Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१३४
टिप्पनक-परागविवृतिसंवलिता । इत्याकाकर्ण्य समुपजातकुतूहलेन सहेलमारुह्य हाग्रशिखराणि सस्पृहमहंप्रथमिकोपमर्दितपरस्परेण दृश्यमानः पौरनरनारीजनेन वव्राज राजमन्दिरम् [भ] ।
तत्र च प्रवर्तितोत्सवेन प्रहतपटुपटहझल्लरीमृदङ्गमङ्गलतूर्यवर्धितद्विगुणरभसेन सविशेषसुन्दरवेषधारिणा संनिधापितसितकुसुमदूर्वाचन्दनेन प्रधानविद्याधरवधूजनेन निर्वर्तितावतारणकमङ्गलः प्रतिकलोपनीतविविधवस्त्रविलेपनालंकारं विविधमुपदर्शितादरः प्रस्थाप्य दर्शनागतं प्रधाननगरलोकमनुगम्यमानः परिजनेन भोजनभवनमगच्छत् [म] ।
___ गत्वा च खेचरीवृन्दसंपादितमजनेन निवसितानवाससा प्रतिपन्नसर्वाङ्गीणदिव्याङ्गरागेण महार्हरत्नालंकारधारिणा विधृतमल्लिकामाल्यशेखरेण निजासनान्तिकोपविष्टेन समरकेतुनान्यैश्च यथानिबद्धस्थानविनिविष्टैर्विद्याधरकुमारैः परिवृतो निवर्तयांचकाराहारकर्म [य]।
क्रमातिवाहितदिनश्चोत्थाय भुक्त्यास्थानमण्डपाच्चक्रे यथाक्रियमाणमावश्यकविधिं सान्ध्यम् ।
पौरनरनारीजनेन ? सहेलं सलीलं यथा स्यात् तथा, हाग्रशिखराणि प्रासादशिखरोर्श्वभागान् , आरुह्य, सस्पृहं सकौतुकं यथा स्यात् तथा, अहंप्रथमिकोपमर्दितपरस्परेण अहं प्रथमः-पूर्व द्रष्टाऽस्यामिति यस्यां सा अहंप्रथमिका, अहंपूर्विका बुद्धिः, यद्वा अहं प्रथम इत्यहंप्रथमिका स्वार्थे कः, तया उपमर्दितम्-संघृष्टं; परस्परं येन तादृशेन [भ]।
तत्र तस्मिन् राजमन्दिरे, प्रवर्तितोत्सवेन प्रवर्तितः-प्रारब्धः, उत्सवो येन तादृशेन; पुनः प्रहतपटुपटहझल्लरीमृदङ्गमङ्गलतूर्यवर्धितद्विगुणरभसेन प्रहतेन-ताडितेन, पटुना-तीवध्वनिकेन, पटहादिना, मङ्गलतूर्येण-माङ्गलिकवाद्येनवर्धितः-वृद्धिं नीतः, द्विगुणः-द्विगुणितः, रभसः-हर्षो यस्य तादृशेन; पुनः सविशेषसुन्दरवेषधारिणा अत्यन्तमनोहरवेषभूषाशालिना; पुनः सन्निधापितसितकुसुमदूर्वाचन्दनेन सन्निधापितं-समीपे स्थापित, सित-शुभ्रं, कुसुमं-पुष्पं, दुर्वातृणविशेषः, चन्दनं च येन तादृशेन; प्रधानविद्याधरवधुजनेन मुख्यभूतविद्याधरस्त्रीजनेन, निर्वर्तितावतारणकमङ्गलः निर्वर्तितं-सम्पादितम् , अवतारणकमङ्गलं-स्वागतोत्सवो यस्य तादृशः; पुनः प्रतिकलोपनीतविविधवस्त्रविलेपनालङ्कारं प्रतिकलं-प्रतिक्षणम् , उपनीतं-समर्पित, विविधं-नानाप्रकारकं, वस्त्रं, विलेपनं-चन्दनम् , अलङ्कारः-आभरणं च येन तादृशं, विविधम् अनेकविधम् , दर्शनागतं दर्शनार्थमुपस्थितं, प्रधाननगरलोकं मुख्यं नगरवासिजनम् , उपदर्शितादरः प्रकटितादरः सन् , प्रस्थाप्य परावर्त्य, परिजनेन परिवारजनेन, अनुगम्यमानः अनुस्रियमाणः, भोजनभवनं भोजनालयम् , अगच्छत् गतवान् [म]।
गत्वा भोजनभवनम् उपस्थाय, खेचरीवृन्दसम्पादितमजनेन खेचरीवृन्देन-विद्याधरीगणेन, सम्पादितं, मजनस्नानं यस्य तादृशेन, पुनः निवसितानर्घवाससा निवसितं-परिहितम् , अनर्घम्-अमूल्यं, वासः-वस्त्रं येन तादृशेन, पुनः प्रतिपन्नसर्वाङ्गीणदिव्याङ्गरागेण प्रतिपन्नः-गृहीतः, सर्वाङ्गीणः-सर्वाङ्गव्यापकः, दिव्यः-उत्तमः, अङ्गरागः-अङ्गविलेपनद्रव्यं येन तादृशेन, महारत्नालंकारधारिणा महार्हम्-अतिप्रशस्त, यद् रत्नं तन्मयालङ्कारधारिणा, पुनः विधृतमल्लिकामाल्यशेखरेण विधृतः-धारितः, मल्लिकामाल्यं-मल्लिकाख्यपुष्पविशेषसम्बन्धिमालात्मकः, शेखरः-शिरोऽलङ्करणं येन तादृशेन, निजासनान्तिकोपविष्टेन निजस्य-आत्मनः, यद् आसनम्-उपवेशनाधिकरणपीठादि, तस्य अन्तिके-निकटभागे, उपविष्टेनकृतोपवेशनेन, समरकेतुना तदाख्यखसुहृदा, च पुनः, यथानिबद्धस्थानविनिविष्टैः यथानिबद्धस्थानं विनिविष्टैः-उपविष्टैः, अन्यैः समरकेतुव्यतिरिक्तैः, विद्याधरकुमारः विद्याधरनृपात्मजैः, परिवृतः परिवेषितः सन् , आहारकर्म भोजनक्रियां, निर्वर्तयाञ्चकार सम्पादयामास [य]।
च पुनः, क्रमातिवाहितदिनः क्रमेण-भोजना-ऽम्बुपान-मुखहस्तप्रक्षालन-ताम्बूलचर्वणरूपक्रमिकक्रियाभिः, अतिवाहितं-व्यतीतं, दिनं येन तादृशः, भुक्त्यास्थानमण्डपात् भोजनगोष्ठीभवनात्, उत्थाय, यथाक्रियमाणं क्रियमाणमनतिक्रम्य, सान्ध्यं-संन्ध्यासमये करणीयम्, आवश्यकविधि अवश्यकरणीयधर्मानुष्ठानं, चके कृतवान् । च पुनः,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202