Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१३७ श्रुत्वा चेदमुन्मिषितलोचनः सलीलमुत्थाय शयनात् ससैनिको नगरबाह्यायां जगाम । परिभ्रम्य च स्वभावरमणीयपरिसरेष्वारामेषु सरस्सु देवतायतनमण्डलेष्वावासमाजगाम । मध्याह्नसमये च दूरादेव दृश्यमानशुभ्रादभ्रविस्तारमदृष्टपारतरुसरित्सरोवराढ्यं वैताढ्यभूधरमध्यारोहत् [व] ।
कृतावस्थितिश्च शिखरदेशे करतलस्थमिव नाकलोकम झिमूले निलीनमिव मध्यमं भुवनमध्यासितानीव दृष्टिमध्यमाशामुखानि मन्यमानः समन्तात् प्रहितदृष्टिरुष्णीषपट्टमिव जम्बूद्वीपस्य, मानसूत्रमिव भारतवर्षस्य, सेतुबन्धमिव गगनसिन्धोः, सीमन्तमिव भुवः, हारमिव वैश्रवणहरितः [श], ताण्डवप्रसृतखण्डपरशुभुजदण्डभस्मेव रेखाकारेण पतितं, प्रलयविप्लुतक्षीरसिन्धुफेनमिव निम्नानुसारेण स्थितं, त्रिदिवदर्शनोस्कण्ठया मन्दाकिनीप्रवाहमिव हेलयोत्पतितं, समग्रमेदिनीभारधारणक्षमं रूपान्तरमिव शेषस्य, विस्फुरद्रत्नकटकाक्रान्तं बाहुमिव क्षीरोदस्य, पातालावधिप्रविष्टमूलनिश्चलबन्धमिव भूगोलस्य, विशालकटकावष्टब्धभूतलं
टिप्पनकम्-खण्डपरशुः-हरः । विस्फुरद्रत्नकटकाक्रान्तं बाहुमिव एकत्र कटकः-प्रस्थः, अन्यत्र कङ्कणम् । विशालकटकावष्टब्धभूतलम् एकत्र कटकं-सैन्यम् , अन्यत्र प्रस्थः। पौलस्त्यः-रावणः [ष] । भवदभिलषितवस्तुभिरिव, रथाङ्गमिथुनैः चक्रवाकद्वन्द्वैः, घटनाः सम्मेलनानि, प्राप्यन्ते; पुनः ते तव, प्रतापः कोशदण्डतेज इव, पतत्विषां सूर्यतेजसा तापः, उदयम् उदयाचलं, पक्षे उन्नतिम् , आरोहति प्राप्नोति; पुनः पद्माकरा: कमलवनानि, भवन्मुखश्रियं स्वोत्कृष्टां भवन्मुखशोभां, द्रष्टुं विलोकयितुम् , इव, उन्मीलन्ति विकसन्ति । अत्र पादत्रये उपमा, चतुर्थपादे तूत्प्रेक्षा ॥ ६ ॥ [ल]।
च पुनः, इदम् अनुपदोक्तवृत्तकुलकं, श्रुत्वा श्रवणेन्द्रियेण प्रत्यक्षीकृत्य, उन्मिषितलोचनः उन्मीलितनयनः, सन् , सलीलं सहर्ष, शयनात् शय्यायाः, उत्थाय, ससैनिकः सैनिकसमेतः, नगरबाह्यायां नगरबहिर्वर्तिभूमौ, जगाम गतवान् , हरिवाहन इति सर्वत्र शेषः । च पुनः, स्वभावरमणीयेषु प्रकृत्या मनोहरेषु, परिसरेषु नगरप्रान्तप्रदेशेषु, पुनः, आरामेषु उपवनेषु, सरस्सु कासारेषु, पुनः देवतायतनमण्डलेषु देवमन्दिरगणेषु, परिभ्रम्य विहारं विधाय, आवासं खनिवासस्थानम्, आजगाम प्रत्यागतवान् । च पुनः, मध्याह्नसमये दिनमध्यकाले, वैताढ्यभूधरं वैताढ्यसंज्ञकपर्वतम, अध्यरोहत् आरूढवान् , कीदृशम् ? दरादेव दूरदेशादेव, दृश्यमानशुभ्रादभ्रविस्तारं दृश्यमानः, शुभ्रः-शुकः, अदभ्रविस्तारः-अत्यन्तबृहदाकारो यस्य तादृशम् , पुनः अदृष्टपारतरुसरित्सरोवराव्यम् अदृष्टपारैः-अदृष्टः पारः-अन्तो येषां तादृशैः, तरुभिः-वृक्षः, सरिद्भिः, सरोवरैः-कासारश्रेष्ठश्च, आढ्य-पूर्णम् [व]।
च पुनः, शिखरदेशे तदूर्ध्वदेशे, कृतावस्थितिः अवस्थितः सन् , नाकलोकं स्वर्गलोकं, करतलस्थमिव हस्ततलवर्तिनमिव, पुनः मध्यम वर्गपातालमध्यस्थं, भुवनं मर्त्यलोकम् , अविमूले पादमूले, निलीनमिव अन्तर्भूतमिव, पुनः आशामुखानि दिगन्तभागान् , दृष्टिमध्यं नयनाभ्यन्तरम् , अध्यासितानि अधिष्ठितानि, इव, मन्यमानः उत्प्रेक्षमाणः, समन्तात् सर्वभागेषु, प्रहितदृष्टिः व्यापारितलोचनः, 'तं वैताव्यपर्वतम् , अवलोकितवान् दृष्टवान्' इत्यग्रेणान्वेति । कीदृशम् ? जम्बद्वीपस्य भारतवर्षादिगर्भितस्य योजनशतसहस्रप्रमाणजम्बूवृक्षघटितस्यास्माकमाधारभूतस्य द्वीपस्य, उष्णीषपद्रमिव शिरोवेष्टनपटमिव; पुनः भारतवर्षस्य भारतदेशस्य, मानसूत्रमिव परिच्छेदकसूत्रमिव; पुनः गगनसिन्धोः आकाशरूपसागरस्य, सेतुबन्धमिव सेतुस्वरूपमिवः पुनः वैश्रमणहरितः कुबेरदिशः, हारमिव मुक्तामाल्यमिव; [श]। पुनः रेखाकारेण रेखारूपेण, पतितं स्खलितं, ताण्डवप्रसृतखण्डपरशुभुज दण्डभस्मेव ताण्डवे-नृत्ये, प्रसृतयोः-विस्तृतयोः, खण्डपरशोः-शिवस्य, भुजदण्डदण्डाकारबाहुसंलग्नं भस्म इव; पुनः निम्नानुसारेण नीचदेशानुसारेण, स्थितं,प्रलयविप्लुतक्षीरसिन्धुफेनमिव प्रलयविप्लुतस्य-प्रलयकालोच्छलितस्य,क्षीरसिन्धो:-क्षीरसागरस्य, फेनमिव-क्षीरविकारमिव पुनः त्रिदिवदर्शनोत्कण्ठया स्वर्गलोकावलोकनोत्कण्ठया; हेलया-क्रीडया, उत्पतितम् उच्छलितम् , मन्दाकिनीप्रवाहमिव गङ्गाप्रवाहमिव; पुनः समग्रमेदिनीभारधारणक्षमं समस्तपृथ्वीभारग्रहणसमर्थ, शेषस्य तदाख्यसर्पराजस्य, रूपान्तरमिव अन्यरूपमिव; पुनः विस्फुरद्रनकटकाक्रान्तं विस्फुरता-उज्वलता, रत्नकटकेन-मणिमयप्रस्थेन, अन्यत्र
१८ तिलक.
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202