Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१५१
अधिक बहन विस्तारिणा मरकतोर्मिकारागपटलेन घटितविनीलबाह्यपत्र परिपाटि द्विधा विपाट्य लक्ष्मीनिवासतामरसमिव निर्मितेनेव सरलकोमलारुणाङ्गुलीदलभृता पाणियुगलेन भ्राजमानाम् [भ], तत्कालमर्जितबलेन निर्जित्यार्पितं कन्दर्पेण हासमिव हारं हारमुरसा स्वधामधवलितस्तन कलशकैलाश भूधरं धारयन्तीम्, अदृष्टपूर्वपार्वणचन्द्रदर्शन कौतुकेन युगपदुपागताभ्यामुदयास्तसंध्यातपस्तबकाभ्यामिव विबुद्धबन्धूकपुष्पपुटपाटलाभ्यामधरोष्ठबिम्बाभ्यामधिष्ठितमुखीम् [म], उद्भावित रतिप्रीतिदर्पण भ्रमेण स्वच्छकान्तिना कपोलयुगलेन स्निग्धनीलालकलता इव छायागताः कुरङ्गमदपत्राङ्गुलीरुद्वहन्तीम् [य], अतिरेकतरलतारमायतस्फारधवलोदरशोभिशफरद्वन्द्वमिव भुवनत्रयजयाय विहितयात्रस्य मकरकेतोः शकुनसंपादना
टिप्पनकम् – ऊर्मिका- मुद्रिका, घटितविनीलबाह्यपत्रपरिपाटि इति निर्मितं क्रियाविशेषणम् [भ] | तत्कालमर्जितबलेन निर्जित्यार्पितं कन्दर्पेण हासमित्र हारं हारमुरसा । स्वधामधवलितस्तन कलश कैलाशभूधरम् हारं - मुक्ताकलापं कीदृशमिव ? हासमिव, किम्भूतं हासं ? हारं शङ्करसत्कम्, किम्भूतम् ? अर्पितम् केन ? कन्दर्पेण-कामेन, किं कृत्वा ? निर्जित्य - अभिभूय, कथं ? तत्कालं तस्मिन् काले, कीदृशं हारं हासं च ? स्वधाम्ना - स्वतेजसा, धवलितः, स्तनकलशावेव स्तनकलशवद् वा कैलाशभूधरो येन स तथोक्तस्तम् [म] |
वैकक्ष्यकाम्-यज्ञोपवीतन्यायेन उरसि तिर्यक्क्षप्तमाल्यं च यस्यास्तादृशीम् कीदृशेन तेन ? उपरिपर्यस्तकर्णाभरणप्रभाकिरणसम्भारेण उपरि पर्यस्तः - ऊर्ध्वविकीर्णः, कर्णाभरणप्रभारूपाणां कर्णालङ्कारकान्तिरूपाणां, किरणानां, सम्भारः - राशि - र्यस्य तादृशेन, पुनः तद्भरादिव कर्णाभरणप्रभाभारादिव, अभितः सर्वतः स्रस्तांशभागेन स्रस्तः- पतितः, अंशभागःस्कन्धभागो यस्मिंस्तादृशेन, पुनः भिन्नहरितालरोचिषा भिन्नस्य - चूर्णितस्य, हरितालस्येव तदाख्यौषधेरिव, रोचिः- पीतकान्तिर्यस्य तादृशेन [ब]; पुनः कीदृशीम् ? पाणियुगलेन हस्तद्वयेन भ्राजमानां शोभमानाम् कीदृशेन ? अधिकबहलेन अतिप्रचुरेण, विस्तारिणा परितः प्रसारिणा, मरकतोर्मिकारागपटलेन मरकतमणिमयाङ्गुलीयककान्तिकलापेन, पुनः लक्ष्मीनिवासतामरसं श्रीदेवीनिवासभूतकमलं, द्विधा द्वाभ्यां प्रकाराभ्यां विपाट्य विदार्य, घटितविनीलबाह्यपत्र परिपाटि घटिता सम्पृक्ता, विनीला - अतिनीलवर्णा, बाह्या - बहिः स्थिता, पत्रपरिपाटी - पत्राकाररचनापतिर्यस्मिंस्तादृशं यथा स्यात् तथा, निर्मितेनेव रचितेनेवेत्युत्प्रेक्षा, सरलकोमलारुणाङ्गुलीदलभृता सरलानि - ऋजूनि, कोमलानि, अरुणानि-रक्तानि च यानि अङ्गुलीरूपाणि दलानि पत्राणि, तद्भृता तद्धारयित्रा [भ]; पुनः कीदृशीम् ? उरसा वक्षसा, हारं मुक्तामाल्यं धारयन्तीम्, कीदृशम् ? अर्जितबलेन अतिशययुक्तसामर्थ्येण, कन्दर्पेण कामदेवेन, निर्जित्य विजित्य तत्कालं तस्मिन् क्षणे, अर्पितं समर्पितं, हारं शङ्करसत्कं हासमिवेत्युत्प्रेक्षा, कीदृशं हारे हासं च ? स्वधामधवलितस्तन कलशकैलाशभूधरं स्वधाम्ना - स्वकान्त्या, धवलितः - शुभ्रीकृतः, स्तनकलशरूपः - कलशाकारस्तनरूपः कलशाकारस्तनवद् वा, कैलाशभूधरः–कैलाशपर्वतो येन तादृशम् ; पुनः कीदृशीम् ? अधरोष्ठ बिम्वाभ्यां निम्नोध्वष्ठरूपविम्बफलाभ्याम्, अधिष्ठितमुखीम् आश्रितवदनाम्, कीदृशाभ्याम् ? अदृष्टपूर्वपार्वणचन्द्रदर्शन कौतुकेन अदृष्टपूर्वस्य - पूर्वमदृष्टस्य, पार्वणचन्द्रस्य तन्मुखरूपपूर्णिमाचन्द्रस्य, दर्शन कौतुकेन दर्शनौत्सुक्येन युगपदुपागताभ्याम् एककालोपस्थिताभ्याम्, उदयास्तसन्ध्यातपस्तबकाभ्यामिव उदयास्तसम्बन्धिसन्ध्याकालि करक्तातपपुजाभ्यामिवेत्युत्प्रेक्षा; पुनः विबुद्धबन्धूकपुष्पपुटपाटलाभ्यां विबुद्धस्य - विकसितस्य, बन्धूकपुष्पस्य - तदाख्यरक्तपुष्पस्य यत् पुटं - संश्लिष्टस्वरूपं, तद्वत् पाटलाभ्यां रक्ताभ्याम् [म]; पुनः कीदृशीम् ? उद्भावित रतिप्रीतिदर्पणभ्रमेण उद्भावितः - स्वस्मिन्नुत्पादितः, रतेः प्रीतेः - रतिनान्याः प्रीतिनाम्याश्च कामदेवपनयाः, दर्पणयोः-आदर्शयोः, भ्रमो येन तादृशेन, स्वच्छकान्तिना विमलद्युतिना, कपोलयुगलेन गण्डद्वयेन, कुरङ्गमदपत्राङ्गुलीः कुरङ्गमदस्य- मृगमदस्य, कस्तूरिकाया इत्यर्थः, याः पत्राङ्गुल्यः- पत्राकाररचनाः, ताः, उद्वहन्तीं धारयन्तीम्, कीदृशीः ? का इव ? छायागताः प्रतिबिम्बरूपेणापतिताः, स्निग्धनीलालकलता इव सरसनीलवर्णचूर्णकुन्तललता इवेत्युत्प्रेक्षा [ य ]; पुनः कीदृशीम् ? अभिमुखं सम्मुखं, नयनोत्पलद्वन्द्वं नयनकमलद्वयं दर्शयन्तीं दृष्टिपथमवतारयन्तीम्, कीदृशम् ? अतिरेकतरलतारम् अतिरेकेण - अतिशयेन, तरला-चञ्चला, तारा - कनीनिका यस्मिंस्तादृशं पुनः भुवनत्रय
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202