Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी स्तीरमण्डनमिमं लतामण्डपमनुप्राप्तः । दृष्टा च भवती, अनुभूतं चिरादनेकजन्मान्तरसहस्रसंचितस्य सुकृतराशेरेककालमवाप्तपरमपरिपाकं फलम् , अवधारितमवधिभावेनाङ्गनारूपनिर्माणकौशलं विधातुः, कवलितोऽ. गस्त्यचुलुकस्पर्धयेवैकहेलया दूरकृतविस्तारेण चक्षुषा समस्तदिङ्मुखोल्लची लावण्यजलधिः निष्फलापि सफलीभूतेयं विदेशयात्रा, सांप्रतं यातुमिच्छामि, पृच्छामि च त्वाम , कथय-'कोऽयं जनपदः, किमाख्योऽयमचलः, केन पुण्यात्मना खानितमिदं सरः, कः प्रशास्ति भुवमेतां भूमिपतिः' इत्यादि पृष्टा मया सा कन्यका प्रसत्तिमगमत् [ह]।
___ अवनतमुखी च स्थित्वा मुहूर्तमदत्तोत्तरैव तस्मादशोकतरुतलादचलत् । आभरणमणिरणितवाचालितलतामण्डपोदरा च किञ्चिद् वामतः कुर्वती मामभिमुखमागमत् । स्थित्वा च स्थिरा द्वारनिकटे मुहूर्तमीषद्वलितकन्धरा त्रपातरलितसितेतरतारकाममरनिम्नगातरङ्गतरलायतापाङ्गनिर्गच्छदच्छप्रभावच्छादितदिगन्तरां सुधारसच्छटामिव सकालकूटामक्षिपन्मे चक्षुषि मुहुर्मुहुर्मोहाह्लादकारिणी कटाक्षदृष्टिम् । ततो लक्षिताभिप्रायेण निर्गन्तुमाकाङ्क्षतीयमिति विचिन्त्य स्तोकमपसृतेन मया द्वारि दत्तावकाशा प्रयत्नकृतविवर्त
भूतम् , इमं प्रत्यक्षवर्तिनं, लतामण्डपं लतागृहम् , अनुप्राप्तः आगतः । च पुनः, भवती त्वम् , दृष्टा दृष्टिगोचरीकृता । पुनः चिरात् दीर्घकालात् , अनेकजन्मान्तरसहस्रसश्चितस्य अनेकेषु-बहुषु, जन्मान्तरसहस्रेषु-पूर्वपूर्वभवसहस्रेषु, सञ्चितस्य-संगृहीतस्य, सुकृतराशेः-पुण्यसमूहस्य, एककालम् , अवाप्तपरमपरिपाकं प्राप्तोत्कृष्टपरिणाम, फलम् , अनुभूतम् आखादितम् । पुनः अवधिभावेन सीमात्वेन, विधातुः ब्रह्मणः, अङ्गनारूपनिर्माणकौशलं स्त्रीरूपरचनानैपुण्यम् , अवधारितं निर्णीतम् । पुनः अगस्त्यचुलकस्पर्धयेव अगस्त्यस्य-तत्संज्ञकस्य मुनेः, यच्चलुक-समुद्रपानार्थ मुकुलितकरपुटं, तत्स्पर्धयेव-तज्जिगीषयेव, एकहेलया झटिति, दूरकृतविस्तारेण दूरविस्तारितेन, चक्षुषा, समस्तदिङ्मुखोल्लची
खिलदिगन्तातिकामी, लावण्यजलधिः सौन्दयेसिन्धुः, कवलितः पीतः, सस्नेहं दृष्ट इत्यर्थः । पुनः निष्फलापि आपाततो व्यर्थापि, इयं वर्तमाना, विदेशयात्रा दूरयात्रा, सफलीभूता वस्तुतः फलवती जाता, साम्प्रतम् अधुना, यातुं परावर्तितुम् , इच्छामि, च पुनः, त्वां पृच्छामि वक्ष्यमाणजिज्ञासां विज्ञापयामि, कथय बोधय, अयं दृश्यमानः, कः जनपद: किमाख्यो देशः, अयम् अचलः पर्वतः, किमाख्यः किन्नामा, पुनः इदं प्रत्यक्षभूतं, सरः कासारः, केन पुण्यात्मना धार्मिकेण, खानितं भूम्यवदारणेन निर्मापितम् , पुनः एतां प्रत्यक्षां, भुवं पृथ्वीं, कः, भूमिपतिः राजा, प्रशास्ति अधिकुरुते । मया, इत्यादि एवम् , अन्यदपि पृष्टा जिज्ञासां विज्ञापिता, सा प्रकृता, कन्यका बालिका, प्रसत्तिं प्रमोदम् , अगमत् अन्वभूत् [ह]।
च पुनः, मुहूर्त क्षणम् , अवनतमुखी अधोमुखी सती स्थित्वा, अदत्तोत्तरैव अकृतोक्तप्रश्नोत्तरैव, तस्मात् प्रकृतात् अशोकतरुतलात् अशोकवृक्षमूलात्, अचलत् चलितुं प्रवृत्ता । च पुनः, आभरणमणिरणितवाचालितलतामण्डपोदरा आभरणमणिरणितेन अलङ्करणात्मकमणिरणत्कारेण, वाचालितं-शब्दायितं, लतामण्डपोदरे-लतागृहमध्यं यया तादृशी, किश्चित् ईषत् , वामतः दक्षिणेतरभागे, मां कुर्वती विदधती, अभिमुखं सम्मुखम् , आगमत् आगतवती। च पुनः, द्वारनिकटे द्वारस्य-प्रवेशनिर्गमप्रदेशस्य, निकटे, मुहूर्त क्षणं, स्थित्वा, स्थिरा स्थैर्यमापन्ना प्रस्तुतकन्यका, ईषद्वलितकन्धरा किञ्चिद्वक्रीकृतग्रीवा सती, मुहुर्मुहुः अनेकवारम् , मे मम, चक्षुषि दृष्टिपथे, कटाक्षदृष्टिं कुटिलाकारदृष्टिम् , अक्षिपत् व्यापारितवती, कीदृशीम् ? त्रपातरलितसितेतरतारकां त्रपया-लज्जया, तरलिता-चपलिता, सितेतरा-कृष्णवर्णा, तारकाकनीनिका यस्यां तादृशीम्, पुनः अमरनिम्नगातरङ्गतरलायतापाङ्गनिर्गच्छदच्छप्रभावच्छादितदिगन्तराम् अमरनिम्नगायाः-गङ्गायाः, तरङ्गवत् तरलाभ्यां-चञ्चलाभ्याम् , आयताभ्या-दीर्घाभ्याम् , अपाङ्गाभ्यां- नेत्रप्रान्तप्रदेशाभ्यां, निर्गच्छन्तीभिः-निःसरन्तीभिः, अच्छाभिः-निर्मलाभिः, प्रभाभिः-कान्तिभिः, अवच्छादितम्-आवृतं, दिगन्तरं-दिङा यं यया तादृशीम् , अत एव सकालकूटां विषविशेषमिश्रितां, सुधारसच्छटामिव अमृतरसधारामिवेत्युत्प्रेक्षा, पुनः मोहालादकारिणी मोहस्य-चेतनाशक्तिध्वंसस्य, आहादस्य-आनन्दस्य च, प्रयोजिकाम्। ततः तदनन्तरं, लक्षिताभिप्रायेण प्रतीततदाशयेन, पुनः इयम् अभिमुखवर्तिनी बालिका, निर्गन्तुं ततो निस्सर्तुम् , आकाङ्क्षति इच्छति, इति विचिन्त्य आलोच्य, स्तोकं किञ्चित् , अपसृतेन दूरीभूतेन, मया, द्वारि द्वारदेशे, दत्तावकाशा दत्तनिर्गममार्गा, प्रयत्नकृतविवर्तनापि
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202