६
टिप्पनक - परागविवृतिसंवलिता ।
नापि किञ्चिन्निजैरङ्गावयवैः स्पृशन्ती स्पर्शलोभेनेव समकालोल्लसितसान्द्रपुलकजालकं मदीयाङ्गवामभागममन्दमुखवासामोद बहलितेन स्वभावसुरभिणा श्वासपरिमलेन पवनलुलितेन च दिव्याङ्गरागसौरभेण समन्ततो वासयन्ती तं वनोद्देशं निर्गता तस्माल्लतामण्डापद् गता च स्खलितपद संचारया गत्या प्रावृण्वती वारंवारमुत्तरीयाञ्चलेन स्वेदनिविडासक्तसूक्ष्मसुकुमाराम्बरं नितम्बम् [क्ष ] । अहमपि तरुस्तम्बान्तरेण तां व्रजन्तीं विरतपक्ष्मास्पन्देन चक्षुषा सरागमीक्षमाणस्तत्रैव देशे इष्टं शंसन् क्षणमतिष्ठम् । ईषदुद्विग्नश्चेति चेतस्य करवम्— 'अहो लोकव्यवहारानभिज्ञत्वमस्याः कन्यकायाः, येन द्वारदेशकृतोपसर्पणस्य पुनः पुनः प्रयुक्तप्रियालापस्य दूरदेशागमन खिन्न वपुषः स्वयमाख्यातनिजवृत्तान्तस्य द्रव्यादावदर्शितार्थिभावस्य वचनमात्रेणापि मे न कृता प्रतिपत्तिः । तत् किमनया ? अन्यतो गच्छामि' इति चिन्तयित्वा ततः स्थानात् स्वदेशदिङ्मुखाभिमुखस्तस्यैव सरसः सरसशिशिरच्छायतरुणा तीरदेशेन शनैः शनैरुदचलम् [ज्ञ ] |
प्रस्थितस्य च मे चेतस्यभवत् – 'अहो ! यत् तदानीमुपवनस्थेन मया तत्र वेत्रधारिनिवेदिते दिव्य
प्रयत्नेन महता यत्नेन कृतं विवर्तनम् - अङ्गसंकोचनं यया तादृश्यपि, स्पर्शलोभेनेव तदङ्गसङ्गमस्पृहयेव, समकालोल्लसितसान्द्रपुलकजालकं समकालम् - एककालम् ; उल्लसितम् - उद्गतम्, सान्द्रं - निबिडं, पुलकजालं - रोमाञ्चराशिर्यस्मिंस्तादृशं, मदीयाङ्गवामभागं मदीयशरीरवामपार्श्व, निजैः स्वकीयैः, अङ्गावयवैः शरीरावयवैः किञ्चित् ईषत् स्पृशन्ती सङ्गमयन्ती, पुनः अमन्द मुखवासामोद बहलितेन अमन्देन - उत्कटेन, मुखवासस्य, मुखसौरभापादकताम्बूलादेः, आमोदेन - सौगन्ध्येन, बहलितेन - प्रचुरीकृतेन स्वभावसुरभिणा अकृत्रिम सौगन्ध्ययुतेन, श्वासपरिमलेन नासिकापवनसौरभेण च पुनः पवनलुलितेन वायुक्षिप्तेन, दिव्याङ्गरागसौरभेण दिव्यानाम् उत्तमानाम्, अङ्गरागाणां - शरीरविलेपनद्रव्याणां, सौरभेण-सौगन्ध्येन तं प्रकृतं, वनोद्देशं वनप्रदेशं, वासयन्ती सुरभयन्ती, तस्मात् प्रकृतात्, लतामण्डपात् लतागृहात् निर्गता निष्क्रान्ता च पुनः स्वेदनिबिडासक्तसूक्ष्म सुकुमाराम्बरं खेदैः - शरीरस्यन्दिजलैः, निबिड - सान्द्रं यथा स्यात् तथा, आसक्तः - आप्लावितः सूक्ष्मः - सुकुमारः, श्लक्ष्णथ, अम्बरः- वस्त्रं यस्मिंस्तादृशं नितम्बं कटिपश्चिमभागम्, उत्तरीयाञ्चलेन उत्तरीयवस्त्रप्रान्तेन, प्रावृण्वती समाच्छादयन्ती सती, स्खलित पदसंचारया स्खलितः - यथास्थानमप्रवृत्तः, पदसञ्चारः - पादविक्षेपो यस्यां तादृश्या, गत्या, गता प्रस्थिता [क्ष ] । अहमपि तरुस्तम्बान्तरेण वृक्षगुच्छमध्येन, व्रजन्तीं गच्छन्तीं तां कुमारिकां, विरतपक्ष्मस्पन्देन विरतः - निवृत्तः, पक्ष्मणः - नयनरोमराजेः, स्पन्दः - किञ्चिच्चलनं यस्मिंस्तादृशेन, चक्षुषा, सरागं सस्नेहम्, ईक्षमाणः पश्यन् इष्टम् अभिलषितं शंसन् सम्भावयन्, तत्रैव तस्मिन्नेव देशे, अतिष्ठम् स्थितवान् । च पुनः, उद्विग्नः व्याकुलः सन्, चेतसि हृदये, इति अनुपदवक्ष्यमाणप्रकारम्, अकरवम् आलोचितवान्, किमित्याह - अस्याः प्रत्यक्षीभूतायाः, कन्यकायाः कुमारिकायाः, लोकव्यवहारानभिज्ञत्वं शिष्टजनाचाराविज्ञत्वम्, अहो आश्चर्यम्, येन तदनभिज्ञत्वेन, वचनमात्रेणापि केवलवचनेनापि मे मम प्रतिपत्तिः सत्क्रिया, न कृता, कीदृशस्य ? द्वारदेशकृतोपसर्पणस्य द्वारप्रदेशमुपागतस्य पुनः पुनः पुनः प्रयुक्तप्रियालापस्य अनेकवारोच्चारितप्रियवाक्यस्य, पुनः दूरदेशागमनखिन्नवपुषः दूरदेशागमनश्रान्तशरीरस्य पुनः स्वयमाख्यातनिजवृत्तान्तस्य स्वयं-खेनैव, आख्यातः-कथितः, निजः - स्वकीयः, वृत्तान्तः - वार्ता येन तादृशस्य, पुनः द्रव्यादौ द्रव्यादिविषये, अदर्शितार्थिभावस्य अदर्शितः - प्रकटितः, अर्थिभावः - प्रयोजनं येन तादृशस्य । तत् तस्माद्धेतोः, अनया प्रत्यक्षीभूतया, कुमार्या, किम् न किमपि प्रयोजनम् इत्यर्थः । अन्यतः अन्यत्र गच्छामि, इति चिन्तयित्वा विचार्य, ततः तस्मात् स्थानात्, स्वदेश दिङ्मुखाभिमुखः स्वदेशदिशः - दक्षिणदिशः, यन्मुखम् - अन्तः, तदभिमुखः- तत्सम्मुखः सन्, सरस शिशिरच्छायतरुणा सरसा:- सार्द्राः, शिशिरच्छायाः - शीतलच्छायाश्च, तरवः - वृक्षा यस्मिंस्तादृशेन तस्यैव प्रकृतस्यैव, सरसः अदृष्टपाराख्यकासारस्य, तीरदेशेन तटमार्गेण, शनैः शनैः मन्दं मन्दं, उदचलं प्रस्थितवान् [ज्ञ ] ।
च पुनः, प्रस्थितस्य प्रयातस्य, मे मम, चेतसि हृदये, अभवत् प्रत्यभिज्ञाऽभूत्, अहो आश्चर्यम्, यत् तदानीं तस्मिन् काले, उपवनस्थेन अयोध्याया मत्तको किलाभिधोद्यानवर्तिना, तत्र तस्मिन् पूर्वमनुभूत इत्यर्थः, वेत्रधारिनिवेदिते
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202