Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी शिरसि पात्यमानपुष्पवृष्टिभिरनैदंयुगीनमनुष्यकल्पिताभिः कल्पान्तरस्थायिनीभिः प्रसिद्धसिद्धप्रतिमाभिः प्रसाधिताम् [न], इतश्चेतश्च नाकिमिथुनमन्मथक्रीडोचितैश्चित्तहारितया नन्दनवनोहेशैरिव दिवश्युतैरीासमरविच्छिन्नकिन्नरमिथुनपिच्छलाञ्छितलतासद्मभिरन्योऽन्ययुध्यमानपोत्रिप्रकाण्डप्रहारतुण्डोच्छलितमुक्ताफलधवलितैरशङ्कमृगकुलकलिततापसाश्रमतमालवनखण्डैराहिण्डद्भूरिभारुण्डमण्डलैरारण्यकोच्चोटितवल्कलपट्टकस्थपुटिताग्निशौचशिलातलैरनोकहस्कन्धावतीर्णसरसप्ररोहाभ्यूह्यमानधरणीगतनिधानैः स्वर्णचूर्णावकीर्णभस्मपुञ्जकव्यज्यमाननरेन्द्रधातुवाद क्रियैर्वरार्थिनिरशननरोपरुद्धगिरिशिखरचामुण्डायतनमण्डपैतिककुट्टाकटङ्कशकलिताकृत्रिमशिवलिङ्गैरेकैकधार्मिकाध्युषितनिर्झरप्रपातासन्नाशून्यसिद्धायतनैर्विविक्षुसिद्धविक्षिप्तबलि शबलितासुरविवरद्वारैर्भीतभीताध्वन्यदृश्यमानरसातलसहोदरपतनकन्दर्यदृच्छाप्रवृत्तविद्याधरपुरन्ध्रि
खेचरगणेन गगनगामिजननिकरण, शिरसि मस्तके, पात्यमानपुष्पवृष्टिभिः पात्यमाना-उपक्षिप्यमाणा, पुष्पवृष्टिःपुष्पधारा यासां तादृशीभिः; पुनः अनैदंयुगीनमनुष्यकल्पिताभिः वर्तमानयुगजातमानवैरनिर्मिताभिः, पूर्वयुगजमानवरचिताभिरित्यर्थः, पुनः कल्पान्तरस्थायिनीभिः अन्यकल्पपर्यन्तवर्तिनीभिः[न]। पुनः कीदृशीम् ? इतश्चेतश्च अत्र तत्र च, प्रदेशैः स्थलविशेषैः, उपशोभितां विभूषिताम् , कीदृशैः ? नाकिमिथुनमन्मथक्रीडोचितैः नाकिमिथुनानां-देवदम्पतीनां, मन्मथक्रीडाया:-कामकेल्याः, उचितैः- योग्यैः; पुनः चित्तहारितया मनोहरतया, दिवः स्वर्गात् , च्युतैः स्खलितैः, नन्दनवनोद्देशैः नन्दनाख्येन्द्रोद्यानप्रदेशैरिवेत्युत्प्रेक्षा; पुनः ईर्ष्यासमरविच्छिन्नकिन्नरमिथुनपिच्छलाञ्छितलतासद्मभिः ईर्ष्यासमरविच्छिन्नैः-ईर्ष्यात्मकसंग्रामखण्डितेः, किन्नरमिथुनपिच्छैः-देवविशेषदम्पतिशिखाभिः, लाञ्छितं-चिह्नितं, लतासम-लतागृहं येषु तादृशैः; पुनः अन्योऽन्ययुध्यमानपोत्रिप्रकाण्डप्रहारतुण्डोच्छलितमुक्ताफलधवलितः अन्योऽन्ययुध्यमानानां-परस्परं संग्रामयमाणानां, पोत्रिप्रकाण्डाना-सूकरप्रवराणां, प्रहारतुण्डेभ्यः-अस्त्रभूतमुखेभ्यः, उच्छलितैःउत्पतितैः, मुक्ताफलैः-मुक्तामणिभिः, धवलितैः-शुभ्रीकृतैः; पुनः अशङ्कमृगकुलकलिततापसाश्रमतमालवनखण्डैः अशङ्केन-मारणशङ्काशून्येन, मृगकुलेन-हरिणगणेन, कलितः-अधिष्ठितः, तापसाश्रमः-तपस्विनामाश्रमभूतः, तमालवनखण्ड:तमालाख्यवृक्षसम्बन्धिवनराजिर्येषु तादृशैः; पुनः आहिण्डद्भूरिभारुण्डमण्डलैः आहिण्डन्ति-सञ्चरन्ति, भूरिभारुण्डमण्डलानि -बहुसंख्यकभारुण्डाख्यपक्षिविशेषगणा येषु तादृशैः; पुनः आरण्यकोचोटितवल्कलपट्टकस्थपुटिताग्निशौचशिलातलैः आरण्यकैः-वन्यगजैः, उच्चोटितैः-उच्छिन्नैः, वल्कलपट्टकैः-वृक्षत्वक्फलकैः, स्थपुटितानि-विषमोन्नतीकृतानि, अग्निशौचानिअग्निशुद्धानि, शिलातलानि-येषु तादृशैः; पुनः अनोकहस्कन्धावतीर्णसरसप्ररोहाभ्यूह्यमानधरणीगतनिधानः अनोकहस्कन्धावतीर्णैः-वृक्षस्कन्धायातैः, सरसैः-स्निग्धैः, प्ररोहैः-रत्नप्रभाकुरैः, अभ्यूह्यमानानि-वितर्व्यमाणानि, धरणीगतानिभूगर्भस्थितानि, निधानानि-रत्नानां निधयो येषु तादृशैः; पुनः स्वर्णचूर्णावकीर्णभस्मपुञ्जकव्यज्यमाननरेन्द्रधातुवादक्रियैः स्वर्णचूर्णाना-सुवर्णकणानाम् , अवकीर्णन-इतस्ततो विक्षिप्तेन, यद्वा स्वर्णचूर्णव्याप्तेन भस्मपुञ्जकेन-भस्मसमूहेन, व्यज्यमाना-लक्ष्यमाणा, नरेन्द्राणां-विषवैद्यानां विषविद्यातकमन्त्रविद्याभाजामित्यर्थः,धातुवाद क्रिया येषु तादृशैः; पुनःवराथिनिरशन नरोपरुद्धगिरिशिखरचामुण्डायतनमण्डपैः वरार्थिभिः-वराभिलाषिभिः, निरशनैः-उपवासकर्तभिः, नरैः-मनुष्यैः. उपरुद्धः-व्याप्तः, गिरिशिखरे-पर्वतोपरिस्थः, चामुण्डायतनमण्डपः-चामुण्डायाः-दुर्गादेव्याः, आयतनमण्डपः-मन्दिरमण्डपो येषु तादृशैः,पुनः वातिककुट्टाकटङ्कशकलिताकृत्रिमशिवलिङ्गैः वातिकैः-धातुवादिकैः,वातिकानां-धातुवादिकानां विषवैद्यानां, कुट्टाकैः-छेदनशीलैः, टकैः-तदाख्यास्त्रविशेषैः, शकलितानि-खण्डितानि, अकृत्रिमाणि-स्वाभाविकानि, शिवलिङ्गानि-शिवलिङ्गाकारपाषाणा येषु तादृशैः, पुनः एकैकधार्मिकाध्युषितनिर्झरप्रपातासन्नाशून्यसिद्धायतनैः एकैकधार्मिकैः-प्रत्येकधर्माचरणशीलैः, अध्युषितानि-आश्रयीकृतानि, निर्झरप्रपातासन्नानि-गिरिनदीजलप्रवाहपातस्थाननिकटानि, अशून्यानि-जनसंकुलानि, सिद्धायतनानि-सिद्धाश्रमस्थानानि येषु तादृशैः; पुनः विविक्षुसिद्धविक्षिप्तबलिशबलितासुविरवरद्वारैः विविक्षुभिःप्रवेष्टुमिच्छुभिः, सिद्धैः-सिद्धियुक्तजनैः, विक्षिप्तः, बलिभिः-असुरापणीयभोज्यवस्तुभिः, शबलितानि-चित्राणि-असुरविवरद्वाराणिअसुरगुहाप्रवेशस्थानानि येषु तादृशैः; पुनः भीतभीताध्वन्यदृश्यमानरसातलसहोदरपतनकन्दरैः भीतभीताः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202